________________
(१४७८) जिपकप्प अभिधानराजेन्दः ।
जिणकप्प गणी गच्छाधिपः,प्राचार्यः,उपाध्यायः सूत्रप्रदः, प्रवृनिरुचितो
परिकर्मद्वारमभिधातुमाहप्रवर्तकः, स्थविरः, स्थिरीकरणात, गणावच्छेदको गणादेश
परिकम्मं पुण इहिंदि-आई विणिश्रमणभावणा नेपा। पासनवमः, पते पञ्चपुरुषाः, प्रायोऽधिकारिण इहान्युद्यतवि.
तमवायादालोमण-विहिणा सम्मंतो कुणइ ।।३०६॥ हारे । एतेषामियं वक्ष्यमाणा भवति, तुलनेति गाथार्थः। गणणिक्खेवित्तरियो, गणिस्स जो वा.वियो जहिंगणे।।
परिकर्म, पुनरिह प्रक्रमे इन्द्रियादिविनियमननावना केया
भावनाच्यासः। तत्परिकर्म अपायाद्यालोचनविधीनेन्द्रियादीसो त अप्पसमस्से-वं णिक्खिवइ इत्तरं चेव ॥३ना ।
नां सम्यक्त्वतः करोनाति गाथार्थः। गणनिक्षेप इत्परः परिमितकालो, गणिनो भवति । यो वा
इंदिअकसायजोगा, विणम्मिआ तेण पुन्वमेव णणु । स्थितो यत्र स्थाने उपाध्यायादौ, स तत्पदमात्मसमस्यैव निक्तिपतीत्वरमेवापरस्य साधारिति गाथार्थः। :
सच्चं तहा वि जयए, तज्जयसिछि गएं तो सो ॥ ३७॥
इन्जिय कपाययोगाः सर्व एव विनियमितास्तेन साधुना पूर्वपिच्छामु ताव एए, केरिमया होंतिमस्स गणस्स।
मेव ननु ? अत्रोत्तरं-सत्यमेतत, तथापि यतते, स तज्जयादिजोगाण विपाएणं, णिचहणं दुकरं होई ॥ ३०॥ न्द्रियादिजयात्सिद्धि गणयन् प्रस्तुतस्येति गाथार्थः । पश्यामस्तावदेते अभिनवाचार्यादयः, कीरशा नवन्त्यस्य स्था- इंदिअजोगहिं तहा, पेहऽहिगारो जहा कसाएहिं । अस्य प्रस्तुतस्येति तानवेति। अयोग्यानामनारोपणमेवेत्याशङ्कया- ___ एएहि विणाणेए, दुहवुठीचीअनूआआ ॥३८॥ ह-योग्यानामपि सामान्येन प्रायो निर्वहणं, प्रस्तुतस्य पुष्कर इन्छिययांगैस्तथा नेहाधिकारः प्रक्रमे। यथा कषायैः किमित्यप्रवति, बोकसिकमेतदिति गाथार्थः। .
त्राह-एभिविना नैते इन्छिययोगा दुःखवृद्धिबोजनूताः । इति युक्त्या तुलनाप्रयोजनमाह
गाथार्थः। णय बहुगुणचारणं, थोक्गुणपसाहणं वुहजणाणं । जेण उ ते वि कसाया, णो इंदिअयोगविरहिया हंति ।
टुं कयाइ कन्ज, कुमला सुपडियारंजा ॥ ३८१॥ तविणियमणं पितो , तयत्थमवेत्थ कायव्वं ।। नए॥ बच बहुगुणत्यागेन प्रामाणिकन, स्तोकगुणप्रसाधनं, बुधज- येन पुनः कारणेन, तेऽपि कषायाः नेन्डिययोगविरहिता नानां विपुषामिष्टं, कदाचित्कार्य, नैवेत्यर्थः । किमित्यत आह- नवन्ति । तद्विनियमनमपि ततः कारणात् । तदर्थमेव कषायनिकुशलाः सुप्रतिष्ठितारंजा नवन्तीति गाथार्थः ।
नियमनार्थमत्र कर्तव्यमिति गाथार्थः। उपकरणहारमाश्रित्याह
तपोजावनादिप्रतिपादनायाहउवगरणं सुदेसण, माणजुधे जमचिअं सकप्पस्स।
श्र परिकम्मिअभावो-ऽणज्जत्थं पोरिसाइतिमुणतवं । तं गेएहरु तयनावे, अहागरं जाव नचिअं तु ॥ ३ ॥ कुणइ उहाविजयटा, गिरिणइसीहेण दिलुतो ॥३१॥ उपकरणं वाविशुवैषणामानयुक्तं, यदचितं स्वकल्पस्य स- (यत्तिऐवं परिकर्मितन्नाथः सनेन्द्रियादिविनियमनेनानभ्यस्तमयनील्या,समात्युत्सर्गेणादित एव, नदभावे सति, यथाकृतं गृ- मसात्मीभूतं पूर्व पौरुष्याचभ्युपलकणमेतत् त्रिगुण तपा, क. हाति। यावचितमन्यद्भवति, तावदवेति गाथार्थः।
रोति। त्रिवारासेवनेन इन्जियजयाय सामीभावेन द्विजयाभाए उचिए अतयं, वासिर महाग विहाणेण ।।
र्यम्। गिरिनदीसिंहेनान इष्टान्तः। यथाऽसौ गिरिनर्दी वेगवती. इय प्राणाविरयस्सिह, विएणेअंतं पि तेण समं ॥३०॥
मसकदुत्तरणेनापि, प्रगुणमुत्तरत्येवमसावबाधकं तपः करोती.
ति गाथार्थः। जाते सत्युचितोपकरणे, तत् प्राक्तनं व्युत्सृजति । यथाकृतमुप
एतदेवाहकरणं, विधानम सौत्रेण, इयत्यागो निस्पृहनया प्राङ्गाविरतस्थलोकेऽपि विनयं । तदपि मोलमुपकरणं तेन समं पाश्चा.
इकिकं तान तवं, करेइ जह तेण कीरमाणेणं । "स्येनेति गाथार्थः।
हाणीण होइ जइया,वि होइ छम्मासुवस्सग्गो ॥३६॥ किमित्यत आह
एकैकं पौरुष्यादि तावत्तपः करोति सास्मीभावेन ।
यथा तेन तपसाह- . भाणा इत्थ पमाणं, विएणमा सम्बहेव परलोए।
अप्पाहारस्स ण ई-दिआई विसएसु संपयदृति । पाराहणाअतीए, धम्मो वझ पुण निमित्तं ॥३॥ नेप्रकिसम्म तवसा,रसिएसन सजई प्रावि ॥३॥ माझा प्रमाणं विझेया। सर्वथैव परलोके, न स्वन्यत कि- अल्पाहारस्य तपसा, नन्द्रियाणि स्पर्शनादीनि,विषयेषु स्पर्शशित् आराधनेन तस्या धमः । श्राशावाचं पुननिमित्तमिति नादिषु, संप्रवर्तन्ते । धातूकाभावान्न च काम्यति । तपसागायार्थः।
रसिकेष्वशनादिषु, न सज्जत, चापि। अपरिजोगेनानादरादिति उवगरणं नवगारे, तीए आराहणस्सऽवदृतं ।
गाथार्थः। पावइ जहत्यनाम, इहरा अहिगरणपो नणि अं॥३५॥ तवभावणाए पंचिं-दिआणि दंताणि जस्स वसमिति। उपकरणमप्युपकारे तस्याऽऽझाया अाराधनस्यावतमान सी इंदियजोग्गाइरिओ, समाहिकरणाई कारेइ ।। ३३ ॥ प्रामोति, यथार्थनामोपकरणमिति। इतरथा तदाराधनोपकारा- तपोभावनया हेतुभूतया, पञ्चेन्द्रियाणि दान्तानि सन्ति यस्य भावे सत्यधिकरणमेव जणितं तपकरणमिति गाथार्थः वशमागच्छन्ति प्राणिनः, स इन्द्रिय योग्याचार्यः इन्छियप्रगु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org