SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (१५६१) जीवाजीव अभिधानराजेन्डः। जीवाजीवाहिगम मेतत्सर्वमित्याह-जीवातच जीवव्याप्तत्वात, तदाश्रितस्वा- जीवानामजीवानां च योऽधों जीवविभक्तिीवार द्वा। अजीवा इति च पुद्गलाऽऽद्यजीवरूपत्वात्, तदाश्रित- नावस्थापनमेव जीवविभक्तिः, उत्तरत्राप्येवमेव संबन्धिनबाद स्वाहेति । प्रोच्यते-जिनैः प्ररुप्यत इति । हच-"जीवापा" व्याख्येयः। (तहिं ति) वचनव्यत्ययात्तयोर्जीवाजावविनक्स्यो. श्त्यादिसूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति । स्था०२ठा०४१०। मंध्ये द्विविधा सिकानाम, असिद्धानां च । (मजीवाणं तुसि) अथ समयाऽदिवस्तु जीवाजीवरूपमेव कस्मादनिधीयते', तुरपिशब्दार्थः,ततोऽजीवानामपि भवति (इचिहा चि) 'उच्यते-तद्विलक्षणराश्यन्तराभावात् । अत एवाह- तुरवधारणे, ततो द्विविधैव रूपिणामरूपिणां च विभाषितम्या दो रासी पम्मता । तं जहा-जीवरासी चेव, अजीव- विशेषेण व्यक्तं वक्तव्या। उत्तनिपाई. ३६ अाजीवाजीवरासी चेव । स्था००४०। विभक्तिप्रतिपादके बसराध्ययनस्य दिशेऽध्ययने, न० स०। (जीवाजीवयोरस्तित्वप्रतिपादनं ' अस्थिवाय' शब्द प्रथम जीबाजोषविभक्त्याख्यं किंशमध्ययनं व्याख्यायतेभागे ५१९ पृष्ठे कृतम्) जीवाजीवविनत्ति, सुह मे एगमणा श्रो। जीवाजीवपरिकाने फलम जं जाणिकण भिक्खू, सम्मं जय संजमे ॥१॥ जो जीवे वि न जाणे, अजीव विन जाणइ । भो शिष्याः! पकाप्रमनसः सम्तः स्थिरचित्ताः सन्तो यूयं तां जीवाजीवे अजाणतो, कहं सो नाही संजमं? ॥१२॥ जीवाजीवविन्नक्ति जीवाजीवाऽऽदीनां सक्षणं,मे मम कथयतःसतः यो जीवानपि पृथिवीकाविकाऽदिभेद भिन्नास जानाति, अ. शृणुता जीवाच अजीवाश्च जीवाऽजीवा,तेषां विन्नक्तिलकण. जीवानपि संयमोपघातिनो मद्यहिरण्याऽऽदीन जानाति था, कानेन पृथक पृथक करणं जीवाजीवविभक्तिः, ताम, उपयोगजीवाजीवाऽऽदीनजानन् कथमसौ शास्यति संयम तद्विषयम, घान् जीव एकछियादिः। उपयोगरहितोऽजीवः काष्ठाऽऽदि। तद्विषयाज्ञानादिति नावः ॥ २२॥ इत्यादिजैनमतोक्तलकणेन लक्ष्यकानम, तामिति काम?, यां जीवाजीवविज्ञक्ति ज्ञात्वा भिक्षुः संयमे संयममार्गे सम्यक जो जीवे नि वियाणेइ, अजीवे वि वियाण। यतते यत्नं कुरुते ॥१॥ जीवाजीवे वियाणंतो, सो ह नाही संजमं ॥ १३ ॥ जीवा चेव अजीवा य, एस सोए वियाहिए । ततश्च यो जीवानपि जानात्यजीचामपि जानाति,जीवाजीवान् अजीवदेसमागासे, अझोए से वियाहिए ॥२॥ विजानन् स एव ज्ञास्यति संयममिति प्रतिपादितः पञ्चम उप. देशार्थाधिकारः ॥१३॥ जीवाश्चेतनाल कणाऽऽत्मका,च पुनरजीवा अचेतनाऽऽत्मकाः। जया जीवमजीवे य, दो वि एए बियाणइ । चकार एवकारश्च पाद पूरणे। एष लोको व्याख्यातस्तीर्थकरैरु. तः । अजीवदेश आकाशम, असोको व्याख्यातः। भजीवस्य ध. तया गई बहुविहं, सव्वजीवाण जाणइ ॥१४॥ मास्तिकायाऽदिकस्य देशोऽशोऽजीवदेशो धर्मास्तिकायाऽऽदियदा यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-वि. वृत्तिरहितस्य भाकाशस्यैव देशास असोको व्याख्यातः। जीवा. विध जानाति, तदा तस्मिन् काले गतिं नरकगत्यादिरूपां,बहु जीवानामाधेयभूतानां लोकाऽऽकाशमाघारनुतमतो लोकालोकविधां स्वारगतभेदेनानेकप्रकारा,सर्वजीवानां जानाति, यथाव लकणमुक्तम् ॥२॥ स्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानानावात् ॥१४॥ जीवाजीवधिभक्तिर्यथा स्यात्तथाऽऽहसत्तरोत्तरां फलवृद्धिमाह-- दनओ खित्तो चेब, कालओ नावओ तहा। जया गई बहुविहं, सव्वजीवाण जाणइ । परूवणा तेसि नवे, जीवाणमजीवाण य ॥३॥ तया पुनं च पात्रं च, बंधं मोक्खं च जाणइ ॥१२॥ व्यतो द्रव्यमाश्रित्य इदं अव्यम् इयद्भ, केत्रतः इदं जन्यम यदा यस्मिन् काले गति बहुविधां सर्वजीवानां जानाति,तदा एतावति क्षेत्र स्थितं, कालत इदं द्रव्यमियत्कालस्थितिमद्वर्तते, पुण्यं च पापं च बहुविधगतिनियन्धनं, तथा-बन्धं जीवकर्मयो. भावतोऽस्य द्रव्यस्य इयम्तः पर्यायाः। एवं तेषां जीवरुष्याणागदुःख वकणं, मोकं च तद्वियोगसुखलकणं जानाति । दश०४ मजीवजव्याणां च व्यक्षेत्रकालभावेन चतुझी प्ररूपणा नवेत् अाजीवतां स्तोकानां च भूयसां मृतानां च शशफनखाऽऽद। ॥३॥ उत्त० ३६ अ०।। नाभेकत्र राशी कृतानाम। प्रज्ञा० ११ पद । प्रनूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिषु,प्रका०११ पद । पतावतो. जीवाजीवसमाजत्त-जीवाजीवसमायुक्त-त्रि। जीवरुपयोगल जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयता विसं. कणैस्तथाऽजीवैधर्माधर्माऽऽकाशपुद्गलाऽऽदि कैः समन्वितो जीवादे जीवाजीयमिश्रिताः । सत्यामृषाजापानदे, प्रशा० ११ पद ।। वाजविसमायुक्तः। जीवाजीवसमन्विते, तथा च लोकमधिकृत्य. जीवाजीववित्ति-जीवाजीवविक्ति-स्त्री० । जीवानामजी. " जीवाजीवसमाउत्ते, सुहदुक्खसमम्मिए" । सूत्र०१ श्रु०१ चानां च विभक्तिर्विजागनावस्थापना जीवाजीवविभक्तिः । अ०३उ०। जीवानामजीवानां च विनागेनावस्थापनायाम, उत्त। जीवाजीवाहिनम-जीवाजीवाभिगम-पुं० । जीवानामेकेम्ब्यिातथा च नियुक्तिकार: दीनामजीवानां धर्मास्तिकायाऽऽदीनामभिगमः परिच्छेदो जीवाणमजीवाण य, जीवविजत्ती तहिं दुविहा ॥३६ जीवाजीचाभिगमः । जीवाजीवरच्छेदे, जी० । मिछाणमसिद्धाण य, अज्जीवाणं तु होइ दुविहान । से किं तं जीवाजीवाहिगमे। जीवाजीवाहिगमे दुविहे पतो रूविपरवीण य, विनासियचा जहासुतं ॥३७ मते । तं जहा--जीवाहिगमे य, अजीवाद्दिगमे य । जाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy