SearchBrowseAboutContactDonate
Page Preview
Page 1391
Loading...
Download File
Download File
Page Text
________________ १२७१२) भाभवानराजेन्द्रः। धम्मकहा धम्मकहा शश्वद्भातया मनबरतकल्याणतयोषयक्तितं कर्म निबध्नाति धर्मकथा यतीनां कीरशीत्याहशुनानुवन्धि शुभमुपार्जयतीति जावः ॥ २३॥ उत्त० २६ १०।। सज्काईसंतो, तित्थयरकुशाणुरूवधम्माणं । "गयरागदोसमोहा, धम्मकहंजे करति समयन्न। कुज्जा कहं जईण, संवेगविहाणं विहिणा।। अणुदियहमवीसंता, सबपावाण मुञ्चति।" महा० ३५०। स्वाध्यायाऽदिश्रान्तः संस्तीर्थकरकुलानुरूपधर्माणां मतथा च हात्मनाम् , किमित्याह-कुर्यात् कथा यतीनां संवेगविवर्मनी संखाइ धम्मं च वियागरंति, विधिनासनचलनाऽदिनोति गाथार्थः । पं.व. ३द्वार। बुधा हु ते अंतकरा नवंति। पुरुषण केवलस्त्रीणां स्त्रिया चकेवलपुरुषाणामने धर्मकथा ते पारगा दाएह वि मोयणाए, न कर्तव्या। तथा चोक्तम्संसोधितं पराहमुदाहरंति ॥ १०॥ बुढाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्म । सम्यक व्यायते परिज्ञायते ययासा संख्या,सबुद्धिस्तया स्वतो सागणिणी गुणसागर!,पमिणीया होइ गच्छस्स।।११६।। धर्म परिकाथाऽपरेषां यथावस्थितं धर्म श्रुतचारित्राऽऽस्यं ब्यागृ. खुकानां स्थविराणां, तरुणानां यूनां पुरुषाणा केवलाना. णन्ति प्रतिपादयन्ति । यदि वा-स्वपरशक्ति परिक्षाय पर्षदं मकेवनानांबा (रति ति)"सप्तम्या द्वितीया"३.१३७१ था प्रतिपाद्य चार्थ सम्यगवयुध्य धर्म प्रतिपादयन्ति, ते चैवं. इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाऽऽदिविधानात् राविधा बुद्धाः कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणाम त्रौ या प्रार्या गणिनी ( धम्मति ) धर्मकथां कथयति , तकरा भवन्ति । अन्येषां च कर्मापनयनसमर्थो जवतीति दर्श उपसतणत्वाहिवसेउपिया केवलपुरुषाणां धर्मकथा कथपति-ते यथावखितधर्मप्ररूपकाद् द्वयोरपि पराऽऽत्मनो क. यति , हे गुणसागर ! हे इन्द्रतते ! सा गणिनी गच्चस्य प्र. मपाशविमोचनया स्नेहाऽऽदिनिगडविमोचनया था करणनू. स्यनीका भवति । अत्र च गणिनीग्रहणेन शेषसाध्वीनामपि तया संसारसमुहस्य पारगा जवन्ति । ते चैवभूताः सम्यक तथाविधाने प्रत्यनीकत्वमवसेयमिति । ननु कथं साभ्यः केव. बोधितं पूर्वोत्तराविरुकं प्रश्न शब्दमुदाहरन्ति । तथाहि-पूर्व लपुरुषाणामग्रे धर्मकथां न कथयन्ति? | उच्यते-यथा सा. बुद्धा पोलोच्य कोऽयं पुरुषः कस्य चार्थस्य प्रदणसमर्थो धवः केवमानां स्त्रीणां धर्मकथां न कथयन्ति, तथा सा. ऽहं वा किनूतार्थातिपादनशक्क इत्येवं सम्यक परीक्ष्य व्या भन्योऽपि केवलानां पुरुषाणामने धर्मका न कथयन्ति । कुर्यादिति । अथवा-परेण किञ्चिदर्थ पृष्टस्तं प्रश्नं सम्यक यत उक्तं श्रीउत्तराभ्ययने-"नो इत्थीण कहं कत्ता हवा, परीक्योदाहरेत् सम्यगुत्तरं दद्यादिति । तथा चोक्तम-"मा. से निम्गंथे, तं कहमिति च आयरियाऽऽह-निग्गंधस्स वसु यरियसयधारि-पणं प्रत्येण सरियमुणिपणं । तो संघमज्जयारे, इत्थीणं कहं कहेमाणस्म बंभयारिस्म बंभचेरे संका वा कंखा बवहरि जे सुहं होति॥१॥" गीतार्था । यथावस्थितं . बाबिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा में कथयन्तः स्वपरतारका भवन्तीति ॥ १० ॥ सूत्र.१ शु. पाउणज्जा,दीहकात्रियं वा रोगायकं भवेजा,केचबिपनत्तानोबा १४ म०। (“ बोगविजय" शन्दे विस्तरतो वक्ष्यते) धम्माओ भसिज्जा,तम्हा स्खलु नोश्थीणं कहं कहेजति ।"(नो इत्थीणं ति)नो स्त्रीणामकाकिनीनां कथा कथयिता नवसुब्बसुमुणी भणाणाए तुच्छए गिलाइवत्तए एस वीरे | ति, यथेनं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसपसंसिए अन्मे तिलोगसंजोगं एसणाए पवुचति-जं दुक्खं माधिस्थानं साधूनामुक्तं, तथा साधीनामप्येतद् युज्यते । त. पवेदितं शमाणवाणं तस्स दुक्खस्स कुसला परिम्ममुदा साध्वीनां पुरुषाणामेव केवलानां कथाया अकथने भव. रंति इति कम्मं परिणाय सबसो जे अणएणदंसी से तीति । तथा स्थानाङ्गेऽपि-"नो श्योणं कहं कहेत्ता हव।" इदं नवब्रह्मचर्य गुप्तीनां मध्ये द्वितीयगुप्तिसूत्रम् । अस्य वृत्ति:प्रणएणारामे जे अणएणारामे से अणाणदंसी, जहा पु नो स्त्रीणां, केवनानामिति गम्यते । कथां धर्मदेशनाऽऽदिलकएणस्स कत्थति तहा तुच्चस्स कत्थति जहा तुच्छस्स क- णवाक्यप्रतिबन्धरूपामित्यादि । यथा च-द्वितीयां गुप्ति साधवः स्थति तहा पुएणस्स कत्थति, अवि य हणे अगाइय- पालयन्ति तथा साख्योऽपि पालयन्ति, सा च साधीनां पुरुमाणे,पत्थं वि जाण सेयंनि एस्थि,केयं पूरिसे कंच गए, षाणामेव केवलानामग्रे कथाया अकथने भवत्यतः प्रोच्या ते, न केवल पुरुषाणां साध्या धम्मकथा कथयन्तीति गाएस वीरे पसंसिए, जे बछे पकिमोथए, उ अई, थानन्दः ॥११६ ॥ ग० ३ अधि० । तिरियं दिसासु, से सब ओ सभपरिगणाचारी ण निष्प तथा चछापदेया,वीरे से मेहावी जे अणुग्यापम खेयमे,जे य मुछजणखेत्तसुजबो-हसस्सविदवाण दक्ख समणीयो। घंधपमोक्खममेसी कुसले पुण णो बढेको मुक्के ॥१०२।। ईईओ वि य कान वि, अमंति धम्म कहतीओ। से जंच मारने जे चणारंजे, प्रागारमं च ण आरभे, मुग्धजनाः स्वल्पबुद्धि लोकास्त पथ केत्राणि बीजवपनभूउणं छाणं परिमाय सोगसमं च सव्यसो ॥१०३।। उद्देसो मयस्तेषु शुभबोधःप्रधानाऽऽशयः स एव सस्यं धान्यं, त. पासगस्स पत्थि बाले पुण णिहे कामसमणो असमित सविद्वर्ण विनाशकरणं, तत्र दकाः पद्यः, प्राकृतत्वाचात्र विनक्तिलोपः । श्रमण्य आर्यिका ईतय इव यथा तिहाधाः का. दुक्खे दुक्खी दुक्खाणमेव आवडं अपरियट्टइ ति वेपि । चन न सर्वा अटन्ति ग्रामाऽदिषु चरन्ति धम्मै दानाऽऽदिक प्राचा० १७०२ ० ६ उ० । कथयन्त्यो बुवाणा इतिगाथार्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy