SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ जिणकप्प (१५ ) अभिधानराजेन्दः । जिणकप्प जं चरणं साहिज्जइ, कस्सइ सुहनामजोएणं ॥एएए| सर्व थेरविहारं, मात्तुं अन्नत्य होइ मुखो उ । नचात उपकारोऽन्यः प्रधानतरः, निर्वाणसाधनं परमं यबर- एत्ती चिम पमिसिके, अज्जामोऽसमत्तकप्पो य॥५६॥ गं साध्यते कस्यचित प्राणिनः शुभभावयोगेन हेतुना इति सबै स्थविरविहारं मुक्रवा, स्वपरोपकारोऽन्यत्र भवति शुरु नसायाचपेक्कया । इति गाथार्थः। पव, माशुषः। मत एवं प्रतिषिवसंत्रऽजातोऽसमाप्तकरूपति अचंतिमसुहहेऊ, एनं मोसि णिश्रममो चेव। । गाचार्यः। परिणम अपणो विहु, कीरंतं हंदि एमेव ॥ ५६०॥ पतरस्मरणमाहमात्यांम्तकसुखहेतुरेतच्चरणमन्येषां भग्यप्राणिनां नियमेनैव प्रजाम्रो गौमाणं, असमचो पणगमत्तगा हिड्ता। परिणमति. मात्मनोऽपि क्रियमाणमप्येषां हन्येवमेवाऽऽस्यन्ति- | उविसमदो विभणिनो,जाकम वीमरागेहिं ।।६।। कसुखस्वनेति गाथार्थः। प्रजानां गीतार्थानां कल्पोऽसमाप्तः पत्रकारसप्तका वाऽप: गुरू संजमजागो विह, विधेमा सपरसंजमो जत्य। प्रातविषयोदयोरपि भणिनो यथाक्रमबीतरागैरित गाथार्थः। सम्म परमाणो, रविहारे असो होइ॥ ५६१ ॥ । पमिसिचवज्जगाणं, थेरविहारो महोड़ सुघोति। गुरुः संयमयोगोऽपि वियः। कर, स्वपरसंयम, पत्र हरा भाणाजगो, संसारपणा णियमा ।। ५७०॥ संघमे, सम्यक प्रवर्कमानः सन् सन्तस्या स्थविरविहारेचा. प्रतिषिरुवकानां साधूनां स्थविरविहारय प्रबति शुरु उसो भवति स्वपरसंयमः, इति गाथार्थः। ति । इतरथा प्रतिषिद्धावर्जने भाकामा संसारथना नि. अच्चतमप्पमामो, वि जावमो एस हो पायम्यो । बमादिति गाथार्थः। मं सुहनावेण मया, सम्म असि तकरणं ॥५६॥ कयमित्यपमंगेणं, सविसयणिप्रया पहाणया एवं।। अत्यन्ताप्रमादोऽपि, भावतः परमार्थेन, एष भवति ज्ञातव्य दहुब्बा बुद्धिमया, गमो म अग्भुज्जयविहारो ॥११॥ एवंरूपा-यच्छुभन्नावेन सदा सर्वकालं, सम्यगन्येषां तत्करणं रुतमत्र प्रसङ्गेन विस्तरेण, स्वविषयनियताक्तन्यासात प्र. शुनभावकरणमिति गाथार्थः। धानता एवं कण्या बुकिमताइयोरपि । गतमाज्युपतविहार नड़ एवं कीस मुणी, येरविहारं विहाय गीया वि। उक्तः । इति गाथार्थः । पं० २०४ार । पं० मा०।०५०। पविजंति इमं न तु, कालोचिभमणसणसमाणं ॥५६॥ (२६) (जिनकलिएक-स्थनिरकरिपक-जेनिसाना परस्पर ययेवं, किमिति मुनयः स्थविरविहारं विहाय गीतार्थी प्रपि प्रतिषिशेषः 'महालंद 'शम्मे प्रथमभागे८६८ पृष्ठे कम्यः ) सन्तः प्रतिपद्यन्त पनं जिनकरूपम् . न तु कामोचितमनशन- (२७) (२८) ( गमो जिनकस्पच वावप्येतो महर्षिकासमानं, तदाऽभ्याभागादिति गाथार्थः। विति 'गच्छ ' शये तुतावनागे ८०३ पृष्ठे कम्यो) तकाले उचिस्सा , प्राणाआराहगणा पहाणेस ।। (२९) जिनकलिपको विविधः-भीमापाणि-विरूपाणिय इहरा न भायहाणी,निष्फलसत्तिक्खयाणे॥५६॥ तत्रादिरूपाणेः शक्त्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणतत्कास एवोचितस्य पुंसः, प्राकाऽऽराधनातोः प्रधान पष मातयथा-रजोहरणं, मुखरखिका बाकस्यचित् स्वस्त्राणाये जिनकल्पः । तरथा स्वात्महानिः स्वकाले तदप्रतिपत्ती नि. होमपटपरिप्रहास्विविधम्मपरस्योरकविन्दुपरितापारिक फलशक्तिकयात कारणाद् केयेति गाथार्थः। णार्थमौणिकपटपरिप्रहात चतुतिया-प्रसहिगुमरस्य द्विअहवाऽऽणानंगाभो, एसो अहिंगगुणसारणसहस्स । तीयौमपटपरिग्रहात पश्चधेति ॥ निद्रपामोस्तु जिनकल्पिकस्य सप्तविषपात्रनिर्योगसमन्वितस्य रजोहरणमुखानकादिप्रहहीएकरणेण प्राणा, सत्ती सया वि जामव्यं॥५६॥ णक्रमेण यथायोग नवविधो दशविध एकादशीवधो बादशदि. प्रथयाऽऽमाजलावारमहानिः, एष थाऽऽशाभङ्ग, अधिक धश्नोपधिर्भवति । पात्रनिर्योगश्च (प्रवचनसारोखारे)-"परंपगुणसाधनसमर्थस्य सतः हीनकरणेन हेतुनाऽऽशा, एवं साबंधो, पायढवणं च पायकेसरिया । परसाई रयत्ताणं, यात शक्त्या सदाऽपि यतितव्यं, न तरकृयः कार्य इति गोको पायणिजोगो ॥१८॥"माबा.२०१७०३ उ०। गाथाथैः। (३०)(३१) (जिनकल्पिकानामुपकरणम 'उबहि' शम्मे द्वितीएत्तो अ इमं एवं, जं दसपुवीण मुच्चई मुत्ते । पजागे १०६० पृष्ठे कष्टव्यम) एस्स पढिस्सेहो, तयमहा अहिगगुणभावा ।।५६६॥ (३२)को बैन मन्यते तीर्थरैराभहितो जिनकल्प इति! इतबैतदेवं स्वपरसंयमः श्रेयान्, यदपि दशपूर्षिणां साधूनां केवनं यास्यानां पुरुगणां येन विधिना तैरभिहितो जिनभूयते सुटे भागमे, एतस्य कल्पस्य प्रतिषेधः, तस्यान्यया कल्पस्तदेतदाकर्णय । किं पुनस्तत?, इत्याहपरोपकारकारेणाधिकगुणभावात कारणादिति गाथार्थः। एवं तत्तं नाउं, विसेसमो एव सत्तिरहिएहिं। उत्तमधिसंघयाणा, पुन्वविदोऽतिसपणो सयाकासं ।" मिणकप्पियाविकप्पं, कयपरिकम्मा पवनंति॥२५॥ सपरोवारविसए, जत्तो कज्जो जहामत्ति ।।५६७॥ एवं तस्वज्ञात्वा विशेषत एव शक्तिरहितैःशक्तिशून्यैः स्वपरोप तं जा जिणवयणाश्रो, परजसि पवज्जतो सजिनो नि । कारे यत्नः कार्यः यथाशकि, अप्रमः, महरेतनिर्जराऽमिति | प्रस्थित्तिकह पमाणं,कह चिनोतिन पमाणं।२५६२। गाथार्थः । परमभूतिसंहननाः पूर्ववेदिनो, जघग्यतोऽपि किशिभ्यन ३७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy