SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ जीवाजीव दादरचोपहितः समयः तस्याि बया बहुत्वाद्बहुवचनमित्याह - "समयाइ वा" इत्यादि । इति शब्द उपदर्शने । बाशब्दो विकल्पे । तथाऽसंख्यातसमय समुदयाssत्मिका प्रावलिका कुलकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमजागता इति; तत्र समया इति वा आवलिका इति वा यत् कालस्तुविभागेनाइतिपर्या पर्याविशोधका पर्यायत्वादजीचा इति । वकारौ समुच्चयार्थी, दीर्घता च प्राकृतस्वात् । प्रोच्यते अभिधीयत इति न जीवाऽऽदिव्यतिरेकिणः स. मवायः तथाहि जीवाजीवानां सादियानादा या स्थितिस्तङ्गेाः समयाऽऽदयः । सा च तरूर्मः, धर्म धर्म (१४८६०) अभिधानराजेन्द्रः । नियत धर्मधर्मिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य विशेष यह तिल ताशाचा विसर - विवरान्तरतः किमपि शुक्रं पश्यति, तदा किमियं पताका, किंवा बलाका?' इत्येवं प्रतिनियत धर्मिविषय संशय इति । अभेदे हि स धानुपरे गुण एव तस्यादि इह त्वभेदनयाsssयणाजीवा इति बेस्याद्युकम् । इह ब-समबालकाचार्यद्वयस्याजावाचा मकराया भ जनातृ द्विस्यानकाचतारो यः एवमुतान विशेषं तु वक्ष्याम इति । ( आणापाणु इत्यादि) । धनप्राणावियुवा विश्वासकास संक्याला पनिकाप्रमाणः । आह च 44 'हट्टुस्स प्रणवगल्ल-एस निरुव किटुस्स जंतुणो । पगे उस्सासनिस्लासे, एस पाणु ति बुच्चार " ॥ १ ॥ तथा स्तोकाः सप्तोच्वासनिः श्वासप्रमाणाः कृणाः संख्यानप्रमाणतणाः, सप्तस्तोकप्रमाणा लवाः । एवमिति यथा प्राकने सुत्रत्रये जीवा इति यक्ष अजीवा इति च प्रोच्यन्ते इत्यधीराम पवं सर्वेसरसूत्रेष्वित्यर्थमुद्री सप्तशतिखयमाणाः। मुक्ता 'सच पाणि से थोचे, सत धोषाणि से लबे। तर यस विषादि ॥ १ ॥ तिथि सहस्सा सप्त य, सयाइ ते उरुरिं व उस्सासा । एस सोमणि सोना " ॥ २ ॥ अहोरात्रासम्मुखाः पक्काः पञ्चदशाहो माला द्विपक्षाः, ऋतम्रो द्विमासमाना वसन्ताऽऽद्याः, श्रयनानि ऋतुश्रयमानानि, सम्बत्सरा अयनरूयमानाः, युगानि पञ्चलम्बसराणि वर्षशताऽऽदीनि प्रतीतानि पूर्वाङ्गानि चतुरशीतिवर्ष पूर्वाचि पूर्वाङ्गानि इदञ्चषां मानम् - " पुत्रस्स उ परिमाणं, सर्यारे खलु होति कोडिलक्खाओ । उत्पन्नं च सदस्सा, बोधव्या वासकोमीण " ॥ १ ॥ 6 ०५६०००००००००० पूत्राणि चतुरशीतिलकगुणितानि टिनिति एवं पूर्वस्य पूर्वस्य चतुरशीतिलकगुणने मोरमुत्तरं संक्यानं प्रति वाकीर्षति। तस्य चतुर्नवत्यधिकमङ्कस्थानशतं जत्रति । अत्र करणुगाथा"हाणं, पण सुपरसीगुधियं च कासारे, गाई मुल संखं " ॥ १ ॥ देवाः सव्यवहारिक संयतः तेन Jain Education International जीवाजीव 1 प्रथमपृथिवीनाराण जवनपतिभ्यन्तराणां नरतैरते म दुःपमायाः पश्चिमे भागे मरतिरक्षां वा शीर्षप्रदेलिकायाः परतोऽप्यस्ति संख्यातः कालः । स चानतिशायिनां न व्यवहारविषय इति कृत्वौपम्ये प्रप्तिः, अत एव शीर्षप्रहेलिकायाः परतः पल्योपमाऽऽयुपन्यासः। तत्र पल्येनोपापमान असंख्यातवर्षकोटी कोटी प्रमाणानि वक्ष्यमाणलक्षणान; सागरेणोपमा बेषु तानि सागरोपमाणि पत्योपमकोटी कोटीश्शकमानानीति, दशसागरोपमकोटी कोट्य एशेष ग्रामादेिव स्तुविशेष अपि जीवाजीचा पति द्विपदे सासूराह- (गामेत्यादि) इह च प्रत्येकं जीवा एवेत्याद्यालापोऽध्येतव्यः, ग्रामादीनां च जीवाजीवता प्रतीतैव। तत्र कराऽऽदिग क्या प्रामाः, नैतेषु करोऽस्तीति नकराणि, निगमा वणिनिवासाः, राजधान्ये वासु राजाभिषिच्यते टानिक सानिमणि, मानिसर्वतोऽयोजनात्परतोयस्थितप्रामाणि मुखानि येषां जलपानावपिस्ता पत्तनानि येषु जलस्थल पथयोरन्यतरेण पर्याद्वारप्रवेशः, आकरा सोहाऽऽरपतिभूमयः तीर्थस्थानानि संवाद सम भी कृषि करवा येषु भूमिभून धान्यानि कृषीवलाः संवन्ति रक्तार्थमिति, सनिवशाः सार्थकटकाऽऽदे, घोषाः गोष्ठानि आरामा विविधवृक्षलतोपशोभिताः कदल्यादि प्रच्छन्नषु श्रीसंहितानां पुंसां रमणस्थान उद्या नानि पत्रपुष्पकच्यापोपशोभितानि बहुजनस्य विधिस्योन्नतमानस्य भोजनार्थे यानं गमनं येष्विति । यनानृत्येकजानीयाणि चनखदा अनेकजातीयवा श्री चतुरखा, पुष्करिणी वृत्ता पुष्करवती बेति सरां सि जलाऽऽशय विशेषाः सरःपङ्कयः सरसां पद्धतयः । ( अगर ति ) अवटाः । तमागाऽऽदीनि प्रतीतानि । पृथिवी रखनाssदिका, उद्धस्त वो बातस्कन्धा घनवाततवाताः, इतरे वा, अवकाशान्तराणि वातस्कन्धानामधस्तादाकाशानि जीवता येषां समधिकाविचाऽऽजयासत्वात् वलयानि थिय " | घनोदधिधनवाततनुवातल करणानीति । विग्रहाः लोकनामाजिवापत द्वीप समुद्रक्षा समुद्रजलवृद्धि, वेदिकाद्वारा ऽऽदीनि का विस्यविशेषा तेषां च जीवता कर्मपुलाद्यपेक्षया । तदुत्पत्तिमयो नैरविकावासा तेच जीवता पृथिवीकाधिका इति । एवं चतुर्विंशतिदरककोऽभिधेयः । अत एवाऽऽह-याबदित्यादि । कल्पा देवलोकाः, तद्देशाः कल्पविमानाऽवासाः, वर्षा नरनादित्राणि वर्षपर्वनामित्यः कूटानि मानि कूरागराणि संध्यानि, विजयाश्चक्रवात विजेतव्यानि कच्छाऽऽदीनि क्षेत्रखएमा - नि, राजधान्यः कैमाऽऽदिकाः । जीवेत्यादीहांकं सर्वत्र सम्ब धनीयमिति । ये त्यादिकं गतार्थम नगरं या वृक्ाऽऽदीनामा आदित्यस्य दक्षिणा सो मसिन अतियानगृहाणि नगर उम यानि गृहाणि प्रतीतानि । पाणिनितिक For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy