SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ जीवद्वाण (१५५०) अन्निधानराजेन्द्रः । जीवट्ठाण पज्जे उरलो चिय, चार वन्चियग च ॥ ७ ॥ प्रादाराभिवापः शुढेदनीयप्रभवः खल्वाम्मपरिणामविशेष इति । अपर्याप्त सूक्ष्म दो कार्मणमौदारिकद्विकं च औदारिकौटारि- अभिलापश्च-ममैवरूपं वस्तु पुटिकार, तपदीन मवाप्यते कमिश्ररक्षणं,नाबना पातनिकासारण धेदितव्या संझिन पुनः सता समीचीन नयतीत्येयं शब्दार्थोल्लस्नानुबद्धः स्वपुणिनिमि"ल खो" इति वैकिपनब्धिमनि देवादावपर्याप्त क्रियाद्वकम सभूनप्रनिनियनवस्तुप्राज्यव्यवसायरूपः। सच श्रनमेव शब्दा. बैक्रियक्रियश्रिलक्षणे, चशब्दात कार्मणं च एडयम । नया धाऽऽलोचनानुमारित्वात. अनस्यैवैतल्लक्षणत्वात्। पर्याप्तेषुसझाऽऽ देशनादौदारिक पकाययोगः,पत्रकणमेत यदवादिषुर्दशितप्रवादिकुवादिश्रीजनभगणितमाश्रमणपादा:सू-तन देवनारकेषु वैक्रिय एव । तथा वात वायुकायिक पर्याप्त थे। "इदियमणानिमित, बिम्नाणं जे सुयानुमारणं । कि यद्विकम-वाकय क्रियमिश्रलणं,बराब्दस्यानुक्तसमुचायक नियमाथुतसमन्यं, तं भावसुयं मइंसेसं"॥१॥ स्वादादारिक चक्रिर्याद्वकर्मापचवारकायस्य कस्य चिदव (सुपा मारणं ति) शब्दार्थाऽलाचनानुसारण कंवनमेजयम, न तु सर्वस्य । यत उक्तं प्रज्ञापनाचूर्णी-" निगई केन्द्रियाणामध्यक्त पय कश्चनाप्यनिर्वचनीयः शब्दार्थोखो साव रामीणं धेनुब्धियलद्धी चव नत्थि, वायरपज्जुत्ताणं पि अध्यः। अन्यथाऽऽद्वाराऽऽदिसंझाऽनपपतेः। यदप्युक्तम भाषा विधधानन्डियलब्धिविकलन्याकामयाणां श्रम समिति । सखजश्भागस्लत्त"। अत्र ( तिराई रासीसे ति ) त्रयाणां नदप्यममीकिनाभिधानम् । तथाहि-बकुमादेः स्पर्शनेन्ट्रिया. पर्याप्तापर्याप्तसदमापर्यातबादररूपाणां राशीनाम । ५.०१ निरिक्तव्यन्डियलग्धिविकऽपिकिमपि समं भावरिपद्वार । कर्म साम्प्रतमुपयोगः प्ररूपणावसम्मतः, ते च शकविहानमन्युपगम्यने । “पंचिदिय व बउझो,मरु ब्य बद्वादश । तद्यथा-मतिकानश्रुतवाना ऽवधिकानमनःपर्यवहान विसोवलं भानो।" इत्यादिवचनप्रामाण्याना तथा जापाथ्रीकंवलज्ञानलगानि पञ्च मानानि । मत्यज्ञानश्रुनाकानविभङ्गरू त्रान्छपलग्धिविकलन्ये ऽपि तेषां किमपि मम श्रुतमाप भधिपाणि प्रायझानानि । चनावादशनाअचिदर्शनकेव पनि, अन्यथा हार। दिसंझ ऽनुपपपने यद'हुः प्रशस्यभालदर्शनरूपाणि चयार दर्शनानी बनानु ग्यागान् जीवस्थान समस्यकाश्यपाकला. श्रीजिनमऽगणिज्ञमाश्रमगा:-"जह सु. कंषु दिदर्शविपराह-(पजमन्निसु वार उरोग नि) पजशद. हम भाचिदिय-नाणं म्यांटयाण विरहे थि। दश्वसुया भावम्मि न पर्याप्त माते। ततः पप्ताश्च ने संझिवि पयं तमाशनः, तेषु पर्याप्तसंक्षिषुद दश हाशमा उपयोगा भवन्ति । वजाबसुयं पन्धिया ईणं ॥१॥" इति। सही चासो अपर्याप्तः संश्य पर्याप्तम्मस्मिन् मंडपपर्याप्त मनःपवज्ञानचक्षुर्दशनकवलज्ञानच को ननु चुना,उसागानां नया जीवस्वभावतो योगद्यातनवान्। उक-"सार दाणुरोगा।" कवनदर्शनल रणद्विकविहीना शेषा मनिशाननकानावधिज्ञाश्रीमायादुव पिगदा अयाहु: नमत्यज्ञानश्रुनाइानविन ज्ञानाचक्षुर्दशनाधिदर्शनरूपा अ"नाणम्मि दमणम्मि य, पत्ता एगयर।म्म व उत्सा। प्रग्यांगा भन्निा कर्म४ कर्म। जीवम्यानेषायोगानोभरधानिसव्यस्स केवनिस्स बि.जुग दो नान्य उपभोगा' ।। इति ॥५॥ पजच उरिदियसनि,दुदंस दुअनाथ दास चक्खु विणा। मासुय अन्नाण.5-4 दंसावकार गणेमु । सनिअपजे मणना-चक बुकानदुगविहगा ॥५॥ पजतच पणिादमु, मचक सन्नी वारस विपा चतुरिन्द्रियाच असंशनश्च चतुरिन्जियारुदिना, पाताश्च एकादशसु पर्याप्त पर्याप्तम्ब नरकन्छियहीन्द्रि यत्रीते चतुरिन्द्रियासकिनश्च, पाप्त वनुरिन्द्रियातक्षिषु, चत्वार या पर्याप्तबछियासंज्ञिसाझयु मस्यकाकथनाकानाचक्षुदर्श नाण्याखयपयोगा भवन्ति । अपर्यतकाचहलपोतका उपयोगा भवन्तिा के त ?.इत्याह- सप्रनाम त्ति ) दलों दर्शन, द्वयोशियोः समाहारो द्विदर्शन-नईशनाचतुई वदितव्याः । अन्यथा करणापर्याप्तकेषु चतुरिन्द्रियाविधिक शनलकणम, द्वयोरकानयोः समाहार रहन-मत्यहानश्रुता. यपर्याप्त मत्या ननदेनमपि प्राप्यते,मुलटीकायामाचायणाकानकाना अपन:-तवरिये पर्याप्त माकपचे. ज्यशानात् । इन करणापर्याप्त मनिश्रुनाविज्ञानवियेषु च मत्यज्ञानश्रुनाशानचतुर्दशनाचक्षुशनल कणाश्चत्वार भङ्गानाधिदशनान्यपि नया । ( परजत व उपगिदिसु ति) उपयोगा भयान्न । दशसु जीवस्थानकेषु पर्याप्तापर्यत. पर्याप्त चतुरिन्द्रयेषु असंझिपञ्चेन्न्येिषु चसचनुः सच. क्ष्मवादरैकेजियद्वीन्छियाछियाउपर्याप्तापयांतचतुरिन्छिया कुदर्शनाः पूर्वोक्तात्रय उपयोगा भवन्ति ।मंदिषु च पर्याप्तेषु संकिपञ्चन्जियलक्षणेषु पूर्वोक्ताश्चत्यार उपयोगाश्चक्षुर्दशन द्वादशापि । पं० सं० १ द्वार । बिना भान । पूगंदराजावस्थानकवु दुर्शनवर्षा साम्प्रनं जीवस्थानचंव लश्याः प्रतिपिपादायपुगहभवदर्शनमत्यशानभुनाकान अक्षणा स्त्रय उपयोगा भवन्तिान मभिदुगि उलेम अपन-तबायरे पढम चउति मेसेस । नुसरीनामवरण तयोग्शममभवाद्भपतु मनिर कांग्णा . संशिनो द्विकमपर्याप्तपर्याप्तलक्षणं संक्षितिक, तस्मिन् म. यत्त श्रृi तक मजाघरनि । भाषाधिधयित्र हिन्यपर्याप्त, संझिनि पर्याप्ते चत्यर्थः। पट लेइयाः कृष्णनालकाब्धिमता हि तदुपपद्यन, नान्यस्य । पोतन जापाशुक्नझक्षणा भवन्ति । अपर्याप्तबादरे प्रथमाश्च. तदक्तम तस्रः कृष्णनाकापोतनेजारूपा भवन्ति । जाडया कथम“जायसुयं भावासा-यलहिणो जुम्जर न इयरस्स। स्मिन्नयन इनि त ?, उच्यते-गदा "पदवीप्रावण स्मइभातानिनुहस्स सुय, से ऊण व ज हविजाहि" इति? | गम्भे पज्जत्तसंखजीवसु । समाचुयाणं बासी, सेमा पकिउच्यते-ताबदीन्द्रयाणामाहारा दिनमा विद्यालयासो सेहिया गा" ॥२॥ इति वचनात कश्चनापि देवः स्वर्गलोका. अभियानान,समा चाभिलार नुन्यते । यदादि परोपक रन व्यतः सन बादरैकेन्डियतया नूदकतरुषु माये समुपद्यते, रिनिः श्रीहरिमसूरिमिम्बाऽऽवश्यकटी कायाम्-प्रादारसंहा। तदा तस्य घण्टामालान्यायेन साप्राप्यत इत्यदोषः । (ति से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy