SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (१५४१) जीव प्रनिधानराजेन्द्रः। जीव कांधमानमायात्रिके जाताः । तथैवान्येऽष्टौ क्रोधमानलाभेषु, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहमतथैवाम्मेडी क्रोधमाया सोनेषु,नथैवान्येऽष्टौ मानमायानोभेष्वि. स्वमतिक्रान्तानामिति भावनीयम् । तिरात्रिंशत, चतुष्कयोगे षोडश । तथाहि-क्रोधाऽऽदिवेक शरीरद्वारेत्वेनेको, लोजस्य बहुत्वेन द्वितीयः, एवंमती मायकत्वेन, त मीसे ए नंते ! रयाप्पनाए जाव० एगमेगंमि निरयाथापी मायाबहुत्वेन । एवमेत चत्वारो मानकत्वेन, तथाऽन्ये चत्वार एव मानबहुत्वेन । एवमेत अणौ क्रोधेकत्वेन, एवमम्ये. चामंमि नरयाणं कइ सरीरया पठाता । गायमा ! तिमि ही क्रोधबदुत्वेनात घोमश । एघमत सर्व एवाशीतिरिति । पते सरीरया पमत्ता । तं जहा-वेउन्धिए, तयए,कम्मए । इमीच जघम्बास्थतावकाऽऽदिसख्यातान्तसमयाधिकायां जबम्ति, से पं भंत !0 जान बे उच्चियसरीरे वट्टमाणा नेर । किं अलसायातसमयाधिकायास्तु जघन्यस्थितेरारज्योत्कृपस्थिति यावत्सप्तविंशतिनास्त एव , तत्र नारकाणां बहुन्वादिति । कोहोवत्ता. सत्तावीसं जंगा। एएणं गमेणं तिल सरीर या जाणियन्वा ।। अथावगाहनाद्वारे (सत्तावीसं नंग सि) अनेन यद्यपि वैकिय शरीरे सघमासे मते ! रयणप्पनाए पुढवीए तीसाए निरया- प्तविंशतिनका उक्ताः, तथापि या स्थित्याश्रयाऽवगाहनाबासमयसहस्मेसु एगमेगंसि निरयावासंसि नेरइयाणं के- श्रया च जङ्गकप्ररूपणा, सा तथैव दृश्या, निरवकाशवावझ्या ओगाहट्ठाणा पएणत्ता। गोयमा ! असंखेज्जा तस्याः, शरीराश्रयायाश्च साधकाशत्वात् । एवमन्यत्रापि विमर्शनीयमिनि । ( एएणं गमेणं तिमि सरीरया प्राणिश्रीगाहणट्ठाणा पएणता । तं जहा-जहलिया ओगाहणा यच ति) वैक्रियशरीरसूत्रपाठेन त्रीणि शारीरकाणि क्रिय. अंगुलस्स असंखेज्जानागं, जहलिया ओगाहणा एगपदे- तेजसकामणानि भणितव्यानि, त्रिवपि नरकसप्तविंशतिर्वासाहिया, जहसिया प्रोगाहणा दुपदेसाहिया, जहनिया च्येत्यर्थः । ननु विग्रहगती केवले ये तैजसकामणशरीरे स्यातां भोगाहणा. जात्र असंखज्जपदेसाहिया, जहरिणया ओ तयारल्पत्वेनाशीनिरपि भड़कानां सम्भवतीति कथमुच्यते तयोः सप्तविशतिरेवेति । अत्राच्यते-सत्यमेतत्, केवल क्रियगाहणा तप्पाउग्गुकोसिया ओगाहणा॥ शरीरानुगतयोस्तयोरिदाश्रयणं केवझयाश्चानाथयणमिति सप्ततत्र (ोगाहणद्वाण त्ति) अवगाहन्ते भासते यस्यां साऽवगा. विशतिरेवति । यच्च द्वयोरेवातिदेश्यत्वे त्रीजात्युक्त, नत्रयाहना तनुः,नदाधारभूतं वा केत्रं, तस्याः स्थानानि प्रदेशच्या णामपि गमस्यास्यन्तसाम्योपदर्शनार्थमिति ॥ विभागा अवगाहनास्थानानि, तत्र (जहमिय त्ति) जघन्या: संहननद्वारेहलासंख्येयभागमात्रा सर्वनरकेषु, (तप्पानम्गुकोसिय त्ति) मीसे णं ते ! रयणप्पनाए जाव नेरझ्याणं सरीरया तस्य विवक्तिनरकस्य प्रायोग्या या उत्कर्षका सा तत्प्रायोग्योत्कर्षिका । यथा-त्रयोदशप्रस्तटे धनुःसप्तकं रत्नित्रयम-स कि संघयणा पणणता ?। गोयमा ! एहं संघयणाणं पद्धं चेति । असंघयणी,नेवऽट्ठी नेव छिरानेव एहारूणि, जे पोग्गला अणिहा अकंता अप्पिया सुहा अमणुमा अमणामा, ... इमीसे एं भंते ! रयणपजाए पुढवीए तीसाए निरया एएसि सरीरसंघायत्ताए परिणमंति । इमीसे गं भंते ! . बाससयसहस्सेमु एगमेगंसि निरयावासंसि जहसियाए जाव छएहं संघयणाणं अमंघयणे वट्टमाणाणं नेरझ्या किं श्रीगाहणाए वट्टमाणा नेरक्या कि कोहोव उत्ता असीई जं. कोहावनुत्ता? सत्तावीमं भंगा। गा जाणियचा जाच संखेजपदेसाहिया जहमिया ओ. (उगहं संघयणाणं असंघणि त्ति) मां संहननानां जऋषगाहणा, असंखज्जपएसाहियाए जहामियाए ओगाहणाए भनाराचाऽऽदीनां मध्यादेकतरेणापि संहननेनासहनना नान । बट्टभागाणं तप्पाउग्गुकोसियाए आगाहणाए बट्टमाणाणं कस्मादेवमित्यत पाह-"जेवटी"इत्यादि। नैवास्थ्यादीनि तेषांसनेरझ्याणं दोसु वि सत्तावीसं भंगा । न्ति, अस्थिसञ्चयरूपं च संहननमुच्यत इति । (अणि ति) इध्यन्ते स्मेताटातनिषेधादनिष्टाः, अनिष्टमपि किश्चिकमनीयं "जहम्मियाए" इत्यादि । जघन्यायां तस्यामेव चैकाऽऽदिस- भवतीत्यन उच्यत-मकान्ताः, अकाम्तमपि किश्चित्कारणवशाअघातान्तप्रदेशाधिकायामवगाहनायां वर्तमानानां नारकाणाम- प्रीतये भवतीरात आह-अप्रियाः,अनीतिहेनवः, अप्रिय नेयां रूपधारक्रोधाऽऽथुपयुक्त एकोऽपि लभ्यते,अतोऽशीतिभंडाः। "प्र. कुतः?,यतः (असुभ त्ति) अशुभस्वजावाः, तेच सामान्या अपि संस्खे जपएस"इत्यादि। असङ्ख्यातप्रदेशाधिकायांतरप्रायोम्योत्क- भवन्तीत्यतो विशेष्यन्ते-(श्रम गुम्म त्ति) न मनसाऽन्तःसबे. टायां च नारकाणां बहुत्यात्तेषु च बहूनां क्रोधोपयुक्तत्वेन दनेन शुभतया झायन्त इत्थमनोज्ञाः । अमनोकना चकदापि कांधे बहुवचनस्य भावान्मानादिषु त्वेकत्वबहुस्यसम्नवास- स्यादत पाह-(अमरणाम त्ति)न मनमा अम्यम्ने गम्यते प्रविशतिर्भङ्गा भवन्तीति । ननु ये जघन्यस्थितयो जघन्याव. पुनः पुनः स्मरणता ये नेमनीमाः। एकाथिकाचैते शब्दा अनिमाहनाश्च भवन्ति, तेषां जयस्थितिकन्वेन सप्तविंशतिनङ्ग प्रताप्रकर्षप्रतिपादनार्थी इनि । (संघायत्ताए सि) सहानतया, काः प्राप्नुवन्ति, जघन्यावगाहकत्वेन चाशीतिरिति विरोधः ? । शरीररूपसञ्चयनयेत्यर्थः। पत्रोच्यते-जघन्यस्थितिकानामपि जघन्यावगाहनाकालेऽशो संस्थानद्वारेतिरेव, उत्पत्तिकासनावित्वेन जघन्यात्रगाहमानामरूपत्वादिति, इमीसे पं भंते ! जाव सरीरया किंसंठिया पमना?। ३०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy