SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (१५७३) जुग अभिधानराजेन्द्रः। जुगप्पहाण शिगुण्यते, स च तावानेव जातः, तत श्राद्येन चतुर्विंशत्य- जुगंधर-युगन्धर-पु० । युगं रथस्य युगकाष्ठं धरति धृ-खच् । धिकन शतरूपेण राशिना भागहरणं, नेद्यच्छेदकराइयोश्चतु. रथस्य युगकाप्टासम्जने कूवराण्ये काष्ठभेदे, जं० १ वक० । निरपवर्तना, लब्धानि चतुदर्श मएमलान्यष्टौ च एकत्रिंशद पर्वतभेद, वाचभम्बरतिलकपर्वतस्थे स्वनामख्याते प्राचार्य, भागाः । पतस्मादयनकेत्रं शोध्यते, तत्र चतुर्दशस्य अयोदश मा० मा "जुगंधरा नाम पायरिया विविहनियमधरचनहसपु. माममानि शुकानि, एकमवशिष्टम। संप्रत्यष्टाज्य एकत्रिशद्भा. विच उमाणावगया।"आ० म० भ०१खाका अम्बरतिक्ष. गत्यस्त्रयोदश सप्तपष्टिभागाः शोध्याः। तत्र सप्तपष्टिरष्टभिर्गु- कपर्वतमधिकृत्य-"युगन्धरमुनिस्तत्र, तदा कवलमासदत।" जिताः, जातानि पञ्चशतानि षट्त्रिंशदधिकानि ५३६ । एक श्रा० क०। अपरविदहस्थे महाबाहवासुदेवस्य समकालिके त्रिंशता प्रयोदश गुणिताः, जातानि चत्वारि शतानि व्युत्तरा. तीर्थकरे, प्रा. चू० १ ०। प्राव०।। णि ४०३ । पतानि पञ्चज्यः षत्रिंशदधिकेभ्यः शोध्यन्ते, स्थितं शेषं त्रयस्त्रिंशदधिकं शतम १३३। तत एतत्सप्तपष्ट्रि जुगच्छिह-युगच्छिछ-न । युगरन्ध्र, श्रा० क०। नागाऽऽनयनार्थ सप्तपण्या गुण्यते, जातानि नवाशीतिश "पुञ्चत हो जुगं, अवरते तस्स होइ समिलायो। तान्येकादशाधिकानि ८६११ । दराशिरोल एकत्रिंशत्, सच जुगनिम्मि पवेसो, अ संसहभो मणुअलंभो ॥१॥" सप्तषष्ट्या गुएयत, जाते द्वे सहस्र सप्तसप्तत्यधिके २०७७ । पूर्वान्ते समुहस्य युगम, अपरान्ते तु सम्या,ततो यथा युगस्य ताभ्यां भागो ह्रियत, लब्धाश्चत्वारः सप्तषष्टिनागाः, शेषा निजे तस्याः प्रदेशः संशयित इत्येवं मनुष्यजन्मलाभः । स्तिष्ठन्ति षशतानि ज्युत्तराणि ६०३ । ततश्चेद्यच्चंदकरा तथाश्योः सप्तषप्ट्याऽपवर्तना, जाता उपरि नवाधस्तादेकत्रिंशत, “जह समिला पन्भट्टा, सागरसलिले प्रणोरपारम्मि। पविसिज जुगरिछई, कह विभमंती भमंतम्मि ॥१॥" लब्धा एकस्य सप्तपष्टिनागस्य नवैकत्रिशच्छेदकृता भागा इति । ज्यो०१६ पाहु०।०।०प्र०। (युगे किमादिकाः संव नवरम- अणोरपारम्मि'देश्यस्वादपार इत्यर्थः। "सा चंगवायवीई-पगुम्सिमा अवि लभिज्ज जुगनिइं। सरा इत्यनुपदमेव 'जुगाइ' शब्दे १५७५ पृष्ठे वक्ष्यन्ते) युगेऽमावास्याः पूर्णिमाश्च यथा न य माणुसाउ नहो, जीवो पुण माणुसं बहः ॥ १॥" प्रा०का उत्त। पंचसंवच्चरिए णं जुगे वावहिं पुन्निमाओ,वावडिं अमा जुगणक-युगनछ-पुं० । युगमिन नदो युगनरूः । यथा युगं वासाओ परमत्ताओ। वृषभस्कन्धयोरारोपितं वर्तते तद्वद् योगोऽपि यः प्रतिभाति प्त "पंच" इत्यादि । तत्र युग त्रयश्चन्द्रसंवत्सरा भवन्ति, तेषु षट्त्रिं. शत्पौर्णमास्यो भवन्ति.द्वौ वानिवर्द्धितसंवत्सरोजवतः,तत्र चा. युगनद्ध इत्युच्यते । एतदाकार योगभंदे, सू०प्र०१२ पाहु । भिवतिसंवत्सरः त्रयोदशनिश्चरूमासैनवतीति तयोः पम् जुगप्पहाण-युगप्रधान-पुं० । युगश्रेष्ठ, निचू०१ उ०। "तत्थ विंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्तीति, एवममावास्या मजवारा सुच्चति जुगपदाणा।" श्रा०म०१.२ खण्ड । अपीति । स०६५ सम । जो दुप्पसहो सूरी, होहिंति जुगप्पहाण आयरिया । जुगंतकडनमि-युगान्तकृद कर नूमि-स्त्री० । युगानि कालमा- अजमुहम्मप्पभिई,चउरहिया मुनि य सहस्सा ४५१॥ नविशेषाः,तानि च क्रमवनि,तत्साधाधे क्रमवर्तिनो गुरु- इहावसर्पिण्यां सुषमावसानसमये छिहस्तोच्छूितश्चतुर्विशशिष्यप्रशिष्याऽऽदिरूपाः पुरुषास्तेऽपि युगानि,तैः प्रमितान्तकर- तिवर्षायष्कः पुष्कलतपःक्षपितकर्मतया समासनः सिकिसौधं मियुगान्तकरनूमिः । ज्ञा०१ श्रु०७ अकल्प० । पुरुषलकण- शुझान्तरात्मा दशकालिकमात्रसूत्रधरोऽपि चतुर्दशपूर्वधर युगापेकयाऽन्तकराणां नववयकारिणां भूमिः कालो युगान्तकर श्व शक्रपूज्यो दुष्पसहनामा सर्वान्तिमः सूरिविष्यति ततःतं जुमिः। स्था०म० । अन्तकर (कद्) नूभिनेदे, (मा च कस्या पुष्पसहं याबत, तमजिव्याप्यैवेत्यर्थः। आर्यसुधर्मप्रभृतयः, प्रा. तकृत कियतीति तत्तचन्दे निरूपिता)पुरुषौ युगमिव पुरुषयुगं, रात सर्वहेयधर्मेभ्योऽर्वाक जात आर्यः,स चासौ सुधर्मः,तत्प्रभृतदपेक्षयाऽन्तकराणां भवान्तकराणां, निर्वाणगामिनामित्यर्थः। तयः,प्रभृतिग्रहणाच जम्बूस्वामिप्रभवशय्यंजवाऽऽद्या गणधरपभूमिः कालो युगान्तकरनूमिः। इदमुक्तं भवति-भगवता वर्क म्परा गृह्यते, युगप्रधानास्तत्तत्काल प्रकरपारमेश्वरप्रवचनोपमानस्वामिनस्तीर्थे तस्मादेवावधेः तृतीयं पुरुषं जम्बूस्वामिन निषद्वेदित्वेन विशिष्टतरमूलगुणोत्तरगुणसंपन्नत्वेन च तत्कायावनिर्वाणमजूत, तत उत्तरं तद्वयवच्छेद इति । स्था० ३ लापेक्षया जरतक्षेत्रमध्य प्रधाना आचार्याः सरयश्चतुरधिकसद०४०। वध्यप्रमाणा भविष्यन्ति । अन्ये तु चतूर हतसहस्रदयप्रमाजुगंतकरभूमि-युगान्तकृद [कर ] जूमि-स्त्री० । "जुगंतकम- णा इत्याहुः। तत्वं तु सर्वविदो विदन्ति ।। नूमि" शब्दार्थे, ज्ञा० १ श्रु० अ० । यश्च महानिशीथग्रन्थे जग्रन्थ ग्रन्थकार:जुगंतरपलोयणा-युगान्तरमलोकना-स्त्री०। युगं यूपः, तत्प्रमा- "इत्थं चायरिआणं. पणपन्ना हुँति कोमिलस्वा ओ । णमन्तरं व्यवधानं प्रलोकयति या सा तथा । (ज) युगं यू कोमिसहस्से कामी, सए य तह पत्त चव ति" ॥१॥ पः, तत्प्रमाणो भूनागोऽपि युगः, तस्यान्तरे मध्ये प्रलोकन तत्सामान्यमुनिप्रत्यपेकया अष्टव्यम् । तया च तत्रैवोक्तम्यस्याः सा तथा । युगप्रमाणनभागव्यवधानेन प्रक्षोकयन्त्याम, " पपसिं मकाओ, एगे निव्वर गुणगणाने। भला " जुगमंतरपलोयणाए दिछीए" (जुगंतरपलोयणाप त्ति)| सवुत्तमभंगणं, तित्थयरस्साणुसरिसगुरू ॥१॥" प्रव० युगं यूपः, तत्प्रमाणमन्तरं स्वदेहदेशस्य दृष्टिपातदेशस्य च २६४ द्वार। व्यवधान,प्रलोकयति या सा युगान्तरप्रशोकना, तया,टप्स्येति।। चतुरांधकद्विसहसामना युग चतुरधिकद्विसहस्रामिता युगप्रधानाः सिमान्ते प्रोक्ताः, ते सान०२श०१3०। | म्प्रतं क सन्ति?,इति प्रभ,उत्तरम-साम्प्रतं युगप्रधानाः सन्तीति ३६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy