SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ( १५४२ ) अभिधानराजेन्द्रः । जीव गोषमा ! दुवा पाच तं जहा नवचार शिक्षा प उत्तरव्निया य । तव्य णं जे ते जवधारणिजा ते हुंसंठिया पत्ता, तत्थ जे ते उत्तरवेजव्निया ते विमसंडिया पहना इजा वट्टमाणा नेरइया कि कोहोबत्ता ?, सत्तावीसं भंगा । (सिड) कि संस्थानिक संस्थितानि ? ( भवधारणिज्जति) भवधारणं निजजन्माति वादनं प्रयोजनं येषां तानि भवधारणीयान्याजन्मधारणीया उत्तरपूर्वरा णि उतरकालभावीनि बैकियाणि उत्तरवाकयाणि (हुं संस्थिता। लेश्याद्वारे इमी से णं भंते ! रयणप्पजाए पुढवीए नेरइयाणं कइ लेस्साओ पत्ताओ ? । गोयमा ! एगा काउलेस्सा पत्ता । इसे भंते! रयप्पनाए० जाव कानलेस्साए बट्टमाणा सत्तावीसं गंगा । दृष्टिद्वारे इसी से जेते! जाय किं सम्मदिट्टी, मिच्छदिडी, णं जात्र सम्मामिच्छदि १ गोषमा तिमी 1 पं० सम्पसने वहाणा नेरइया सत्तासे गंगा एवं मिच्छदंसणे त्रिः सम्मामिच्छूदंसणे असी नंगा | (सम्मामिच्छदंसणे असीइनंग प्ति) मिश्री नामल्पत्वात् तद्भा यस्यापि चालतोऽदे को वङ्गाः। इसीसे , कानद्वारेजब कि नाही है। गोयमा ! नाणी वि वि वि नाणा नियमा, तिथि प्राणाई जवणार इमीसे मंजा मानिलिवोहिण ! बट्टमाणे । गोयमा ! सत्तावीसं जंगा, एवं विश्वपालाई तिमि हाई माणिपलाई। (तिथि बाणाई नियम) या नरकेन्ते तेषां प्रथमसमयादारज्य भवप्रत्ययस्यावधिज्ञानस्य नावास्त्रिज्ञानिन एव ते, ये तु मिथ्यादयस्तं सभ्योऽसाभ्योत्यत्र साभावाद नमस्तेवामा पादतमुत्प स्पतिरिति तेषां पूर्वमहान प स्थत वच्यते - (तिष्ठि नया णाई जणाति) नजनया विकल्प 1 त्रार्थे गाये स्थाताम् " सठी रइपसुं, उरनपरिचायणंतरे समए । विभंग श्रहिं वा श्रविगहे विग्गड़े लहइ ॥ १ ॥ अस्सणी नरपसुं, पजत्तो जेण बढइ विभंगं । नाणा तिशेव तत्रो, श्राणा दोन्नि तिन्नेव ॥ २ ॥ " एवम् "तिष्ठि णाणाई " इत्यादि । श्रभिनिबधिक ज्ञानवतानि यानि इमान अहाना Jain Education International जीव निवेति । इह च त्रीणि ज्ञानानीति यदुक्तं, तदाभिनिबांधिक स्य पुनर्गणनेन । अन्यथा द्वे एव ते वाच्ये स्यातामिति। "तिष्ठि अन्ना" इत्यपदिनेापूर्वकाल भाविनी विवदयेते, तदा अशीतिर्जा लभ्यन्ते श्रयत्वात्तेषाम् । किं तु जघन्याय ततो जघन्यावगाहनाश्रयेणैवाशांतिभाषासेवा इति । योगद्वारे ० जान किं मानोगी बनोगी कापजोगी ?। गोषमा ! तिथि विजावणी माणा सत्तावीसं भंगा; एवं कायजोए । ( एवं कायजाए ति ) ८ यद्यपि केवलकाराकाययोगे अशी संतपणासामान्यकाय योगाssश्रयणाच्च सप्तविंशतिरुचेति । उपयोगद्वारे इसीसे ० नाव नेरश्या किसागारोवडचा अणगारोव उत्ता ? । गोयमा ! सागारोवउत्तावि, अणगारोवत्तावि । इमीसे० जात्र सागारोचते वहमाना सचामं जंगा, एवं विमचारी जंगा एवं सच वि पुडोओ नेपल्याओ, पाथतं लेसासु । । ( सागारोवउत्तत्ति ) श्राकारो विशेषांशग्रहणशक्तिः तेन सह इति साकारः, तद्विकलोऽनाकारः । सामान्य ग्राहीत्यर्थः । ( णाणत्तं लेसासु चि ) रत्नप्रभा पृथिवं । प्रकरणत्रपटथियकराम्यध्येयानि पश्याविशेष स्वात् । श्रत एव तद्दर्शनाय गाथा । गाहा काय दो या ऍ मीमिया नीलिया पडत्यी । पंचमियाए मीसा, कण्ड़ा तत्तो परमकएहा ॥ १ ॥ ( काय इत्यादि ) तत्र (तश्याए मीसियति) वालुकाप्रकरणे उपरितननरकेषु कालेषु भ ते यथासम्भवं प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्ये इत्यर्थः । यच्च सूत्राभिल्लापेषु नरकाऽऽव 'ससङ्ख्यानानात्वं, तत् "तीसाय पन्नसा" इत्यादिना पूर्वप्रदर्शितेन समय सेयमिति । पत्र जिलापः कार्यः - "लक्करपनाए गंभंते ! पुढचीए पणवीसाए नरयावास सय सहस्सेसु एगमेगंस नरयावासंसि कर लेस्साओ ताओ ?। गोयमा ! एगा काउलेस्सा पत्ता । सकरपभाष णं नंते !० जाव काउलेसाए बट्टमाणा नेरइया कि कोहोब ता ? इत्यादि० जाव सत्तावीसं भंगा" । एवं सर्व पृथिवीषु गाथानुसारेण वाच्यम् । चमडीए एवं भंते ! अमरकुमारावामसयसहस्से एगमेनि अनुरकुमाराचासि अरकुमाराणां केवया वि हाणा पत्ता | गोमा ! असंखेज्जा विड्द्वारा पत्ता । तं जहाज लिई जहां नेया तहा नवरं पहिलोमा जंगा जाणिवा हो लोभोवता उगने जायकुमारा नवरं नागचं जाणियन्त्रं । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy