SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ (92) अभिधानराजेन्द्रः जग म त्रीणि राताम्यां धनयारिंशच द्विप ष्टिभागा दिवसस्य ३८१ । हेरें । तदेवं प्रयाणां चन्द्रव राणाश्चाभिररिकीकरण जातानि दिना नां त्रिंशदुत्तराण्यप्रादशशतान्यहोरात्राणाम् १८३० । ऋतुमासश्च त्रिशताऽदोरात्रैर्भवतीति त्रिंशता जागहारे लब्धा एकषष्टिः ऋतुमाला इति । स० ६१ सम० । दोसरचारिणः सूर्या पुनः संवत्सरेण दक्षिणोत्तरचारिणो जयन्ति । अत्र चन्द्रस्य नक्षत्रमासां ग्राह्यः, सप्तदिनाशितािमश्चेति प्रमा २७ | तन १३ ॥ १ ॥ चन्द्रस्य दक्तिणाssयनम, श्रद्धेन चोत्तरायणम् । यतश्चन्द्रचन्द्राऽभिवति. चन्द्राभिवर्कितनामानः संवत्सराः । ते च त्रिंशदपिकाहा नदिन युगे पञ्च भवन्ति सोन दिनमानाः द्विपश्चिमा सा शिदिनमाना सूर्यमामा पनि विशतिः सप्तनागा नक्षत्रमाखाः सतते युगे चन्द्रस्य दक्षिणायनानि सप्तषष्टिः, उत्तरायणान्यपि सप्त. षष्टिः सर्वाणि युगे चन्द्रायणानि १३४ तथा सूर्यस्य पण नोगो येतानि पानि द्रोऽतिकाय यानि लुके, पृष्ठं दरवेत्यर्थः इत्यादि दृश्यम् ॥ ७६ ॥ सूर्यमंडल दिक प्रकाश्याथ नह अतारका स्वरूपमाह 3 अब मलाई एक्वाणं जिहिं महिआई | दो मंगलाएँ दीव, मंडल कं च लत्रणम्मि ॥ ८० ॥ अभिनेति जलप सो अन्तरमफलं तन्नत्राणामपि सर्वाज्यन्तरम एमनं, यश्चन्द्रमस सर्वबाह्यं मण्डलं तन्नक्षत्राणामपि सर्वबाह्यं मएकलम्। यदुक्तं जम्बूद्ध) पप्रकृत्याम्- "जंबूदीवे णं भंते! केवश्रं श्रोगाढिता नक्तमंडला पद्मता ? । गोयमा ! जंबूदीचे दीवे असीसयं श्रोमंडला मुद्दे विि से जोश्रणसर ओगादेत्ता, एत्य व नक्खत्तमंडला पन्नत्ता । सव्वग्नंतराओं णक्खत्तमंगलाश्रो कंबश्य अबाहार स बाहिर णक्लत्तमंडले पत्ते ? गोयमा ! पंचसुत्तरजो प्रणसर श्रबादा क्वनमंडले पण ते " इति ॥ ८० ॥ अथ केषु केषु चन्द्रमएमसेषु नचत्राणि सन्ति ? इत्याहअभि १ सत्रण २ घट्ठिा ३, समिस पुब्बुत्तरा य ५ जक्ष्वया ६ । रेवा असि जरी ए - पुव्युत्तर १० फरगुणीओ ११ अ ॥ ८१ ॥ श्रनिजिच्छ्रवणच निष्ठाशतीन पूर्वजादोत्तराभाषपदा युगे दशायनानि । तत्र पञ्च दक्षिणायनानि पञ्चैवो राणाशांनाना८३ तद्दशगुणं युगं १८३० दिनप्रमाणम् । तथा सूर्यः सर्वाज्यन्तरमरमले दिनमेकं चरति, सर्वबाह्येऽपि दिनमेकं शे बेषु मण्डलेषु प्रदेश निर्गमाज्यां दिनद्वयम, अतः प्रथमचरमदि सरे ३६६ दिनानि सो मं Jain Education International जुग संप्रति कति ममलानि चन्द्राः, सूर्या वा युगमध्ये चरन्तीत्येतन्निरूपयतिसत्तरससए पुसे, अट्टे चेव मंगलं चरः । चंदो जुगेण पिमा सूरो अङ्कारस तो ॥ युगेन्द्रचन्द्रानिपतिन्द्रानिवति सरप eisseria नियमान्मण्डलं चरति भ्रम्या पूरयति सप्तदशशतान्यधिकानि १७६८ सूर्य: पुनर्युगेन मण्डलानि चरति अष्टादशशतानि त्रिदशदधिकानि १८३० । संप्रति चन्द्रः स्वकीयेनायनेन कियन्ति मण्डलानि पति तेरस य मंडला, तेरस सहिद जागा व । अयण चरइ सोमो, नक्खतेऽरूमासेणं ॥ नाम सरनामाखेन यचन्द्रस्थानं तेनानेनन् योदश मरामलानि, एकस्य च मरामस्य सप्तषष्टिभागीकृतस्य त्रयोदश भागान् चरति । कथमेतस्योपपत्तिरिति चेत् ? । दधिकेनायनशतेन सप्तदशशतान्य - हितानि न लभ्यन्ते तत एकानं किं लभामहे । राशित्रयस्थापना - १३४ । १७६० । १ । अत्रान्त्येन राशिनैककलकणेन मध्यराशिर्गुण्यते स च तावानेव जातः । तत राशिमा विशदधिकेन शतरूपेण भागो दिय शेषास्तिष्ठन्ति पविशतिःकराश्याद्विकेनापवर्त्तना, बन्धात्रयोदश सप्तष्ठनागाः । अधुना यावन्ति मण्डलाम्येकेन पर्वणा चन्द्रवरति तानिदिदिक्षुराद चोदस य मंडलाई, विमट्टिजागा य सोलस हवेज्जा | मास उई एसियम पर खेतं । मासान पणा उपनिमा एतावन्मात्रमेताय प्रमाणं क्षेत्रं चराते । यडुत चतुर्दश मएकलानि, एकस्य च म एकल्लस्य षोमश द्वाषप्रिभागाः । तथाहि यदि चतुर्विंशत्यधिकेन पवंशतेन सप्तदशशतान्यषष्ट्यधिकानि मएकलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते ? । राशित्रयस्थापना१२४ । १७६७ | १ | अत्रान्त्येन राशिना मध्यराशिगुरायते, ते च तावानेव जाताः, तत्राऽऽद्येन राशिना भागहरणं, लब्धाश्चतुर्दश, शेषास्तिष्ठन्ति द्वात्रिंशत् । तत्र छयच्छेद कराइयांकिके नापवर्त्तना, लब्धाः षोमश द्वाषष्टिभागाः । संप्रति पगलज्यो ऽयमगतम एक लापगमे षच्छेयमयति मंगलं मं-टलस्स सतहिजाग चत्तारि । नव चैव चुलियाओ, इगतीकरण एए ॥ एकं मएकमेकस्य च महलस्य सप्तषष्टिभागाश्चत्वारः, एकस्पष्टभागाभागार, तापर्यत के बाप शेषादि त्यधिकेन पर्वतेन सप्तदशशतान्यष्ट्यधिकानि मएकलानां लज्यन्ते तत एकेन पर्वणा किं लभामहे ? | अब राशिय स्थापना- १२४ । १७६१ । अत्रान्त्येन राशिना मध्यरा For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy