SearchBrowseAboutContactDonate
Page Preview
Page 1370
Loading...
Download File
Download File
Page Text
________________ (२६६१) अभिधानराजेन्छः। धम्म धम्म "पसोय असह दोसा-सेवण यो धम्मवज्कचित्ताणं । (२४) पर्यायच्युतस्यैहिकं दोषमाहता धम्मे जयचं, सम्म सर धीरपुरिसेहि"१॥ इति । धम्माओं नटुं सिरिनोववे, स्था०६०। (२३) मनुजनवपुर्वनत्वमुक्त्वा तदवाप्तावनुत्तरोत्तरगुणा जलग्गि विकायमिवऽप्पते। बाप्तिरति पुरापैवेत्याह-- हीसंति दुन्निहिश्र कुसीला, अहीणपंचिंदियत्तं पि से लहे, दाढट्टि घोरविसं व नागं ॥१॥ उत्तमधम्ममुती हु दुवाहा । धमात् श्रमणधर्मतः,न, न्युतं, श्रियाऽपपेतं सपोलक्ष्या - कुत्तित्यणि सेवए जणे, पगतं, याग्निमग्निष्टोमानिलं; विध्यातमिव यामावसाने ऽल्प. समयं गोयम ! मा पमायए ॥१॥ तेजसम, अल्पशब्दो भावतेजःशून्यं भस्मकल्पमित्यर्थः, ही. लयन्ति कदर्थयन्ति, पतितस्त्वमिति पङ्क्त्याऽपसारणाऽऽदि. सण वि नत्तमं मुई, ना, पनमुनिष्क्रान्तं, दुर्विहितमुनिष्क्रमणादेव दुष्टानुष्ठायिनं, कुसदहणा पुणरावि दुल्लहा। शीमास्तरसङ्गोचिता लोकाः, स एवं विशेष्यते-(दाढट्टियं मिच्छत्तणि सेवए जण, ति ) प्राकृतशैल्या उमृतदंष्ट्रमुत्स्वातदंष्ट्र, घोरविषमिव रौ. समयं गोयम ! मा पमायए ॥१५॥ द्रविषमिव, नाग सर्प यज्ञाग्निसोपमान, लोकनीत्या प्र. धानभाषादप्रधानभावण्यापनार्थमिति सूत्रार्थः । १२॥ धम्म पि दु सद्दईतया, एवमस्य भ्रष्टशीलस्यौपतयेहिकं दोषमभिधाय ऐहिकाऽभुमुसहया कारण फासया। मिकमाइ-- व कामगुणेहिँ मुच्छिया, इहेव धम्मो अयसो अकित्ती, समयं गोयम ! मा पमायए ॥ २० ॥ सुष्यामधिजं च पिहजणम्मि । कथञ्चिददीनपश्चेन्छियतामप्युक्तन्यायतोऽतिसंभामपि स इति जन्तुझेभेत प्राप्नुयात्, तथाऽप्युत्तमः प्रधानो यो चुअस्स धम्माओं अहम्मसेविषो, धर्मस्तस्य श्रुतिराकर्णना या सा तथा, हुरवधारणे, भि संनिम्मवित्तस्स य हिहो गई ॥१३॥ भक्रमश्च । ततो दुर्लभैव, किमिति, यतः कुत्सितानि च तानि इवेहमोके एवाधर्म इत्ययमधर्मफलेन दर्शयति, यदुताय. तीर्थानि च कुतीर्थानि शाक्योबूकाऽऽदिप्ररूपितानि, तानि वि. । शः अपराक्रमकृतं न्यूनत्वं, तथा-अकीर्तिरदानपुण्यफसप्रवाधन्ते येषामनुष्यतया स्वीकृतत्वात्ते कुतीथिनः, तानितरां से हरूपा, तथा-नामधेयं च 'पुराणः पतितः' इति कुत्सितनामबते यः कुतीर्थिनिचको जनो लोकः, कुतीथिनो हि यशास। धेयं च । त्याह--पृथगतने सामान्यलाकेऽप्यास्तां विशिष्ट लोकाराऽऽद्योषिणो यदेव प्राणिप्रिय विषयाऽऽदि, तदेवोपदिशान्ति, । के, कस्येत्याह-च्युतस्य धर्मात, उत्प्रवजितस्येति भावःनिथातत्तीयकृतामप्येवंविधत्वात् । स हि-"सत्कारयशोलाभार्थि- अधर्मसेविनः कात्राऽऽदिनिमित्तं षट्कायोपमदंकारिणः,तथानिश्च मूरिहान्यतीर्थकरैः। भवसादितं जगदिदं, प्रियापय. संभिनवृत्तस्य चास्त्ररामनीयस्खरिमतचारित्रस्य च किष्टकर्मपध्यान्युपदिशतिः॥ १॥" इति सुकरैव तेषां सेवा, तत्सेव. बन्धनात् अधस्तादतिर्नरकेषूपपात इति स्त्रार्थः ॥१३॥ माच्च कुत तत्समधम्मश्रुतिः ? । पठ्यते च-"कुत्तिस्थाणिसेवए अस्यैव विशेषप्रत्यपायमादजणे" इति स्पष्टम् । एवं तदुर्बभत्वमवधार्य समयमपि गौतम! सुजितु जोगाइँ पसाचे असा, मा प्रमादी। किं च-लस्वाऽपि उत्तमधर्मविषयत्वापुसमां तां अतिमुक्तरूपां, थकानं तखाचिरूपं, (पुणरावि ति) पुनरपि तहाविहं कडु असंजमं बहुँ। दुभं रापमपि । इहैव हेतुमाह-मिथ्पाभावो मिथ्याश्वम् गईच गच्छे अणभिजिअं मुहं, अतरवेऽपि तस्वप्रत्ययरूपं, तनिषेवते यः स मिथ्यात्वनिषेवकः, बोही असे नो सुलना पुणो पुणो ॥ २४ ॥ जनो लोकोऽनादिनवाच्यस्ततया गुरुकर्मतथा च तत्रैव च स उत्प्रवजितो भुक्त्वा भोगान् शम्दाऽऽदीन्, प्रसनचेतसा धर्मप्रायः प्रवृत्तः । यत एवमतः समयमपि गौतम! मा प्रमादी । - न्यव-धर्म प्रक्रमात् सर्वप्रणीतम,अपिभिन्नक्रमः। हुर्वाक्यान. निरपेकतया प्रकटेन चित्तेन, तथाविधमझोचितधर्मफलं, कृत्वा. ऽभिनिवृश्य, असंयमंकृष्याद्यारम्भरूपं,बहुमसन्तोषात प्रभूतं,स कारे । ततः अहधतोऽपि कर्तुमभिलषन्तोऽपि दुल्छ नका: कायेन शरीरेण, उपनक्षणत्वान्मनसा वाचा च स्पर्श का अनुष्ठाता इत्थं भूतो मृतः सन्, गति च गच्चत्यनमिध्यावा अनिध्यात्वा, शानिष्टामित्यर्थः । काचित् सुखाऽप्येवभूता भवत्यत श्राहर।कारणमाह-इहास्मिन् जगति कामगुणेषु मूचिता मृढाः, ढःखां प्रकृत्यैवासुन्दरा दुःखजननी, बधिश्चासौ जिनधर्मगृहिमन्त इत्यर्थः। जन्तवति शेषः। प्रायण ह्यपथ्योवेव विषये प्राप्तिश्चास्योनिष्क्रान्तस्य न सुलभा पुनः पुनः प्रसूतेनअभिवतः प्राणिनाम्, यत उक्तम्-"प्रायेण हि यदपथ्य, तदेव पि जन्मसु संभव, प्रवचनविराधकत्वादिति सूत्रार्थः॥ चाऽऽतुरजनप्रिय जवति । विषयाऽऽतुरस्य जगत-स्तथाऽनु यस्मादेवं तस्मादेवं तदुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रनकलाः प्रिया विषयाः ॥१॥" पाठान्तरता-कामगुणमूचिता व मकिताः विलुप्तधर्मविषयचैतन्यत्वात् यतश्चैवमतो दुरापा जेदित्याहमिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा इमस्स तानेरइ अस्म जंतुणो, प्रमादीरिति । उत्त. पाई०१. भ० । स्था। दहोवणी अस्स किन्नेसवत्तिणो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy