SearchBrowseAboutContactDonate
Page Preview
Page 1401
Loading...
Download File
Download File
Page Text
________________ धम्मदेवा (२७२२) अभिधानराजेन्खः । तदेवाद अौ साधुभिरनिशं मातर इस मातरः प्रवचनस्य । नियमेन न मोक्तव्याः परमं कन्याणमिच्छह्निः ॥ ८ ॥ अ) साधुभिरनिशं प्रवचनस्य मातरो न मोकाया इतिबन्धः । ताश्च मातर व पुत्रस्येति गम्यते । प्रवचनस्य प्रसूतिदेतुत्वेन हितकारिस्वेनाबेग की। साधु परमं कल्याण रेलीफिक पारलौकिक परम कल्याणमै ॥5 । एतच्च समाख्येयम् एतत्सचिवस्य सदा, साधोर्नियमान्न जवभयं जवति । भवति च हितमत्यन्तं फलदं विधिनाऽऽगमग्रहणम् |||| एतत्सचिवस्य प्रवचनमातृदिनस्य सदा सर्वका साध येतनियमाशियमेन, न भवभयं जयति संसारभयं न जायते, निःश्रेयसविषयेानिष्यतेः । जयति च संपद्यते च । प्रवच नमातृविधानस्य हितं माध्यायपरिहारसारस् प्रकर्षया फफऽऽदि ना. आगमग्रहणं वाचनाऽऽदिरूपेणेति ॥ ए ॥ आगम ग्रहणस्य गुर्वधीनत्वात् तद्वतमप्युपदे ध्रुव्यमित्याहगुरुवारतन्त्र्यमेव च तत्सदाशयानुगतम् । परमगुरुरि बीजं तस्माच मोक इति ॥ १० ॥ " गुरुवारच सत्यम् तद्वदुमानरु रीतिविशेष[स] गतम् सदाकायः संसारभूतः कुशखपरिणामः तेनानुगतं गुरुवारतम्यम् । परमगुरुयाप्तेरि सा जम, गुरुबहुमानाज्जन्मान्तरे तथाविध पुण्योपादानेन सर्वद वादगुरु सर्ववीजं भवति । तथाचैवं विधामा [इति देतोयारतन्त्र्यं साधुनाउ इयं विधेयमिति ] ॥ १० ॥ - पूर्वोक पव वस्तुनि साउदी क्रिया इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । आगमतयं तु परं बुधस्य भावमपानं तु ॥ ११ ॥ मध्यमबुद्धेरेवमादि साधुवृत्तं प्रस्तुतम, सदा समाख्येयं प्रका शनीयम, श्रागमतस्वं तु पूर्वोक्तं परं केवलमेव, बुधस्य प्राङ्निविधानं तु परमार्थसारं समयेयमिति ॥११॥ कृनसंयमेव बुधोपदेशमाद वचनाऽपनया खलु पस्तावा व इति । सर्वस्वं चैनदेवास्प || १२ || वचनाऽऽराधनया आगमाऽऽराधनयैव खलुशब्द एवकारार्थः ध र्मः श्रुतचारित्ररूपः संपद्यते । तदूबाधया तु वचनाच्या स्वधर्म विप्रतिषेधरूपं धर्मगु धर्म रहस्यम, सर्वस्वं चैतदेवाऽस्य धर्मस्य, एतद् वचनमेव सर्वस्वं सर्वसारो बर्त्तत इति ॥ १२ ॥ अथ किमर्थं स्यैवमुपदेशः क्रियते सकलानुष्ठानोपसर्ज सीमाचाऽपादानद्वारा तमू समा मुपदर्शपन्ना यस्माकं भुवि निवचनम् । Jain Education International धम्मश्रण धर्मतत्संस्थो, मौनीन् चेतदि परमम् ।। १३ । यस्मात् प्रवर्त्तकं स्वाध्यायभ्यानाऽऽदिषु विधेयेषु विजयोके, निवर्त्तकं च हिंसाऽनृतादिभ्यः सकाशादन्तरात्मनो मनसो वचनमागमरूपं, धर्मश्चैतत्संस्थो वचनसंस्थो वचने संतिष्ठत इति कृत्वा मौनीन्द्रं चैतद्वचनमिह प्रक्रमे परमं प्रधानम् । एतदुक्तम" सर्वशेोक्तेन शास्त्रेण, विदित्वा योऽत्र तत्वतः । न्यायतः क्रियते धर्मः स धर्मः स च सिद्धये ॥ १ ॥ ॥१३॥ किमेवं वचनमाहात्म्यं ख्याप्यत इत्याह अस्मिन हृदयस्ये सति हृदयस्थतो मुनीन्ध इति । हृदयस्थिते च तस्मित्रियमात्सर्यमा सिकिः || १४ || अस्मिन् प्रवचने आगमे हृदय सि हृदयस्थति स्वस्त स्वतः परमार्थेन, सर्व इति कृत्वा, हृदयस्थिते च तस्मिन् जगवति मुनीन्द्रे नियमानियमेन, सर्वार्थसिद्धिः सर्वार्थनिष्पत्तिः ॥ १४ ॥ - किमेवं सर्वप्रयोजन सिद्धिद्वारेण भगवान् संस्तूयत इत्याहचिन्तामणिः परोऽसौ तेनेनं जयति सपरसाऽऽपतिः । सैवेह योगिमाता, निर्वाणसमदा प्रोक्ता ।। १५ ।। चिन्ता रक्षं चिन्तामणिः, परः प्रकृष्टोऽसौ भगवान् सर्वज्ञस्तेन भगवतेयमागमवमानद्वारेण भवते जायते समाप समताऽऽपत्तिः। आगमाभिहितस्वरूपोपयोगोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतः सर्वज्ञरूपत्वाद् बाह्याऽऽलबनाऽऽकारोपरकत्वेन मनसः समापत्तिनविशेषरूपा, तत्फ लभूता वा समरसाऽऽपत्तिरित्यभिधीयते । यथोक्तं योगशास्त्रे"सेर भिस्यैव महामही तृपदर नुगता समापत्तिः ।" सेपेह प्रस्तुता समापत्तिरभिसंबध्यते योगिमाता योगिजननी, योगी बेड सम्यक्त्वाऽऽदिगुणः पुरुषः । यथोक्तम्- "सम्यक्त्वज्ञान चारित्र योगः सद्योग उच्यते । एतद्योगाद्वियोगी स्यात्परमब्रह्मसाधकः॥१॥” सैव विशिष्यते निर्वाणफनप्रदा निर्वाणकार्य प्रसाधनी प्रोक्ता तद्वेदिभिराचार्यैः ॥ १५ ॥ देशनविधिरधिकृतः मे इति यः कथयति धर्मे, विज्ञाय विश्वयोगमनयमतिः । जनयति स एनमतुलं श्रतृषु निर्वाण फलदमम् ॥। १६ ।। इति यः कथयति धर्ममेवमुक्तनीत्या यो गुरुधमैं कथयति, विज्ञाय ज्ञात्वा, औचित्य योग मौचित्यव्यापारं तत्संबन्धं वा श्र नमतिनिपबुद्धिर्जनयति स गुरुरेनं धर्ममनन्यसदृशं श्रोतृषु शुश्रूषा प्रवृत्तेषु, निर्वाणफलदं मोकफप्रदम, अलमत्यर्थमिति ॥ १६ ॥ षो० २ विव० । श्रीवीरतीर्थङ्करे देशनां दत्त्वा देवच्छन्दान्तः प्राप्ते सति एकादशगणदेशात स्थापितत्वात् । सुधर्मस्वामी वा अन्यो वा यः कचिदू गणधरो वेमित्सति गौतमस्थान गौत स्वधर्म व अति च तस्मिन्नन्वोऽपि यो ज्येष्ठो भवति स विधत्ते इति । २७७ प्र० । सेन० ३ उद्घा० । धम्मदेमणाजोग्ग-धर्मदेशना योग्य त्रि० । लोकोत्तरधर्मप्रज्ञापनाऽहे. "ख धर्मदेशना योग्यो, मध्यस्थत्वा जिनैर्मतः " घ० १ अधि० । घनन०मा० १२० दणिणि नाऊण For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy