SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ जोग दि अनु गुरुमुखादित्यमुखको वेदः, ततः प्रतीयमानानु अधिकइति व्युपसे। तयोः परिणाम विष्ण पनिगर्वस्य या वशीकारसंज्ञा 'ममैवैते वश्या नाहमेतेषां वश्यः' इत्येवं मिशऽऽत्मका । तदपरं वच्यमाण पर वेराम्या पाश्चात्यं वैराभ्यं स्यात् अनधीनता फलतः पराधीनताऽभावरूपम्। सदाह-अविकविषयवितृष्णस्य वशीकारा वैराम्यमिति" (१-१२ ) ॥ चेायसंज्ञकम् । मुख्यमुत्पाद्य वैराग्यमुपयुज्यते ॥ ६ ॥ तत्परं जातपुंख्या ( १६२२) अभिधानराजेन्द्रः । " • जातातपत्रगुणपुरुषविवेकरुयातेः गुण वैतृष्यसंज्ञकं गु पितृष्णाऽनास कृणम् यथार्थाभिधानं परं नराग्यमाह तत्परं पुरुषका गुण वैतृष्य मिति (१-१६) प्रथमं हि विषयविषयं द्वितीयं च गुणविषयमिति भेदः बढ़िया विश्वैदर्शजन्यस्य भाव णमुत्पाद्य वैराग्यमुपयुज्यते उपकाराऽऽधायकं भवति ॥ ६ ॥ निरोधे पुनरज्यासो, जनयन स्थिरतां दृढाम् । परमाऽऽनन्दनिष्यन्द- शान्तांतदर्शनात् ॥ १० ॥ - निरोधे विततिनिरोधे अभ्यासः पुनरंदामतिशयितां स्थि रतामवस्थिनिय जनवन परमानन्दनियस्यानिशचित सुखानिभूतस्य शान्तनोतमः शान्तरसप्रवाहस्य प्रदर्श नातू, उपयुज्यते इत्यन्वयः । तत्रैव सुखमग्नस्य मनसोऽन्यत्र गमनायोगात् । इत्थं च 'चित्तवृत्तिनिरोधः' इति योगकणं सोपपत्तिकं व्याख्यातम् ॥ १० ॥ (१४) अथ तदू दूपयन्नाह न चैतद्युश्यते किञ्चिदात्मम्यपरिणामिनि । कूटस्थे स्यादसंसारो - भोको वा तत्र हि धुत्रम् ॥ ११ ॥ न चैतत् पूर्वोकं किञ्चिदपरिणामिनि श्रात्मनि युज्यते, तत्रा. ssत्मनि हि कूटस्थे एकान्तिकस्वभावे सति असंसारः संसाराजाय एव स्वात् पुष्करपनि पस्य तस्याविवलितपाव स्वात्। प्रकृतिकारोपहितस्वभावे च तस्मिन् संसारदाबामभ्युपगम्यमाने नितिको मोकाभावो वा स्यात् मुदाय पूर्वखावस्य त्यागे कीटस्यहानिङ्गात् ॥११॥ प्रकृतकत्वे मुक्तिः सर्वस्य नैव वा । जमावाच पुमर्थस्य कर्तव्यस्वयुक्तिमत् ।। १२ ।। Jain Education International रवि कवेयुपगम्यमाने सर्वस्य मुक्तिस्पात मेय वापरस्त् पर्क प्रति विलीनोपधानायास्तस्याः स र्वान् प्रति तथात्वात् एकं प्रत्यतादृश्याश्च सर्वान् प्रत्यतथात्वाअन्यथा स्वभाव। किं च-मनोव्याप्रियमस्य जोगपादनार्थमेव प्रकृतितामभ्युदयमः। तदुकमा दशमात्रः शुको प्रया पश्यः (२-२०) यस्यामेति। " (२-२१) जाया तस्याः पुमर्थस्य कसेव्यत्वमयुतिमत् पुरुषायों मया कर्त्तव्य इत्येवं विधाध्यवसायो हि पुरुषार्थ कर्त्तव्यता, तत्स्वभावे च प्रकृतेर्जकत्वव्याघात इति ॥ १२ ॥ अत्र स्वसिद्धान्ताऽऽशयं प्रकटयन् पूर्वपत्री शङ्कते - ननु चिचस्य वृशीनां सदा ज्ञाननिबन्धनात् । जोग चिच्छायासंक्रमादेतो-रात्मनोऽपरिणामिता ॥ १३ ॥ ननु चित्तस्य वृत्तीनां प्रमाणाऽऽदिरूपाणाम, सदा सर्वकालमेव, ज्ञाननिबन्धनात्परिच्छेदहतोः । चिच्छायामा दात्मनोऽपरिणामिताऽनुमीयते । इदमुक्तं भवति-पुरुषस्य चिनृपस्य सदेवाधिष्ठातृत्वेन सदस्य निर्मज्ञेयंसत्वं तस्यापि सदैव व्याचैोपरकं भवति तथा विवस्य रायस्य चिच्छायासंकान्तिसद्भावात् सदा सिद्धं भवति । परिणामित्वे स्वात्मनश्चिच्छायासंक्रमस्या सार्वदिसदातृत्वं न स्यादिति । तदिदमुम" सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वादिति " । (४-१८ ) ॥ १३ ॥ ननु चित्तमेव सरवोत्कर्षाद्यदि प्रकाशकं तदा तस्य स्वप्रकाशरूपत्वादर्थस्येवाऽऽत्मनोऽपि प्रकाशकत्वेन व्यवहारोपपतौ किं प्रहीत्रन्तरेण ?, इत्यत श्राह स्वा33भासं खलु नो चित्तं दृश्यत्वेन घटाऽऽदिवत् । तदन्यदृश्यतायां चा-नवस्थास्मृतिसङ्करौ || १४ || चित्तं खलु, नो नैव, स्वाभासं स्वप्रकाश्यं, किं तु द्रष्टुवेद्यं, दृश्यवेन त्वेन परादिव। यद्यद्दृश्यं तद्वेष मिति व्याप्तेन तत्स्वाना (d १६) अन्तर्बहिर्मुखव्यापारद्वयविरोधात् तनिष्पाद्यफल यस्यासंवेदनाच बहिर्मुखतत्तस्य संवेदनार्थनिष्टमेव तत्फलं न स्वनिष्ठमिति राजमानः तथापि रहस्यं विमस्त्वित्तायां च वित्तान्तर दृश्यतायां च चित्तस्याभ्युपगम्यमानायामनवस्थास्मृतिसङ्करी स्वाताम् । तथाहि यदि सारे येथे वासाऽपि बुद्धि: स्वयं बुद्ध्या युद्धात प्रकाशातुमसमर्थेति प्रा इयन्तरकल्पनीयम, तस्याप्यन्यदित्यनवस्थानापुरुषा युषः सहस्रेणाप्यर्थप्रतीतिर्न स्यात् । न हि प्रतीतावप्रतीतायामथेः प्रतीतो भवति । तथा स्मृतिसङ्करोमी स्यात् । एकस्मिन् रूपे, रसेवा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनामुस्पत्तेस्तज्जनित संस्कारैर्युगपद् बह्मीषु स्मृतिपूत्पन्नासु कस्मिन्नर्थे स्मृतिरियमुत्पन्नोते ज्ञातुमशक्यत्वात् । तदाद-" पकलमये चोभयानवधारणम् (५-२० ) ।' ।” ( ४-२० ) " चित्तान्तरादृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्चेति ” ( ४-२१ ) ॥ १४ ॥ नन्वेवं कथं विषयव्यवहार इत्यत्राऽऽद्दअङ्गाङ्गिजावचाराज्यां, चितिरप्रतिसंक्रमा | द्रष्टृश्योपरकं तद्, चिचं सर्वार्थगोचरम् ।। १५ ।। चितिः पुरुषरूपावकिः अङ्गाङ्गिभाव चाराभ्यां परिणामपरि मिभावगमनाभ्यास, अप्रतिसंक्रमा उत्पेतासंकीणां यथा हि गुणाः स्वबुद्धिगमन लकणे परिणामेऽङ्गिनमुपसंक्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते, यथा चाऽऽनोकपरमाणवः प्रसरन्तो विषयं व्याप्नु यन्ति नैवं चितिशक्तिः तस्याः सर्वदैकरूपतया स्व व्यवस्थितत्वादित्यर्थः। तत्तस्माचित सन्निधाने बुद्धेस्तदाकारता. ssपसीनायामेवोपजायमानायां बुद्धिवृत्तिप्रतिसंकारताया विशिष्टतया संपती स्वसंयुभ्युपपनेरित्यर्थः । श्याम्यामुपरक रूपतामचाप विषा3कारपरिणामं च चित्तं, सर्वार्थगोचरं सर्वविपयग्रहण समर्थ भ. बति विप्रतिसंक्रमायास्तदाऽऽकाणी For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy