SearchBrowseAboutContactDonate
Page Preview
Page 1400
Loading...
Download File
Download File
Page Text
________________ (२७२१) अन्निधानराजेन्द्रः। धम्मदेसगा धम्मदेसणा सधर्मदेशनाऽपि हि, कर्तव्या तदनुसारेण ॥१३॥ तामेव बालस्य देशनामाहबालाऽऽदीनां भावः परिणामविशेषः, स्वरूपं बा,तमेवमुक्तनी. सम्यग् लोचविधानं, ह्यनुपानकत्वमथ धरा शय्या । त्या सम्यगवैपरीत्येन, विझायाऽवबुध्य, देहिनां जीवानां, गुरुणा प्रहरद्वयं रजन्याः, स्वापः शीतोष्णसहनं च ।। ३ ।। शास्त्राभिहितस्वरूपेण । यथोक्तम्-"धर्मझो धर्मकत्ता च, सदा सम्यग लोचविधान लोचकरणं, कथनीय नवतीति योगः। धर्मप्रवर्तकः। सवेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥१॥" हिशब्दश्चार्थे सर्वत्राशिसंबन्धनीयः । अनुपानकत्वं च-न वि. मद्धर्मस्य देशनाऽपि दि प्रतिपादना कर्तव्या । तदनुसारेण द्यते उपानह। यस्य सोऽयमनुपानत्कस्तझावस्तत्वम् । अथ बालाऽऽदिपरिणामानुरूपेण यस्य यथोपकाराय संपद्यते देशना, धरा शय्या-धरा पृथ्वी सैव शय्या शयनीय, मान्यत्पर्यङ्काऽऽदि, तस्य तथा विधेयति ॥ १३ ॥ प्रहरदयं रजन्याः स्वापा-प्रथमयामे स्वाध्यायकरणं सामाअत्रैव हेतुद्वारेण व्यतिरेकमाह न्येनेव साधूनां, द्वितीयतृतीयप्रहरयोस्तु स्वापः स्वपनं, चतुर्थे यनापितं मुनीन्ः, पापं खलु देशना परस्थाने । पुनः स्वाध्यायकरणं, समयनीत्या शीतोष्णसहनं च.शीतोउन्मागेनयनमेत-नवगहने दारु विपाकम् ॥ १४॥ रणयोः सहनं स्वसामयापेकमार्सध्यानाऽऽदिपरिहारेण ॥ ३ ॥ पष्ठामाऽऽदिरूपं, चित्रं बाह्यं तपो महाकष्टम । यद्यस्माद्भाषितमुक्तम, मनीः समययुक्तः, पापं खबु बर्त अस्पोपकरणसंधा-रणं च तजुद्धता चैव ॥४॥ ते । देशना परस्थाने बान संबन्धिनी मध्यमवुद्धस्तत्संबनिधनी बुधस्य स्थाने । किमित्याह-उन्मार्गनयनमुन्मार्गप्रा षष्ठाटमाऽऽदिरूपं समयप्रसिद्ध चित्रं नानाप्रकारं,बाह्य तपो म. पण मेतद्विपरीतदेशनाकरणम् । नवगहने संसारगहने, दारु. हाकष्टं पुरनुचरम् अस्पसरवैर्दुर्बलसंहननैश्चोते कृत्वा,अल्पोपणविपाक तीवविपाकम् । ते हि विपरीतदेशनया अन्यथा चा. करणसंधारणं च अल्पमेवोपकरणम् [संधारणीयं तच्बुद्धता न्यथा च प्रवर्तन्त इति कृत्वा ॥ १४ ॥ चैव उद्गमाऽऽदिदोषविशुद्धया ॥४॥ कथं पुनर्देशनास्वरूपेण समयोक्तत्वेन सुन्दराऽपि सती पर गुर्वी पिएमविशुधि-श्चित्रा व्याऽद्यभिग्रहाचैत्र । स्थाने ऽपायमित्याह चिकृतीनां संत्याग-स्तथेकसिक्याऽऽदिपारणकम् ॥५॥ हितमपि वायोरौषध-महितं तत्वलेष्माणो यथाऽत्यन्तम् ।। गुर्वी पिएमविशुद्धिराधाकर्माऽऽदित्यागेन चित्रा व्याऽऽद्यभि. ग्रहाश्चैव अध्यकेत्रकालभावाभिग्रहाः समयप्रसिद्धाः। विकृतीनां मधर्मदेशनौषध-मेवं बालाऽऽद्यपेक्षमिति ॥१४॥ संत्यागः कीराऽऽदीनाम्, तथैकशिक्थाऽदिपारणकम् । एकं सि. हितमपि योग्यमपि, बायोः शरीरगतस्य बातस्यौषधं स्नेह- क्थं भोजनं पारसके । श्रादिशब्दादेककवलाऽऽदिग्रहः॥५॥ पानाऽऽदि अहितं, तदेवौषधं श्लेष्मणो यथाऽत्यन्तं भवति। तत्प्र- अनियतविहारकरूपः, कायोत्सर्गादिकरणमनिशं च । कोपहेतुत्वेन सद्धर्मस्य देशनौषधं स्वरूपेण सुन्दरमपि तदव- इत्यादि बाह्य मुच्चैः, कथनीयं नवति बालस्य ।। ६ ॥ कादेतुत्वेन एवमहितं भवति । (बाबाऽऽद्यपेक्वमिति ) बाल अनियतविहारकल्पोऽनियतश्चासौ विहारश्च नैकवेत्रवासि. मध्यमबुझिवुधापेक्षं तस्मात्तदायभीरुणा तकितप्रवृत्तेन च स्वम्, तस्य कल्पः समाचारः, कायोत्सर्गाऽऽदिकरणमनिशं चगुरुणा तेषां भावं विज्ञाय,देशना विधेयति शास्त्रोपदेशः ॥१५॥ कायोत्मर्गस्याऽऽदिशब्दाग्निषद्याकरणमासे वनमित्यादि बाह्यपो०१ विव०। मुच्चैबांधमनुष्ठानं प्रतिश्रयप्रत्युपेक्षएप्रमार्जनकासग्रहणाऽऽदि कगुरुर्यालाऽऽदीना देशनां विदधातीत्युक्तम्, तत्र विधिमाह- | थनीयं नवति बालस्य सर्वथोपदेशव्यं हितकारीति ॥६॥ बासाउदीनामेषां, यथोचितं तद्विदो विधिगीतः। इदानीं मध्यमबुझेर्देशनाविधिमादसफर्मदेशनाया-मयमिह सिधान्ततच्वः ॥१॥ मध्यमबुछस्त्वीर्या-समितिप्रभृति त्रिकोटिपरिशकम् । बामाऽऽदीनामेणं पूर्वोक्तानां, यथोचितं यथाहम, तद्विदो श्राद्यन्तमध्ययोगै-हितदं खलु साधुसद्वृत्तम् ।। ७॥ बालादिस्वरूपविदः, विधिर्मीतः कथितः । सद्धर्मदेशनायां मध्यमबुद्धेस्तु मध्यमबुद्धेः पुनरीर्यासमितिप्रभृति ईयांसमित्याविषये, अयमिह बक्ष्यमाणः, सिद्धान्ततच्यझैरागमपरमार्थनि- दिकम, प्रवचनमातृरूपं साधुसदवृत्त,समाख्येयमितियोगः। तच पुणैरिति ॥१॥ कीदृशं साधूनां सदवृत्तम । त्रिकोटिपरिशुद्ध रागद्वेषमोहत्रतत्र बाबस्य परिणाममाश्रित्य हितकारिणी देशनामाद- यपरिशुद्धम् । अथवा तिस्रः कोटयो हननपचनक्रयणरूपाः बाह्यचरणप्रधाना. कर्तव्या देशनेह बामस्य । कृतकारितानुमतिभेदेन श्रूयन्ते, ताभिः परिशुद्धम् । अथवास्वयमपि च तदाचार-स्तदग्रतो नियमतः सेव्यः ॥२॥ कपच्छेदतापकोटित्रयपरिशुद्धं, प्रवचनमात्रन्तर्गतत्वात् सक प्रवचनस्य। तस्य च कषच्छेदतापपरिशुद्धत्वेनाभिधानात्तदेच बाह्यचरणप्रधाना बाह्यानुष्ठानप्रवरा, कर्तव्या विधेया, देशना च वचनमनुष्ठीयमानम, सवृत्तम्, साधुसवृत्तमेव विशिष्यतेप्ररूपणा,इह प्रक्रमे बासस्याऽऽद्यस्य धार्थिनः,स्वयमपि चाऽ5. श्राधन्तमध्य योगैर्दितदं खल्विति । आदियोगेन, मध्ययोगेनान्तस्मनाऽपि च,नदाचार:-स चासावाचारइचोपदिश्यमानाचा- योगेन वा, बयसो जीवितव्यस्य वा, हितदमुपकारि। अथवारस्तदग्रतो बालस्याऽग्रतो, नियमतो नियमेन, सेव्यो भवत्या. आदियोगेन प्रथमवयोऽवस्थागतेनाध्ययनाऽऽदिना,मध्यमयोगेन चरणीयः । यदि पुनः स्वयमन्यथा सेव्यते, अन्यथा चोपदि- द्वितीयचयोऽवस्थानाविनाऽर्थश्रवणाऽऽदिना, अन्तयोगेन चर• श्यते, तदा तष्तिथाशनं जनयति अतस्तद्भाववृहये समपदि- मवयोऽवस्थाभाविना धर्मध्यानाऽऽदिना । भावनाविशेषरूपण, श्यमानं तथैवाऽऽसेव्यमिति ॥२॥ हित हितकारि हितफरमेवेति ॥ ७ ॥ ६८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy