SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (१४९५ ) अन्निधानराजेन्द्रः । जिगापालिय बणसमुद्र पोयवहणं एकारम वाराश्रो श्रोगाढा; सन्वत्य त्रियां लट्ठा करकज्जा अस्स मग्गा पुरवि निययघरं इन्त्रमा गया, तं मेयं खज म्हं दे गया! बालसमं पि समुद्द पोयचढण उम्माहत्तर तिर अष्पमध्छस्स एम परिणति । पढिसुर्णेतित्ता जेयंत्र अस्पापियरां सेणेव उवागच्छेति । उवाच तित्ता एवं बयामी एवं खलु अम्हे अ-मय.ओ ! एकारस बारा तं चैत्र० जाब निययघरं माया, तं इच्छामो अम्मयाओ ! तुमहिं अन्नछाया समाया दवालसं लक्षणसमुदं पोयत्रहणणं ओगाहसर । वते यां ते मागंदियदारए सम्मापिअरो एवं बयासी-इमे को जाया । अज्जगपज्जग० जान परिआएसए, तोह सात्र जया ! विडलं माणुस्सर इड्डीसकार समुदए, किं भा सपच्चत्रारणं णिरायंत्रणणं झत्रणसमुहोत । रेणं, एवं खलु पुलसम्म जत्ता मोत्रमम्गा यात्रि भवति, तम्हा पं तुम्भेदु तालसम्म झाममुद्दे० जाग उग्मादेह माहुतुब्धं सरीरस्स वावती भविस्स । तते णं मार्गदियारंगा माविअरो दोचं पि तच्चं पि एवं बयामी - एवं खबु अम्हे अम्मा ! एकारन बारा लब समुहं० जाव प्रोगाहित्तए । तते पण ते मागंदियदार अम्माप जाहे संचारति बहुहिं प्राघवणाहिय पचत्रणादि ययतर वा, पवित्तर वा ताई कामयाए चेत्र एम प्रजापित्ता, ततेषं ते मार्गदियदारया अम्मापिनर्दि अब्भगृछाता समाणा गगमं च धरियं च मेलं च पारिच्छेच जहा अरागस० जाव लवणसमुहं च बहुहिं जोगमाई भोगाढा । तते णं ते स मार्गदिग्दारगाणं अणंगतिं जोयमयातिं श्रगाढाएं समयाएं उप्पातियमाई अगाई प्रान्नुयाई । तं जहा - अकाले गज्जियं, का विज्जु० जान यणियसद्द कान्नियत्राए० जान तत्य स थिए । तते णं सा गावातणं कालियनाणं आणि जपाणी आणि जमा, संचालिज्जमणी संचालिज्जमा, संखोभिज्जपाणी संखोभिज्जपाणी, सलिलतिक्खवेगेहिं प्रणिपट्टिज्जमा | अणियट्टिज्जपाणी, काट्टिम करतला -- उवयप्राणी हुए वित्र तेंदुए तत्येव उत्रयमाणं । उपयमाणवित्र रगतलाओ सिद्धविज्ञाहरकलगा उपयमाणी वित्र गगणतज्ञाम्रो जडविज्ञाहक सगा विप्प सायमाणी चित्र महागरुवगवित्तासिया जुयगवरकर नगा धामणी चित्र महानगर सिय सद्दवित्था ठाणभट्ठा मासि किसोरी विगुंजाणी वित्र गुरुजादिडावरोह सजणकुलकन्नगा घुम्ममार्ण चित्र बीचीपहारसयतालिया गन्नियलं चित्र गगणतज्ञातो रोयमाणी चित्र सझिलगंविविप्रपाणघोरं सुपरहिं णववद् उवरयभच्या विलनमाणी चित्र Jain Education International For Private जियपालिय परचकराया जिरोहिया परममहाभया भिड़या महापुरवरी अजायमार्ण चित्र कच्छांमणप ओगजुत्ता जोगपरिक्वाइया समावि महा कतारविणिगाय परिसंता पारणयवया अम्मया सोयमाणी चित्र तत्रचरणकखीएपरिजोगा बदल कालदेवत्ररब इपिककुचरा जग्गमेढिमोडियस समाला मलाइपत्रकपरियामा फन्नतरततकिंततसंधित्रिमसंतलोदकीलिया सब्बंगवियंभिया परिसकिय रज्जुविसरतसव्वगता आपपलगभूया अकराजणमणारंहो व जमाली गुरुई ककपधारणात्रियवा थिगजण कम्पकारविलत्रिया लागात्रिहरयण पण संपुषा बहुहिं पुरिसहि रोयमाणेहिं कंद्रमाणेहिं सोयमाणेहिं तिष्यमाणे हि दिलवमाहिं एवं महं तो जलगयं गिरिसिहरमामायइत्ता संभग्ग तोरणा मोदियज्यका बन्नयस्य स्वं मिया करकरस्स तत्येव वि उबगता । सते - ताए णावाए भिज मी एते बहत्रे पुरिसा विपुलपणियभंडपायाए अंतोजसम्पिनिज्जामिया होत्या । तए णं तं मागंदियारवा या दक्खा वा कुममा मेहावी निउणसिप्पोवगया बहुसं पोहणपरासु कयकरणा सदा विजया अमूहा अमहत्या एवं महं फलगम आसाएति । जेसि च णं पदेमंति से पोयवहणे त्रिवसे, तेसिं च णं पदेसंसि एगे महं रमादीचे एामं दीवे होत्या । गाई जोभणाई प्रायामविक्रमेणं गाई जोयणाई परिवखेवे नाणादुओ देसेसस्निरीए पासादीए दरिसविने अभि रूपरू, तस्स बहुमज्जदे सजाए, एत्थ णं महं एगे पासायवर्टिस याचि होत्या, अन्भुग्गयम सिए जाव सस्सिरी रुवं पामादीए दरिसपिजे अनिरूवं परुिवे । तत्थ पासायचसिए रयणदीवदेवया णामं देवया परिवसति; पात्राचंमा रुद्दा खुदा साहसिया । बस्स णं पासा - यवनियस्चत्तारि चादसिं वर्णसंका पण्णत्ता- किल्हा किरहाजासा । तते वे मार्गदियदारया तेथे फक्षयणं नत्रज्यमाणा तवज्जमाना रययदीत्र तेणं संछूढा यावि होत्या । ततेां ते मागंदियदारया थाई अति, लहइना मुहुसंतरं प्रासासंति, फनगखंड विसज्जेंति, विसज्जैतित्ता र· यणदीबं उत्तरेंति, उत्तरेंनित्ता फलाएं मग्गणगत करेंति, फन्नाणि आहारेति, आहारेतित्ता खाक्षिएराणं मग्गरागवेसरी करेंति, करेंतित्ता नलिएराति फोडंति, नालिएरस्वतिचणं अामास्न गत्लाई अब्जैर्गेति, पोक्खरिधि ओगाइति, ओ गार्हेतित्ता जलमज्जणं करेंति, करेतित्ता० जाव पच्चुत्तरंति, पुढविलापट्टनि सिीयंति, ग्रिसीयतिसा प्रसस्था सत्या सुदासवरगया चंपारणपरं सम्मापिजयं आपु T Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy