SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ जिपकप्प प्रथमे वा सामाविकानि वा छेदोपस्थापनीयनानि संयमे वर्तमानो, जिनकल्पं प्रतिपद्यते । तत्र मध्यमतीर्थकरविदेसी कृतीर्थवर्ती, प्रथमं संयमे । पूर्वपश्चिमवर्ती तु द्वितयेति मन्तव्यं । पूर्वप्रतिपत्रः पुनरसी जिनकहिपको ब सरस्मिन् सूक्ष्म संपरावादावपि संयमे नवेद ( १४७७) अभिधानराजेन् तीर्थ पर्याय द्वारद्वयमाह नियमा होइ स तिरथे, निडिपरियार जनगुणतीसा अपरियार बीसा, दो विउकोसदेसूणा ।। जिनको नियमाची भवति न पुन पनवा पर्याय द्विधापियां पतिपर्यायश्च तत्र हिपर्यायो जन्मपर्याय इत्येको ऽर्थः । तत्र जघन्यतः, एकोनत्रिशदणि। यतिपर्याये तु जघन्य विशवर्षाणि उत्कर्ष तस्तु द्वयोरपि द्विपचयतिपर्यायादेशोनां पूर्वको यदा प्राप्तो भवति तदा जिनकल्पं प्रतिपद्यते । तथाऽऽगम-वेद-द्वारे माह न करिंत आगमं ते, त्यीत्रज्जेनुं वेदो इकतरो । पुष्पविच पुण होज सवेओ अवेयो वा ॥ जनकल्पिकार आगमम् पूर्वाध्ययनं त भुतं। विश्रोतसिकाय हेतोरेका प्रमनाः, सम्यगनुस्मरन्ति । प्राप्तिका क्षेत्रीय एकतर पुरु 1 । बा, असंक्लिष्टस्तस्य भवेत् । पूर्वप्रतिपन्नः पुनः, सबेोऽवे वा भवेत् । तत्र जिनकल्किस्य तद्भवे केवलोपधिप्रतिषेधापदे उपशम-"उस मडी बसु, बेदे उवसमियम उ भवेदो म । न उ खविए अम्बे पहिनामा तु सवेद इति । या द्वारायाह ठियमपिम्मि कप्पे, झिंगे भयथा उ दव्बलिंगेणं । महिका पदमा अपडमया होल सल्यानु ॥ किरपेच मध्यमजिनमा विदेह जिनमकोमी वेल्याने का विशेषले । किं विशिनष्टि प्रथमतः प्रतिपद्यमानो, अन्यलिङ्गयुक्त व भवति । ममापति। यि सुमिता भवत्यपि बकं च " श्यरं तु जिलाभावा, एहि सययं न हो वि कयाइ । न य तेण विणा वि तहा, जायर से नावपरिहानी " न इतरदिति व्यतिक्रम यासु तेजसादिकासु, प्रथमकाः, प्रतिपद्यमाना भवन्ति । अप्रथमकास्तु पूर्वप्रतिपन्नाः सर्वास्वपि भलमा वर्तमान वर्तते न च भूप काममिति । ध्यान- गणना द्वारद्वयमाह पम्मे पारे विदो श्रद्धासु परिचय, सहद च पश्विमे ।। चर्मे ध्यानेन सदस्य विशेषणार्थत्वात् सता, कल्पं प्रतिपद्यते । पूर्वप्रतिपन्नस्तु इतरेष्वप्यातादिषु ध्याकर्मकुशलामा 2.90 Jain Education International जिणकप्प 1 कर्मपरिजनोऽपि जो प्रायोि मुबन्धो भवति तद एवं कुलजोगो उहा मे तिष धम्मपरिणाम हेतु विभाषी, इमस्स पायं निबंध "॥ गणनाद्वारे प्रतिपति, प्रतिपद्यमानता मंर्गीकृत्योत्कर्षतः, शतपृथसत्यकश्मिम् समये मां भगवतां प्राप्यपूर्व मां यकार्य कर्मभूमिपम्यद शमध्येामेो त्कर्षतः प्राप्यमानत्वात् । जघन्यतस्तु प्रतिपद्यमानका एको, द्वौ, यो वेत्यादि । पूर्वप्रतिपन्नास्तु जघन्यतोऽपि सहस्रपृथक्त्वमेव । महाषिर्क सर्वदेवेातमवाप्यमानत्वात् पदाजघन्यपतरमिति । अनिग्रह प्रवाजना मुरकापना द्वाराणि व्याचष्टे । भिक्खायरियाईया, अभिग्गहा नेव सों व पब्बावे । उपदेश पुत्र पम्बेति जाणिता || मिक्षाचा गत्या प्रत्यागतिकादयां गांवशेषास्तदादयोऽभिग्रहाः, इत्वरत्वादस्य न जयन्ति । जिनकल्प एव हि यावत्कधिकस्तस्याऽभिग्रहस्तत्र व प्रतिनियता निर पदादाच गराइ स्तनपानमेवास्य परमं विशु यदाह " एयम्मि गोयराति, नियया नियमेण निरत्रबादा य । तपालनं त्रिय परं पद्मस्स बिसुद्धिहाणं तु " तथा नया साबन्धं प्रवाजयति । उपलक्षणत्वात् न च मुएलापयति । कल्पस्थितिथिमिति कृपा करोति प्रति नवाजिनमवश्यप्रत्रजनशीलं विज्ञाय । कञ्चन तं च संविध गीतार्थसाधूनां समीचे प्रति अथ मणसावले वि से अरणुग्धाय सि द्वारं । मनसापि सूक्ष्ममतिचारमात्रापत्रस्यास्य सर्वजघन्यं चतुर्गुरुकं प्रायश्चितम् । अथकारण निष्पतिकर्म-द्वारे आहनिप्पडिकम्यसरीरा न कारणं अस्थि किंचि मानाई । जंघावलम्मि खीणे, अविहरमाणो वि नावज्जे ॥ निष्यतिकर्मवारी अभी भगवन्तो नालिय यन्ति । न वा चिकित्सादि कारयन्ति न ख तेषां कारणम्, आलम्बनं ज्ञानादि किञ्चिद्विद्यते यद्वलासे द्वितीयपदासेवनं विदन्युः । नक्तः * पन्थाध ● तृतीयस्यामिति द्वारम् । यस्यां पय भिक्षाकाम, बिहारकालोऽस्य भवति । शेषाषु तु पौरुषीषु प्रायः कायोत्सर्गेणास्ते जङ्गाबले परिक्षीणे पुनरपि बिहार म पतिस्थ तिद्वारं याक्याने बानिति करपविहारः ०१० यासावस्था प्रस्तुतं फारमेवसयमे उकालं वं पुच्छितु वा बहुसं क्षेत्रेपस्थिति " बहुगुगलानी, बिहारमयं जयई । ३७७ ॥ मेवाकालं त्वा, बहुशेषं श्रुतातिशयेन पृष्ट्वा च भुसातिशयुक्तमन्यं बहुशेषं ज्ञात्वा सुमहुगुणला मान् साधुनिहारे वापमयुतं न प्रधानमिति गाथार्थः । मनिपालनं द्वारं व्याधिया सुगहगणि उवाय-पत्रित्ति +थेर-गणावळे या इमे पंच । पायमगिरिणो, ते सिमिमा होइ तुलाभो ॥ ३७८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy