SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ( १४६६ ) अभिधानराजेन्द्र : । जिणपालिय चलवण समुद्दोत्तारं च कालियवायसमुत्यां च पोयहणविवर्त्तिच फलहवंमस्स आसायणं च रयणदीवतारं च चिंतेमाणा अणुचिंतेमाला ओहयमण संकप्पा ० जावज्जियायति । तते णं सा रयणदीवदेवया तं मागंदिय दारगं प्रहिणा आजोएइ, आभोएड़त्ता असिफल गवग्गहत्या साधना सततान्नप्पमाणं उ बेहासं उप्पय, उपयइत्ता ताए उकडाए० जाव देवगतीए बीईवयमाणी बीईत्रयमाणी जेणेव मार्गदियदारए तेणेत्र वागच्छा, नवागच्छत्ता प्रामुरुता ते मागंदियदारए खरफरूस निठुरवयणेहिं एवं वयासी-हं भो मागंदियदारया ! जति गां तुजे मए सविलाई जोगनोगातिं चुंज. माणा विरह, तो मे अत्थि जीवित्र्यं, ऋतु मं तुन्भे गए सविला नो विहरह, तो जे इमेणं नीलुष्पनगवल - गुलिय० जान खरधारेणं असिणा रतमंदमंसुयाई बाजपाई | बसोनियाई तालफलालीव सीसार्ति रगते पामि । सते णं ते मागंदियदारया रयणदीवदेवयाएं अंतिए एयमडं सोचा पिसम्म जीया संजायचया करयल० जाव एवं वयासी-जं णं देवाप्पिया ! वस्तति तस्स आणाववा: यवयणनिदेसे चिहिस्सामो । तर पं स रयणदो वदेवया ते मागंदिपदारए एहति, गेरहतित्ता जेणेव पासायवामसर तेणेव उवागच्छति, उवागच्छत्ता असुन पोग्गलाबहारं करोति, सुमपोग्गलपक्खेवं करेति, ततो पच्छा तेहिं सद्धिं लाति जोगभोगाति जमाणी विहरति, कलाकलिं च श्रमयफझाई जवर्णेति । तए णं सा रणदीवदेवया सकवयणसंदेसेणं सुट्टिएणं लवणाहि asur लवणसमुदे तिसत्तखुत्तो अणुपरिपट्टियन्ने, जं किंचि तत्थ तणं वा पत्तं वा कहुं वा कयवरं वा असूई पूइयं दुरनिगंधिमचोक्खं तं सव्वं आहुणीयतिसत्तखुतो एगंले पादेयन्वं ति कट्टु निउत्ता । तते पणं सा रयणदीवदेवया ते मार्गदियदारए एवं वयासीएवं खलु देवापिया ! सक्कत्रयणेणं सुट्ठिय तं चैव जाव एिउता तंजाव अहं देवाडुपिया ! लवण समुद्दे जात्र - पामि ताव तुब्ने इहेब पासायास सुद्धं सुहेणं श्रभिरममाणा चिहह । जइ णं तुब्ने एयंसि अंतरंसि जब्बिग्गा वा उस्या वा उपया वा भवेजाह, ता तुभे पुरच्छिमि वणसं गच्छेज्जाह । तत्य णं दो नऊ सया साहीणा । तं जहा - पानसे य, वासारते य । तत्य कंदझसिलिपदंतो शिनत्रपुप्फपीवर करो कुमयज्जुनशी व सुरभिदाणो पाउसउऊ गयवरो साहीको १। तत्थ य सुरगोपमणिविचित्ते ददुरकु लरसियउज्झररवो वरहिणविंदपरिणदसिहरो वासारच For Private Jain Education International जिणपालिय उऊ पव्व साहीणो । तत्थ एणं तुब्जे देवाप्पिया ! बहुसु वावसु य० जाव सरपंतियासु य बहुमु आलियघरएमु य० जात्र कुसुमघर यहं सुहेणं श्रभिरममाणा अभिरममाणा विहरेज्जाह | ज‍ णं तुब्ने तत्थ उव्बिग्गा वा उस्सुया वा उया वा भवेज्जा, ताणं तुन्भे उत्तरिक्षं बणसंडं गच्छेजाद | तत्थ एदो उऊ साहीणा । तं जहा सरदो य, हेमंतो य । तत्थ उसणसत्तव एणकउहो नीलुप्पल पउमनलिन सिंगो सारसचक्कवायर सियघोसो सरतो गोवई सया साहिजो १। तत्थ य सियकुंदधवलजोएटो कुसुमियलोकवणदमंडलतलो तुसारदगधारपीवरकरी हेमंनटऊ ससी सया साहो । तत्थ गं तुब्ने देवागृध्विया ! बावीस य विवाद | ज णं तुब्ने तत्थ वि उव्जिग्गा वा० जाव उस्या वा वेज्जाद, ता णं तुब्ने अवरिल्लं वणसंडं गछेज्जाह । तत्थ गं दो उऊ साहीणा । तं जहा - बसंते य, गम् य । तत्थ य सहकारचारुहारो किंसुयकणियारासोगउदो कसियतिल गवनमालावत्तो वसंतउऊ नरवतिसाहीलो ? । तत्थ य पाल सिरस सलिलो मल्लियावासंतिय वेलोसीयलसुरभिअल्लिमयरचरियगिम्हटऊ सागरो साहो । तत्थ बहुसुजाव विहरेज्जाह । जइ तुजे देवापिया ! तत्थ वि उव्विग्गा उस्सुया भवेज्जाइ, तओ तुम्हे जेणेव पासायवसिए तेणेव उवागच्छेज्जाह, ममं पडवाले माणा चिट्ठेज्जाइ, मा णं तुब्भे देवापिया ! दक्खिपिल्लं वरणसंढं गच्छेज्जाद । तत्य ां महं एगे उग्गविमे चंडविसे महाघोरविसे महाविसे अइकाए महाकाए मसिमहिसमूसाकालए नया विसरोसम्झे अंजणपुंजलियरगासे रत्तच्छे जमलजुयल चंचलचलंतजी हे घरणियल वेणिनूए उक्कडफुरुकुमिल जकुलकक्ख कवियरुफुडाडोवकरणदक्खे लोहागारधम्ममा घमघमंतघोसे लागलियचंमतिव्वरोसे समुहतुरियचवलं धर्मते दिट्ठीविसे सप्पे परिवसति । मां तुम्भे सरीरगस्स वावती जविस्सति । ते मार्गदियदारए दोच्चं पितचं पि एवं वयति । वयत्ता वेजव्वियसमुग्धाएणं समोहति ताए उकिडाए० जाव लवणसमुदं तिसत्त खुत्ती अणुपरिट्टे पयत्ता यानि होत्या । तए णं तं मागंदियदायात मुद्दतंतरस्स पासायवसिए सई वा रतिं वा धि वा लभमाणा अम एवं बयासी एवं खलु देवाणपिया ! रणदीवदेवया अम्हे एवं वयासी एवं खलु अहं मक्क संदेणं मुट्ठिए लवणादिवइणा० जाव बावनी भ विस्मति, तं मेयं खलु अम्हं देवाप्रिया ! पुरच्छिमि बणसं मं गमित्तए अम्मममस्स पडिमुति, जेणेत्र पुरच्छिमिले वणमंतेव उवागच्छछ । उवागच्छतित्ता तत्थ वा Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy