SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (१५९३) जोइसिय भनिधानराजन्यः । जोइसिय दो चंदा दो सूरा, य हुँति एकेकर पिमए ॥३॥ | 5, षट् धातकीनराम, एकविंशतिः कालोदे,षत्रिंशदत्यन्तररोचकौनो मर्यापिकालिन पुष्करा इति। अस्यां चपनी सर्वसंख्यया षट्पटिश्चकन्द्रादित्यानां पिटकानि सर्वसंख्यया मनुष्यलोके भवन्ति षट् मसः । एवं यो मेरोरपरभागे चन्धमास्तन्मूनायामपि परकी पष्टिसंख्याकानि । अथ किंप्रमाणं पिटकम् ? इति पिटकप्रमाण षट्पष्टिश्चन्छमसो वेदितव्याः ॥ ६॥ माह-पकैकस्मिन् पिटके द्वौ चन्डौ, द्वौ सूर्यों च भवतः किमुक्तं (१०) अथ नक्कत्राणां पक्तिस्वरूपमाह- . भवति-द्वौ चन्छौ द्वौ सावित्येतावत्प्रमाणमकैकं चन्दाऽदि. कृप्पन पंतोश्रो, णखत्ताणं पायलोयम्मि। त्यानां पिटकमिति । एवंप्रमाणं च पिटकं जम्बूद्वीपेपकप, जम्मू कावहि गवर्हि, हवाई इकिकिया पंती ॥ ७॥ द्वीपे क्योरेव चन्द्रमसोईयोरेव सूर्ययोभावात। पिटके सषणसमुख, तत्र चतुगो चन्द्रमसां चतुणों च सूर्याणां भावात् । मकवाणां मनुष्यांक सर्वसंख्यया पक्क्तयो जवन्ति षट्पञ्चाशएवं षट् पिटकानि धानकोखण्डे, एकविंशतिः कालोदे, पद 'त्। एकैका च पर्भिवति षट्पष्टिषट्पटिनकरप्रमाणा इत्यर्थः । त्रिंशदभ्यन्तरपुष्कराद्ध, इति भवन्ति सर्वमीलने चादि. तथाहि-अस्मिन् किन जम्बूद्वीपेदविणतोऽभाग एकस्यस्यानां षट्षष्टिः पिटकानि ॥३॥ शिनः परिवारजूतानि अभिजिदादीन्यष्टाविंशतिनकत्राणि क्रमेण छाष्टुिं पिडगाई, णखत्ताणं तु मणुयलोयम्मि । व्यवस्थितानि चारं चरन्ति, उत्तरतोऽभागे हितीयस्य श. शिनः परिवारभूतानि अष्टाविंशतिसंख्याकान्यनिजिहादीन्येष छप्पमं पक्खचा, कुंती एक्केकर पिदए ॥४॥ नक्कत्राणि क्रमेण व्यवस्थितानि, तत्र दक्विणतोऽईजागे यदभि(बावहीत्यादि ) सर्वस्मिन्नपि मनुष्यलोके सर्वसंख्य- जिनक्षत्र तत्समश्रेणिव्यवस्थिते द्वे आभजिनक्षत्र सवणसमुख, या नत्राणां पिटकानि भवन्ति षष्टिः । नक्षत्रपिट- पद धातकीस्त्र एमएकविंशतिःकालादे, षट्त्रिंशदच्यन्तरपुष्ककप्रमाणं च शशिवयसंबन्धिनत्रसंख्यापरिमाणम् । तथा रार्द्ध इति सर्वसंख्यया षट्पटिरभिजिनकत्राणि पङ्कया व्यवचाह-एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत्- स्थितानि,श्रवणाऽऽदीन्यपि दक्विणतोऽर्द्धभाग पङ्कमा व्यवस्थिसंध्याकानि । किमुक्तं नवति?-पटपञ्चाशनकत्रसंख्याक- तानि षट्पष्टिसंख्याकानि भावनीयानि । उत्तरताऽप्यभागे मकैकं नत्रपिटकं भवति । अत्रापि षट्पटिसंख्याभावना, | यदभिजिन्नतत्र तत्समधेणिव्यवस्थित उत्तरभाग एवरे मभि. पवमेकं नकत्रपिटक जम्बूद्वीपे, वे लवणसमुळे, पम् धातकी. जिनको लवणसमुद्राषट् धातकीखएके, एकविंशतिः कालोदे, गएक, एकविंशतिः कालोदे, पत्रिंशदभ्यन्तरपुष्कराः इति । पद्मिशत पुष्कराः, एवं भ्रषणाऽऽदिपक्तयोऽपि प्रत्येक पट गर्हि पिटगाई, महग्गहाणं तु मायलोयम्मि। । षधिसंख्याकाः बेदितव्याः, इति भयन्ति सर्वसंख्यया षट्पश्चाछावतरं गहसतं, होई एकेकर पिडए ॥५॥ शनकत्राणां पतयः, एकैका च पशक्तिः षट्पटिसक्येति ॥७॥ महाप्रहाणामपि सर्वस्मिन्मनुष्यलोके सर्वसंख्यथा पिटकानि (११) मथ प्रहाणां पक्तिस्वरूपमाहभवन्ति षट्षष्टिः । प्रहपिटकप्रमाणं च शशिद्वयसंबन्धिग्रहसं. गवत्तरं गहाणं, पंतिसयं हवति मणुयसोयम्मि। स्वापरिमाणम् । तथा चाह-एकैकस्मिन् पिटके प्रहपिटके प्रवति षट्सप्ततिशतं षट्सप्तत्यधिक प्रदशतं, सप्तत्यधिक प्र.. गवढि छावडिं, च हदई इक्किक्किया पंती ॥ ७॥ हशतपरिमाणमेकैकं प्रदपिटकमिति । ततः पर्षाष्टसंख्या. ग्रहाणामकारकप्रभृतीनां सर्वसंख्यया मनुष्यलोक षट्सप्तत्य. भावनाच प्राधाकर्तव्या ॥५॥ धिकं शतं भवति,एकैका च पक्तिर्भवति पदधिषट्पष्टिग्रहसं. (१)प्रथ चन्छसर्याणां कियत्या पट्टयः, कथं च स्थिताः?, इत्याद- ज्या। अत्रापायं नावना- जम्बद्धापे दक्षिणताऽभागे एकस्य चत्तारि य पंत भो, चंदाइचाण मणुप्रलोयम्मि। शशिनः परिवारनुता प्रकारकप्रभृतयोऽधाशीनिग्रहासरतो. गहि छाबहि, च हो एकिकिया पंती॥ ६॥ ऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अनारकप्रभृतय ए. पापाशीतिः। तत्र दकिणताऽभागे योऽकारनामा प्रहस्तरस. ( सत्तार य इत्यादि ) ह मनुष्यलोके चकाऽऽदिस्थानां पतयश्चतस्रो भवन्ति । तद्यथा-वे पक्ती च मधेणिव्यवस्थिती दक्षिणभागे एव द्वापारको लबणसमुक, काणां सूर्याणाम, पकैका च पक्तिर्भवति षट्पष्टिः । पर धातकीखण्मे, एकविंशतिःकालोदे, पशिद अत्यन्तसूर्याऽऽदिसंख्या तद्भाबना चैवम-एकः किल सों रएकरा, इति परष्टिः । गवं शेषा अपि सप्ताशीतिहा: पजम्बूद्वीपे मेरोदक्षिणभागे चारं वरन् धर्तते, एक उत्तरभागे, तथा व्यवस्थिताः प्रत्येकं षट्पपिदितव्याः। पषमुत्सरतो. एकबन्धमा मेरोः पूर्वभागे. पकोऽपरजागे । तत्र यो मेरोदक्षि प्यकंजागे अनारकप्रभृतीनामाशीतिप्रहाणां पतयः प्रत्येक पट्पटिसंख्याका भावनीयाः, इति भवति सर्वसंख्यया ग्रहाभागे सूर्यचार चरन वर्तते तत्सम श्रेणिव्यवस्थिती हो दकि णां षट्सप्तत्यधिकं पक्तियतम्, पकै का च पक्तिः षट्षष्टि- . भागे मूर्यो, अषणसमुद्र, षट् धातकीखएमे, एकविंशतिःका. संण्याकेति ॥८॥ लोदे, षट्त्रिंशत् अभ्यन्सरपुष्करा, अस्यां सूर्यपत्ती षट् (१२) अर्थतषां चबाऽऽदीनां भ्रमणस्वरूपमाहषष्टिः सूर्याः। योऽपि च मेरोहतरजागे व्यवस्थितः सूर्यधारंच. रन् यतते तस्यापि समश्रेण्या व्यवस्थितौ घाबुतरभागे मूर्यो ते मेरुमणे चरती, पयाहिणाऽऽवत्तमंझना सब्ने । लवणसमुद्रे, धातकीखएमेषट्, एकविंशतिः कासोदे, पत्रिंश भागवटियजोगेहि, चंदा सूरा गहगणा य || पभ्यन्तरपुष्कराति । मस्यामपि पक्ती सर्वसंख्यया पदधिः " मेरुमणुचरंति " इत्यादि । ते मनुष्यलोकवर्तिनः म सूर्याः। तथा यो मेरोः किन पूर्व भागे चारं चरन् वर्तते चन्द्रमा चन्द्राः,सर्वे सूर्याः.सर्वे च प्रहगणा.अनवस्थितैयथायोगमान्यतत्समधेणिव्यवस्थिती द्वौ पूर्वभाग एष चन्द्रमसौ सषणसमु. रस्यैन कत्रेण सहयोगरूपलकिता:(पयादिणाऽऽ मरमा इति) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy