SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ जोग सर्वाणि चतुर्दशापि जीवस्थानानि गुणस्थानानि तावमस्येव, माया मताचा परिणामा वितं दद्याविशेष अजन्ते वस्तुनमत्रिवर्तते तस्य शुहावनावस् कस्वभावत्वात् ॥ २६ ॥ उपाधिः कर्मणैव स्वादाचाराऽऽदौ श्रुतं वदः । विज्ञावानित्य जावेऽपि ततो नित्यः स्वभाववान ॥ ३० ॥ Marissaौ हादः श्रुतम्-यदुत उपाधिः कर्मणैव स्थात्, "क मुणा उवाही जायति सि" वचनात्। ततो विभावानां मिथ्यास्वगुणानादरज्यायोमिगुणखानं यावत् प्रवर्तमानानामाधिकभावानाम, अनित्यभावेऽपि स्वनाववानात्मा नित्यः, तस्योपाध्यजनितत्वात् उपाधिनिमित्तका अध्यात्मनो भावः स्तद्रूपा एव युज्यन्ते इति चेत् सत्यम शुद्ध नवरयाम पुनः कभाव जननचरितार्थसंयोग भितीति श्व विविच्यमानस्यैकत्राप्यनन्तभावेन मिथ्यात्वात् ॥ ३० ॥ व्याऽऽदेः स्वादनेदेऽपि शुरू जे दनयाऽऽदिना । इत्थं व्युत्पादनं युक्तं नयसारा हि देशना ॥ ३१ ॥ धन्याऽऽदेः परिणामे ज्यः स्वात् कथञ्चिदभेदेऽपि शुरूः केवलो यो दाना इत्थमुकल्या व्युत्पाद (१३५१) अभिधानराजेन्: । प्रधानादिदेश शास्त्रे अन्यथा ऽनुयोगपति आत्माऽपि योग इतीष्यत पत्र, बरणाऽऽत्मनोऽपि जगवत्यां प्रतिपादनादिति भावः ॥ ३१ ॥ योगलक्षणमित्येवं जानानो जिनशासने । परोक्तानि परीक्षेत परमाऽऽनन्दवरुधीः ।। ३२ ॥ योगलक समिति स्पष्टम् ॥ ३२ ॥ द्वा० १० द्वा० । (१३) स्वकीयं योगत्रक समन्यदीययोग लकणे विचारिते - चित्तवृत्तिनिरोधं तु, योगमाह पतञ्जलिः । इष्टुः स्वरूपावस्थानं यत्र स्पादविकारिणि ॥ १ ॥ निरोधं योगमा तथा सूत्रम-योगनिरोध" (१-२) विपदार्थ न्यायटुः पुरुषस्य, स्वरूपे चिन्मात्ररूपतायाम, अवस्थानं यत्र यस्मिता विकारिणि व्युत्पन्नविवेककमाना वान् कर्तृवाजिमाननिवृत्तौ प्रोन्मुक्तपरिणामेन । तथा च सूत्रम्" तदा द्रष्टुः स्वरूपेऽवस्थानमिति । (१-३) ॥ १ ॥ आपने पियाकारं यत्र चेन्द्रियतिः । ." Jain Education International पुमान् भाति तथा चन्द्र-धलचीरे चलन पथा ॥ २ ॥ यत्र बेन्द्रियवृत्तित इन्द्रियवृत्तिद्वाग, विषयाऽऽकारमा विष essकारपरिणते मति, पुमान् पुरुषस्तथा भाति यथा चलीरे चन्द्रः स्वधर्माच्या पाचिकत्वेन प्रनयन इत्यर्थः । तावृतिसाध्यमिनि" (१-४) ४२॥ तच्चितं वृतस्तस्य पञ्चतय्यः प्रकीर्तिताः । मानं जपो विकल्पथ, निद्रा च स्मृतिरेव च ॥ ३ ॥ सचि तस्य वृतिसमुदाय कृष्णस्यापचिनो ऽपवार पञ्चतथ्य वृत्तयः प्रकीर्तिताः । तदुकम" वृतयः पचनव्यः "सां०] २-३३) (०१५) क्लेशा ऽऽकान्ताः तद्विपरीता अपि तावत्य पथ । ४०६ जोग ता एकोदिशति-मानं प्रमाणम, भ्रमो विकल्पो, निद्रा ब स्मृतिरेव च । तदाह-" प्रमाणविपर्ययविकल्पनिषाः स्मृ तयः । " ( १-६ ) ॥ ३ ॥ आमां क्रमेण लक्षणमाह मानं ज्ञानं यथार्थ स्यादतस्थित मतिभ्रमः । चैतन्यमित्यादी विकल्पोऽवस्तुशाब्दधीः ॥ ४ ॥ निषा च वासनाsजाव-प्रत्ययाऽऽलम्बना स्मता । सुखादिविषयावृति-नांगरे स्मृतिदर्शनात् ॥ ५ ॥ तथा अनुभूत विषया-संघोषः स्मृतिः स्मृता । rai निरोधः शक्त्याऽन्तः स्थितिर्हेतौ बढि ईतिः ॥ ६ ॥ मानं यथार्थताहिकानं स्यादि हा प्रमाणमिति" योस्तदभावमिद " विपर्ययो मिथ्याज्ञान" (१०) संशयोऽपि स्था पुर्वा पुरुषो बेत्यतदूपप्रतिष्ठखादत्रैवान्तर्भवनि । पुंमचै सम्यमित्यादपि शब्दपवि तस्य कम्बल इतिवत् शब्दजनिते ज्ञाने पष्टच भेदोऽध्यवस्तीयते समिहाविद्यमानमधि समारोप्य प्रायः वस्तु तस्तु चैतन्यमेव पुरुष इति नानुपाती वस्तु शुम्यो (व्यवहार) (१) नि विशेष पायमस्थिति चेन्न तानिन 1 नायज स्तुनस्तथास्य मनपेक्षमाणो योऽध्यवसायः स वि इनि ॥४॥ श्रभावप्रत्ययाऽऽन्नम्बना भावप्रत्ययाऽऽलम्बन बिरहिता वासना च निद्रा स्मृता, सन्ततमुद्धितत्वात्तमसः । समस्तवि चयपरित्यागेन या प्रवर्तत इत्यर्थः। तदाइ "अभावप्रत्ययाऽऽलम्बना वृत्तिर्निया ।" (१-१०) इयं च जागरे जाग्रदवस्थायां स्मृतिदर्शनात् सुखमहमस्वाप्समिति स्मृत्यालोचनात्सुखाऽऽदिवि वृतिः सुखमनुनये तदानुः ॥ तथाऽनुतविषयस्य प्रमाणविपर्ययत्रिकला निद्राभृतार्थस्था संप्रमोघः संस्कारद्वारेण बुद्धावुपारोढः स्मृतिः स्मृता । तदाह"अनुभूतविषयासंमशेषः (१-१२) मुका पञ्चानामपि नाम देसी कार तामिनिवेशमिया क प्रकाशवृतिनियम निशेध ६॥ स चाज्यासाच वैराग्या-तत्राज्यासः स्थिती श्रमः । भूमिः स च चिरं नैरन्तर्य दधतः ।। ७ ।। सोनियाच कम-" अभ्यासवैराग्याभ्यां तनिरोध इति । " (२-१२) नाज्या किसी वृतिय स्वरूप परिणामे अमो यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशनरूपः । तदाह 6 त स्थितौ यज्ञोऽभ्यास इति । ( १-१३ ) स च चिरं चि रकालं नैरन्तर्येण । Ssदरेण चाऽथितो दृढभूमिः स्थिरो भवति । तदाढ-"स तु दीर्घकालनैरन्तर्य सत्कार सेवितो दृढत्रुमिरिति।" (१-१४) ॥७॥ या कारसंज्ञा स्वार रहनुपर्यो । वितृष्णास्वापरं तस्याद्वैराग्यमनधीनता ॥ ॥ दिवा For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy