SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ (१५६४) जोइसिय अनिधानराजेन्द्रः। जोइसिय प्रकरण सर्वासु विक्षु विदिक च परि समन्ताच्चन्द्राऽऽदीनांद- वेद्यानि कर्माणि तानि नां तथाविधां विपाकसामग्रीमधिगम्य . किण एव मेरुर्भवति यस्मिन्नावतें मण्डलपरिभ्रमणरूपे म प्रद. विषाकं प्रतिपद्यन्ते, प्रतिपन्नविपाकानि च तानि शरीरनीरोगविणः,प्रदक्विण आवर्तमानो येषां ते तथा, मेहमनु लक्कीकृत्य | तासंपादनतो,धनवृकिकरणेन वा,बैरोपशमनतः, प्रियसंप्रयोग. चरन्ति । एतेनैतदुक्तं भवति-सूर्यादयःसमस्ता अपि मनुष्य- संपादनतो वा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमनु. लोकवर्तिनः प्रदक्विणाऽवर्तमएलगत्या परिभ्रमन्तीति ॥६॥ जनयन्ति । अत एव मडीयांसः परमविवेकिनोऽक्ष्पमपि प्रयोजनं (१३) श्ह चन्द्राऽऽदित्यग्रहाणां मएमन्नानि अनवस्थितानि,य. नतिधिनकत्रमुहाऽऽदावारभन्ते, न तु यथाकपश्चन । यायोगमन्यास्मन्नन्यस्मिन् मण्डले तेषां संचारित्वात, नत्र- अत एव जिनानामप्याका प्रव्राजनाऽऽदिकमधिकत्ययमवतिष्ठतेताराणां तु मण्डलान्यवस्थितान्यव । तथा चाऽऽह यथा सुनके शुभाऽऽदिदिशमभिमुखीकृत्य शुभ तिथिनका. पक्वत्ततारगाणं, अवहिता मंगला मुणेयचा । मुहूर्ताऽऽदी प्रवाजनबताऽऽरोपणाऽऽदि कर्तव्यं, नान्यथा। तथा चोक्तं पञ्चवस्तुकेते नि य पदाहिणाऽऽव-त्तमेव मेरुं भणु चरेति ।।१०॥ "पसा जिणाणमाणा, सित्ताईयां य कम्मुजो जणिया। "णक्यत" इत्यादि । नत्राणां तारकाणां च मण्डलाम्यवस्थितानिशातम्यानि। किमुक भवति ?-पाका प्रतिनियत. नदवाइकारणं जं, तम्हा सञ्चत्य जश्यव्यं " ॥१॥ अस्या भक्करगमनिका-एषा जिनानामाका-यथा शुभके शुन मेकैकं नत्राणां तारकाणां च प्रत्यक मणमामिति । न चत्थमनवस्थितमाममत्वोक्तावेवमाशङ्कनीयम-ययतेषां गतिरेव दिशमभिमुखीकृत्य शुभे तिथिनक्कत्रमुहर्ताऽऽदौ प्रवाजनवता मजवतीति । यत माह-"ते बिय" इत्यादि । तान्यपि-नक रोपणाऽऽदि कर्तव्यं, नान्यथा। अपि च-केत्राऽऽदयोऽपि कर्मप्रालि, तारकाणि च । सूत्र पुंस्त्वनिर्देशः प्राकृतम्बात् । प्रद णामुदयाऽऽदिकारणं भगवदभिरुक्ताः,ततोऽभव्यकेत्राऽऽदिकिणाऽऽधर्नमेन, इत्थं क्रियाविशेषणं, मेरुमनुलतीकस्य चर. सामग्री प्राप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्यावय न्ति । एतच्च मेलं लकाकृत्य प्रदक्षिणावर्त, तेषां चरणं मासादयेयुः,सदुदये च गृहीतवतभनाऽऽदिदोषप्रसङ्गः । शुभकप्रत्यकत एवोपलक्ष्यत इति समवादि ॥१०॥ व्यक्तमाऽऽदिसामध्यांतु प्रायो नाशुभकर्मविपाकसंभव इति नि. (१४) भय चन्द्रयोमएमलस्यानार्द्धमधश्च संक्रमणप विघ्नं सामायिकपरिपालनाऽऽदि। तस्मादवश्यं छमस्येन सर्वत्रशुििनषेधमाह भक्षेत्राऽऽदौयतिव्यम्। ये तु भगवन्तोऽतिशपिनस्तेऽतिशयबनारयणिकरदिणकराणं, नई व अहेव संकमो नऽत्यि ।। देव निर्विघ्नं सविघ्नं वा सम्यगधिगच्छन्ति, ततो न शुनतिथि मुहर्ताऽऽदिकमपेकन्ते इति न तन्मार्गानुसरणं उमस्थानांन्यायम। मंडलसंकमणं. पुण, सम्नंतरबाहिरं तिरिए॥ ११ ॥ तेन थे परममुनिपर्युपाप्सितप्रवचनविरम्बका अपरिमितजिन"रोणकर " इत्यादि । रजनीकदिनकराणां चादि. शासनोपनिषद्तूतशालगुरुपरम्परापोतनिरवधविशवकालोचि. स्यानामधश्च संक्रमो न भवति, तथा जगत्स्वाभाब्यात । नसामाचारीप्रतिपन्धिनः स्वमतिकलियतसामाचारीका अभिदतिय पुनर्मामले लंकरणं जवति । किविशिष्टर, इत्याह धति-यथा न प्रवाजनाऽऽदिषु शुन्नतिथिनक्कत्राऽऽदिनिरीक्कर्ष साभ्यन्तरवाहम, अज्यन्तरं च बाह्यमभ्यन्तरबाघ, सहाय कर्तव्यं, न खाजगवान् जगत्स्वामी प्रवाजनायोपस्थितेषु शुनस्तरं बाहान वर्गत इति साभ्यन्तरबाह्यम् । एतदुक्तं भवति- तिध्यादिनिरीकणं कृतबानिति । ते भपास्ता द्रष्टव्याः ॥१२॥ सामानराम्मपत्रात्परतस्ताबमण्डलेषु संक्रमणं यावत्स- (१६) अथ चन्छसूर्याणां केन प्रकारेण प्रकाश क्षेत्रं बर्द्धते, बाह्य मण्डलं, सर्वबाह्याच मामलार्वाक तावन्मपडलेषु कथं च होयते, तदाहसंक्रमणं यावत्सर्वाऽऽज्यन्तरमिति ॥१९॥ तेसिं पविसंताणं, तावकवेत्तं तु वकृते णिययं । (१५) रयणिकरदिणकराणं, एक्खत्ताणं महागहाणं च । तेण य कम्मेण पुणो, परिहायति निक्खमंताणं ॥१३॥ चारविसेसेण जवे, सुहदुक्ख विधी मणुस्माणं ॥१॥ 'तसिं' इत्यादि । तेषां सूर्याचमसां सर्वबाह्यान्मामलादम्पत • रयणिकर ' इत्यादि । रजनीकरदिनकराणां चलाss. रंप्रविशतांतापक्षेत्र प्रतिदिवसं क्रमेण नियमादायामतो वईते, दित्यानां, मत्राणां च, महाग्रहाणां च चारविशेषण तेन येन च क्रमेण परिबर्द्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मएडनादव. तेन चारेण सुखदुःखविधयो मनुष्याणां जयन्ति । त- हिनिष्कामतां परिहीयते । तथाहि सर्वबाह्ये मराफले चारं चरतां पाहि-द्विविधानि सन्ति सदा मनुष्याणां कारिख । सूर्याचन्डमसा प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधा प्रविनक्तस्य तबधा-भवेद्यानि, अशुभवेद्यानि च । कर्मणां मामान्य- | द्वौद्वी भागो तापक्केत्र, ततः सूर्यस्यात्यन्तरं प्रविशतःप्रतिमएमतो विपाहतवः पञ्च । तयधा-व्यं, केत्र, कालो, भवो, जा. संपएचधिकषट्त्रिंशतप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य पश्च। उक्तं च-" उदयलयन उवयमा-वसमा जं च कम्म- वर्द्धते, चन्द्रमसस्तु मामलेषु प्रत्येक पौर्णमासीसंभवे क्रमेख णो भामिया । दन्छ खतं कालं, नवं च भावं च संपप्प"॥१॥ प्रतिमयमलं पविशतिर्भागाः,सप्तविंशतितमस्य च एक-सप्तअनकर्मणां प्रायःशुनयद्यानां कर्म गां शुभद्रध्यकेत्राऽऽदिसामग्री भाग इति बर्वते । एवं च क्रमेण प्रतिमा डलमनिवृक्षो यदा स. विपाकंतुः,असुनवद्यानाम गुजहन्यकेत्रादिसामानतो यदा ज्यन्तरे मरामले चार चरतः,तदा प्रत्येकं जम्बूद्वीपचवालबेवां जन्मन कत्रादिविरोधी चन्सर्यादीनां चारो जवति, स्य त्रयः परिपूर्णा दश भागास्ताप केलं, ततः पुनरपि सर्वायत. तदा तेषां प्राया यान्यशुनवेद्यानि कर्माणितानि तां तथाविध. रमण्डवाद बहिनिकमणे सूर्यस्य प्रतिमण्डलं बटवधिकषटविपाकसामग्री मवाप्य विपाकमायान्ति,विपाकमागतानि शरी- त्रिशच्छनप्रविजक्तस्य जम्बूद्वीपचलयालस्य द्वौ द्वौ भागो परिररोगोत्पादनेन, धनहानिकरग्यतो वा, प्रियविप्रयोगजनेन बा, | डीयते, चन्द्रमसस्तु नएडवेषु प्रत्येक पौर्णमासीसंभवक्रमेण कलहसंपादनतो वा दुःख मुम्पादयन्ति । यदा च एव जम्मन- | प्रतिम एडलं पधिशात गाः, सप्तविंशतितमस्य च भागस्य कत्रातुनचादीनां चारस्तदा ते प्रायो यानि शुभ-। एक सप्तनाग इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy