SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ( १४८० ) निधानराजेन्द्रः । जि कप्प क्षेत्रे भरतैरयतयोभयन्ति परिहारिकाः संदरणवर्जिता यदि स्थिति अत एव भरतैरवभावाद्विशेषम यदत्र काले ऽपि नानात्वं प्रतिभागाद्यनाबादिति गाथार्थः । चारिस्थितिमभिधातुमाह तुझा जडाणा, मंजमा पढमहिमा | : तो लोगाणं तु परिहारिभद्वाणा ॥ ५३० ॥ पानि जघन्यस्थानानि स्वसंख्या संयमस्थानयोः प्रथमद्वितीयः सामायिकच्छेदोपस्थाप्याऽनियोज पेः पानोकानां स्वदेशस्था वृद्ध्य] परिहारिन संत गा चायः ॥ तानि प्रयोगा, अविरुका चैव पदवीभ्राणं । पितोऽखा, संजमत्राणा उ दोएहं पिं । ३१ । साम्य परिहारिकसंस्थामानि मध्ये लोक इति प्रदे शस्यानवृक तावन्तीत्यर्थः । तानि चाविरुद्धान्येव प्रथमद्विबीयपोरिति विशेषात् सामायिकच्छेदोपस्थाप्य संयमस्थानानीति भाषः । उपयपि ततः परिहारिकसंयमस्थानेभ्यः, विशेषतः संयमस्थानानि सामा विकच्छेदोपस्याप्ययोरिति पचार्थः। , सद्वाखे परिपणी, असे वि दोक्न पुष्यपमिव । वितो सोडतं । अणयं पष्प वुच्चइ उ ।। ३२ ।। स्वस्थान इति नियोगनः स्वस्थानेषु प्रतिपत्तिः कल्पस्य । अन्येव्यपि यस्यानेयधिकतरेषु भवेत् पूर्वप्रति शेषात् तेष्वपि वर्तमानः संयमस्थानान्तरेऽपि स परिद्वारविकिक इत्यती तनयं प्राप्योच्यते एव। निश्चयतस्तु न, संयमस्यामान्तराध्यासनादिति गाथार्थः । ठिकष्पम्मी विमा, प्रमेव च जयह दुविधावि लेसा-जाणा दोषि वि, दवंति जिणकष्पतुल्लाभो ।। २३३ ॥ स्थितकल्पे च नियमादेते भवन्ति, नास्थितकपेः पवमेव च भवन्ति विविधऽपि नियमाद्देवः श्याध्याने द्वे अपि अतः समयां जिनकल्यतुल्य एवं प्रतिपद्यमानादिदेमेति गाथार्थः । गणय लिएो गया, जहा पविति सकोसा को सजणं, सयसो श्चिय पुत्रपरिवा ॥ ९३४ ॥ गणतो मणमाश्रित्य त्रय एव गणाः पतेषां जघन्या प्रतिपत्तिरियमादावेव शतश उत्कृष्ट प्रतिपत्तिरादावेव तथा बत्कृष्ट जघन्येन - उत्कृष्टतो जघन्यतश्च शतश पत्र पूर्वप्रतिपन्नाः । नवरं अधन्य पदाधिकमिति माथार्थः । सतावीस वा सदस्य उकोसमो अवि संस्था परिवछ जहा कोसा ||३५|| सप्तविंशतिपय पुरुष सखापयुत्कृष्ट प्रतिपति देतावतामेकदा शतशः सहस्रशश्च यथासंख्यं प्रतिपन्ना इति पूर्वमपि जघन्यात गायार्थः । परिमाण मणा, इको की हम कणपक्रखेवे । पुव्यपडियाविउ, जड़या एगो पुहतं वा ||३६|| प्रतिपद्यमानका नाज्या चिकल्पनीयाः । कथमित्याह-एकोऽ Jain Education International जिण कप्प विप्रतिपद्यमानाः पूर्वप्रतिपक्षका अपितु भाज्याः, प्रक्षेपपक्ष पत्र कथमित्याह-एकः पृथक्त्वं वा यदा भूयांसः द्रवन्तरं प्रतिपद्यन्तं भूयांस वैयमिति यथार्थ खाण एवं परिहारिआए जिसकया। अआिण एसो काणताणं परक्स्यामि ।। ३७ ।। एतत् खलु नानात्वमत्र यस्त्रिदर्शितं पारिहारिकाणां जिनकदरात् सकाशाच्यमेष पथकानाम ऊर्ज नानात्वमिदं वक्ष्यमाणलक्षणं प्रवक्ष्यामि जिनकल्प इति गाथार्थः । पं० ब०४] द्वार (शेषा वक्तव्यता ' अहालंद ' शब्दे प्रथमभागे ८६७ पृष्ठ द्रष्टव्या ) कमित्यपसंगेणं, एसो अनुज्जओ इह विहारो । संलहणासमो खलु, सुविसुको दोइ णायन्त्रो || ५३ || सविस्तरेण षोऽभ्युद्यतो विहाराच ने संलेखना समः खलु पश्चादा सेवनात्सुबिशुको भवति ज्ञातव्यो यथोदितः । इति गायार्थः । पारण चरमकाले, जमेस भणि सयाणमवज्जो । भवणाएँ छाया पुण गुरुरुम्नाईडिं परिचका ॥२५४ प्रायेण चरमकाले यदेवैष भणितः, सूत्रे सतामनयद्यः, नजनयाऽन्यदा पुनः स्याद्वा न वा, गुरुकार्यादिनिः प्रतिबन्धादिति 'गाथार्थः । केई जति एसो गुरुसंजयजोगओ पहाणी शि वारा विदु, अचंतं अप्पमायायो ॥ ५५५ ॥ केचन व्रणस्येषोऽभ्युद्यतविहार, गुरुसंयमागतः कारणाप्रधान इति, स्थविरविहारादपि सकाशादत्यन्तमप्रमादाकेतोरिति गाथार्थः । अने परत्यविरहा, नेवं एसो इह पहाणोति । एस विजावे, परिवत्तिणिसेहयो चैत्र ।।५५६ ॥ अन्ये परार्धविकारयमिति यति च परार्थ प्रधानः परलोक इति तस्याऽन्यभ्युचविहारस्य त पराप्रतिपतिनिषेधा एतदेवाऽऽहअजयमेगपरं परिवमिकाम सो विपयाये । गणगुख, एमेव अलकित वि ।। ५५७ ।। अभ्युद्यतमेकरं विदारं मरणं वा प्रतिकामः प्रयजयत्युपस्थित अन्य गणि खलु तत्पालनासमर्थो न सामान्येन तच्छ्रन्यः स्नेहात्प्रव्रजति सति का वार्ता ?, इत्याह-एवमेवान्यथा तत्प्रव्रज्याभावेऽलब्धिकोऽप्यभ्युद्यतप्रतिपत्तिमात्रेण गुरुनिधया प्रवजतीति थार्थः । गाथार्थः । एव पहाणी एसो, एगनेणेव आगमा सिद्धो । जुती विनेो, सपरुत्रगारो महं जम्हा ||२८|| प्रधान युद्यतविहारात् एकान्ते इति युक्त्याऽपि च ज्ञेयः प्रधानः, स्वपरोपकारो महान् यस्मा दिति साधार्थः । ण य एतो नवगारों, अमो णिव्वाण - साहं परमं । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy