SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (१५४६) जीवट्ठाण अमिधानराजेन्म: जीवट्ठाण ने मावन्नमम एमुं, तणुपकेमू नस्लमन्ने ॥४॥ पयाप्तसूचमैकन्मिय औदारिककाययोगो भवनि, पयाप्तशब्दश्च अपर्याप्तानां सूक्ष्मवादरद्वित्रिचतुरसंछिपश्चेन्द्रियाणां पटूमर्या "सच्चे मन्त्रिपजने" इतिपदाद झमरुकमणिन्यायेन सर्वत्र याज्यः। सपटू, तस्मिन् अपर्याप्तपदे, संज्ञिपश्चेन्जियापर्याप्तवर्जिनेषु (उसु त्ति) चतुर्पु द्वीडियत्रीनिडयन तरिन्द्रियामंझिपश्चन्द्रिये. षट्सु अपर्याप्तेषु योगी भवनः। द्विवचनस्य बद्दवचनं प्राकृनत्या. पु पर्याप्तेषु तदवोदारिक जवति कि कवलम?, नेत्याह-सभा त । यथा-"हल्या पाया" इत्यादौ। कौवोगा? इति । पाह-काम- सह नाषया असत्यामृपास्वरूपया, “विगलेसु असच्चमास गौदारिकामथौ; तत्र कार्मणकाययोगोऽपान्तरालगतावत्पत्तिप्रथ- ति" वचनात् बत्तंते इति सभापम । कोऽध?-विकलत्रिकासं. मसमये च,शषकाझं त्वौदारिकमिश्रकाययोगः। (अपजमनीसु । झिपञ्चेन्जियेषु पयांतषु औदारिककाययोग सत्यामृषाभापाल - ते सविउवमीस प्ति ) अपर्याप्तसंविषु मंझ्यपयांप्तजीवेषु तो क्षणो द्वो योग इत्यर्थः । तदित्यनुवतंते, तदादारिक सह पूर्वोत्तो कामणौदारिकमिश्रकाययोगी भवनः । किं कवलौ ?,ने. बैंक्रियद्विकन बैंक्रियक्रिय मिश्रलक्षणेन वसंत इति सबैत्याह-सह क्रिमिश्रण वर्तत इति सक्रियमिश्री । तथा चा- किद्विकं चादरकन्द्रियपप्तेि भवति । अयमर्थः-बादरैकेन्डिये पयाप्तमझिनि त्रयो योगा नवान्त कामंणकाययोगः, श्रौदारि- पर्याप्त औदारिककाययोग-वैक्रियकाययोग-वैफिमिश्रकाकमिथकाययांगः, वैक्रियामश्रकाययोगश्च । तत्र कार्मणकाय ययोगक्षणास्त्रयो योगा जवन्ति । नत्रौदारिककाययोगः पृयोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च शेषकालं तु तियङ्म थिव्यम्बुजोवनस्पतीनां वैशियद्विकं तु वायुकायस्येति प्रकनुष्ययोरीदारिकमिश्रकाययोगः। माझिनोऽपर्यातस्य देवनारकेषु पिता जीवस्थानेषु योगाः। कर्म.४ कर्म । पुनरुत्पद्यमानस्य वैक्रियमिश्रकाययागो अष्टव्यः,न शेषस्य, असं. एतेषु पुनर्जीवस्थानेषु योगानभिधित्सुराह- - भवाता मिश्रता चात्र कार्मणेन सहजपच्या । अत्रैव मतान्तरमुप- विगमासन्नीपज्ज-त्तएमु लभंति कायवइ जोगा। दर्शयन्नाह-पषु पूर्वनिर्दिष्टेषु शेषपर्याप्त्यपेक्षया पर्याप्तेषु,तनुपर्या- सन्ने वि. सनिपज्ज-तएम सेसेसु काोगो ॥६॥ प्पु, शरीरपर्याप्त वत्यर्थः । औदारिकमौदारिककाययोगम, ८ पदैकदेश पदममुदायोपचाराद् विकला इत्युक्त विकलेश्रध्ये कचिदाचार्याः शीलाङ्काऽऽदयः; प्रतिपादयन्तीति शेषः । न्द्रियग्रहणम : पवमन्यत्रापि यथायोग परिजावनीयम् । तत्र शरीरपर्याप्त्या हि परिसमाप्तिवत्या किल तेव शरीर विकलेन्द्रियेषुद्वित्रिचतुरिन्द्रयरूपेषु,असज्ञिकषु च पश्चेन्द्रियेषु, परिपूर्ण मिष्पन्नमिति कृत्वा । तथा च समन्धः-औदारिक पहिले कायवाग्योगों लज्यते । तत्र काययोग औदारिककाययोगस्तियङ्मनुध्ययोः शरीरपर्याप्ते, तहारतस्तु मिश्र शरीरलकाणी अटव्यः, यागयोगश्चासत्यामृषारूपः, “विगलेसु इति। नम्बनया युक्त्या संझिनो ऽपयांप्तम्य देवनारकपद्यमान असच्चमंसि च।" इति वचनात् । सऽपि च सद्विपञ्चन्छियेस्य तनुपर्याप्त्या पर्याप्तस्य चैक्रियमपि शरारमुपयद्यान एव, खु पर्याप्त समभेदाः कायवाइमनोयोगाः पञ्चदशापि योगाकिमिहतोक्कमिति?। उच्यते- उपलकणस्वात् पतदांप एव्य. स्हेषु नवन्नात्यर्थः । नत्र कर्मणौदारिकमिश्री केवलिसमुदमित्यदोषः । यद्वा-हापर्याप्ता सध्यपर्याप्तका एवान्तर्मुहुर्ता घानावस्थायाम । नक्तंच-"मिश्रादारिकयोगी. सप्तमषष्ठाव. युषो प्रल्यानेच तियङ्मनुष्या एव घटन्ते,नेपामवान्तमुह तीयेषु । कार्मणशरीरयोगी, चतुर्थक पञ्चम तृतीय च ' ॥१॥ युरकत्वसंजवान्,न देवनारकाः,तेषां जघन्यनोऽपि दशवर्षस इति । आहारका हारकमिश्राबाहारकक्रिय क्रियमिश्री च इनाऽऽयुष्कत्वाद । सभ्यपर्याप्तका अपिच जघन्यताऽपीडिया तत्कर्तुः शेपास्त्वौदारिकाऽऽदयः सुप्रतीताः,तथा शेषेषु पर्याप्तापर्याप्ती परिसासायामेव नियन्ने, ना_गित्युक्तमागमाभिषा पर्याप्तमृदमघादरैकेन्द्रियेषु, अपर्याप्त च द्वित्रिचतुरिन्जियासं. येण । ततस्तेषां लब्ध्यपर्यामकानां शरीरपर्याप्या पर्याप्ताना झिसशिषु काययोग एवैको भवति ॥ ६॥ मौदारिकमेव शरीरमुपपद्यते, न वैक्रियमित्यदोषः । किं चान्य तमेव म्पष्टयनाहमतकथनेनायमभिप्रायः सूयते यद्यपि तेषां शरीरपर्याप्तिः स. मजनिए, तथापि इन्द्रियोच्चासाऽऽदीनामधाप्यनिष्पन्नत्वेन श. लखीए करणेहि य. ओरालिय मीसगो अपजते । रीरस्यासंपूर्णत्वात् । अत एव कार्मणस्याप्यद्यापि व्याप्रियमा पजत्ते ओरालो, वेनधिय मीसगो वा वि ॥ ७॥ णत्वाचौदारिकमिश्रमेव तेषां युक्त्या घटनानमिति ॥४॥ सध्या, करणैश्चापर्याप्त श्रौदारिफामश्रः काययोगो भवति । सव्वे सन्निपजत्ते, चरखं सुहमे सनास तं चनम् । इदं अतिर्यकमनुष्यानधिकृत्योक्तमयसेयम् । तेषामेव हि समया, बायरि सविनधिगं, पजसविसु वार नवोगा ॥५॥ करणैश्चति विशेषणद्वयसंभवः, न देवनारकाणां. ते हि करणास दशापि योगा भवन्तिातथाहि-चतुको मनायोगः,चतु पर्याप्ता एव संभवन्ति,न लायपर्याप्तिकाः, ततस्तेषामपर्याप्तावकी बायोगः,सप्तधा काययोगः। क्व,ति। श्राह-संझिपयाप्त संसी स्थायां कियमिथः काययोगो दिनन्यः। सप्तानामपि चापर्याचासौ पर्याप्तः संझिपर्याप्तस्तस्मिन् संझिपर्याप्ते । नन्यौदारिकभि प्लानामपान्तरालगतावुनपत्तिप्रथमसमयेच कामणकाययोगः । अवैक्रियमिश्रकामणकायोगाः कथं संक्षिपर्याप्तस्य घटन्ते,तेषा. तथा पर्याप्त औदारिको, चैकियो, क्रियमिश्रश्च । तत्रौदारिक 'स्तिर्य छमनुष्याणां. वैक्रियो देवनारकाणां, क्रियक्रियमिश्री मपर्याप्तावस्थाभावित्वात् । उच्यत-क्रियामधं संयताऽऽदेवं. कियं प्रारजमाणस्य प्राप्यते, औदारिकमिश्रकामणकाययोगी तु पर्याप्तबादरवायुकायिकपश्चेन्द्रियनिय मनुष्याणां वैक्रिय लम्धिकेवझिनः समुद्घातावस्थायाम् । मताम् | अपिशब्दादाहारकाहारकमिश्रौ चतुर्दशपूर्वविदः, इह यहाह भगवानुमास्वातिवाचकवर: कंचन शरीरपर्याप्तेरवीक नरतिरइनामौदारिकमिधे, देवनार. " श्रीदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः। काणां चैक्रियमिध,शरीरपति पुनः शेषपर्याप्तिनिरपर्याप्तामिश्रौदारिकयोक्ता, सप्तमषष्टद्वितीयषु ॥१॥ नामप्यौदारिक वैक्रियं चेच्छन्ति, तन्मतेनेयमन्य कतृका गाथाकार्मणशरीरयोगो, चतुर्थक पञ्चमे तृतीये च ॥” इति। । कम्मुरनगमपजे, वेनविद्गं च सन्निनषिद्धे । ३८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy