SearchBrowseAboutContactDonate
Page Preview
Page 1390
Loading...
Download File
Download File
Page Text
________________ धम्मकत्ता या राश्रो वा एगो वा परिसागश्रो वा सुते वा जागरमाणे वा । तथा सच्चेभ्यो धर्मशास्त्रार्थोपदेशको गुरुरुच्यत इति गाथार्थः ॥ ४२ ॥ दर्श० ४ तत्र । 39 धम्यकरण-धर्मकर-१० कुशलानुष्ठानाने पा० २ विव० । धम्पकमधर्मकप ० "पापाज मिसेहो | जाज्जयणाईणं, जो अ बिही एस धम्मको ॥१॥ इत्युकणे सम्यग्धर्मपरिशोधनोपायेषु प्रथमे उपाये, पं० ० ४ द्वार (तद्वक्तव्यता धर्मपरीकाऽवसरे 'धम्म' शब्देऽनुपदमेव गता ) चम्पकड़ा पर्वकथा-श्रीमंतीरयतीति धर्मः, तस्य कथनं कथा धर्मकथा | ओघ० । ध० । धर्मसम्बकाया वार्त्तायाः कथनं धर्मकथा | उत्त० २६ अ० । धर्मदेशनाऽऽदि कथा ३५धि । अहिंसाऽऽदिधर्मप्ररूपणा धर्मकथेति । श्र० । यत् पुनः इद परत्र च स्वयं च कर्मविपाकोपदर्शनं सा धर्मकथेति । वृ० १३० ३ प्रक० । धर्मकथा धर्मोपायकथा । उक्तं -" दयादान कमाऽऽद्येषु धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयसागमयं बोराच्या दिरूपाऽवसेयेति । स्था० ३ ठा० ३ उ० । धर्मकामेव दर्शयति (२७११ ) अभिधानराजेन्द्र " अस्थि लोए, अस्थिय अलोए, एवं जीवा, अजीवा, बंधे, मोक्खे, पुणे, पावे, यासवे, संवरे, वेयणा, णिज्जरा, अरिहंता, चकट्टी, बलदेवा, वासुदेवा, नरका, ऐरश्या, तिरिक्खजोणिया, तिरिक्खजोगिणी, माया, पिया, रिसओ, देवा, देवलोआ, सिद्धी, सिद्धा, परिणिन्त्राणं, परिणिच्या अस्थि पाणाइवाए, मुसावाए, दिपादाणे, मेहुणे, परिग्गदे । कोई, पाणे, माया, सोने० जाव विश्वासरास स्थि पाणाइवायवेरमणे, मुसावायवेरमणे, अदिसादाण वेरमणे.मेहुगावेरमणे, परिम्माद्दरमा जान मिच्छासविवेगे सस्था अस्थिवियति सत्यजावं णत्थि त्ति वयति, सुचिमा कम्मा सुचिमा फला तदुकमा फिन्नाभवंत फुपुला पाने, पचाति जीप सफले पाप श्र० ० धम्मं दुहिं आवर वं जहा अगारप अगगारम् च अणगारपम्पो तात्र इह खघु सम्बो सभ्यता मे भविता अगारातो गगारिसबाओपाओ देणं, साओ मुसावायाओ वेरमणं, साओ दिन्नादारणाओ वेरमणं, सव्वा मे Jain Education International गाओ रमणं मन्त्राओ परिग्गहाओ वेरमणं, राईभोअणाओ वेरमणं; अपमान अणगारलामाइ धम्मे पाते, एस धम्मस्स सिक्खाए जबट्टिए निग्ये वा निगंथी वा विहरमाणे आणाए आराहए जवति । अगारधम्मं धम्मकहा दुवालसपि इक्व तं जहा पंच बनाई, तिथि गुणवयाई, चत्तारि सिक्खावयाई । पंच अणुब्वयाई । तं जहा थूलाओ पाणावाया ओ वेरमणं, यून्झाओ मुसावायायो रमणं, धूला अदिन्नादाणा वेरमणं,सदार संतोसे इच्छापरिमाणे तिष्ठ गुण जास्यदंग र मणं, दिसिव्ययं, उवजोगपरिभोगपरिमाणां । चत्तारि सिक्खाबयाई से जहां सामाअं देसावगामियं पोसहोपवासे, अतिहिसंविभागे, अपच्छिमा मारणंतिया संलेहणा भूमछाराहणा, अपमाउसो ! अगारसामा घम्मे पाते। - औ० भ० । उपा० । भेदतो धर्मकथामाद धम्मका बोधव्वा च लिहा परपुरिसपाना । क्वणि विपणि संवेगे चेत्र निम्मे || धर्मविषया कथा धर्मकया. असो मोया चतुर्विधा धीरपुरुष प्रप्ता, तीर्थकर गणधर प्ररूपितेत्यर्थः । चातुर्विध्यमे - बाssढ आक्षेपणी, विक्केपणी, संवेगश्चैव, निर्वेद इति । सूचनात् सुषमिति न्यायात् संजनी, निवेदन चैवेत्युपन्यासगाथाकरार्थः ॥ ६६ ॥ दश० ३ श्र० । आसां कथानां या यस्य कथनीयेत्येतदाहवेणवस्य पढया कहा अवणी कया । तो समय हियत्थे, कहिज्ज विक्खेवणी पच्छा ॥ १०॥ विनयेन चरति वैनयिकः शिष्यस्तस्मै प्रथमतया श्रादिकथनेन, कथा तु श्राकेपणी उक्तलक्षणा कथयितव्या । ततः स्वसमायें सति तस्मिन् कथयोषणमुक्षणाच पधादिति गायार्थः ॥ १० ॥ किमित्येतदेवमित्याह अक्खेवण अविस्वत्ता, जे जीवा ते अनंतिम त्रिक्खेवणीऍ जज्जं, गाढतरागं च मिच्छत्तं ॥ ११ ॥ आपल्या कथया आकिता आवर्जिता आकेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम् । तथा आवर्जन शुभ भावस्य मियावदनीचे योपियां नाज्यं सम्य स्कन्धविपरिणा मभावात् गाढतरं वा मिध्यात्वं जगमतेः परसमय दोषानवबोधा निन्दाकारिण एतेन द्रव्य इत्यभिनिवेशेनेति गाथाथेः ।। ११ ।। दश० ३ ० । धर्मकथाकर्तुः किं फलं स्यादतस्तत्फलमाहधम्महार णं भंते ! जीवे किं जाय ? | धम्मकड़ाए पं निज्जरं जणवड़, आगामिस्स जना कम्पं निबंध ||२३|| धर्मकथया व्याख्यानरूपया निर्जरां जनयति । पाठान्तर तश्चन्द्रवचनं प्रज्ञावयति प्रकाशयति । उक्तं हि -"पावयणी धम्मकही, बाई नेमित्तिय तवस्सी य। विज्ञासिद्धो य कवी, अहेब पभावया भणिया ॥१॥" ( श्रागमिस्स भद्दतार सिसुत्रत्वादागमिष्यदित्यागमिकालभावि भद्रं कल्याणं यस्मिंस्तथा तस्य नावस्तथा यदि या आगमिष्यतःस्थानम आगामि कालस्तस्मिन् For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy