SearchBrowseAboutContactDonate
Page Preview
Page 1369
Loading...
Download File
Download File
Page Text
________________ धम्म एवेति न प्रतन्यन्ते, एवमधिकारद्वयवशात्पञ्चावयवदशावयवाभ्यां वाक्याच्यां व्याख्यातमध्ययनम् । दश० १ ० । मरा जीवा ण हुंति नियमा, तो जत्तो तस्थ काययो ॥ जन धम्मान सोह. धम्मेणं हुति सयल रिद्धीओ । धम्मेण पररूवं, तसो संविग्गए भणियं ॥ दर्श० १ तत्व । 66 भद्दा सयलं किरियं. कुणति मुणिणो सिवत्थमेव सया । สี पुण बन गयलय-द्वरागदोखेण धम्मेण ॥ १३ ॥ धम्मेण सरागेण च, लग्न सग्गास्यं फलं सो वि । जाय परंपराए, नियमेणं सुक्खदेउ ति ॥ १४ ॥ श्रमाश्रो घणानो त्ति जंपि तं तयं पिन हु जुतं । विपुरित्थो, धम्माच श्चिय जओ भणिया ||१|| " वक्तं च ( २६०० ) अभिधानराजे | 6. 'धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम | धर्म एवापवर्गस्य, पारम्पर्येण साधकः ।। १६ ।। " ६० र० । 'धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्याषि राज्यार्थिष्वपि राज्यदः किमपरं नानाविकल्पैर्नृणां, रिंदा किं५०० " धर्माऽऽख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसातु चिग्रहितं नरम् ॥१॥" स्था० ३ ठा० ३३० । (२२) धर्मस्य मोक्षकारणत्वं यथासंखाय पेसलं धम्मं, दिट्टिमं परिनिव्वुडे । उपडियासिता आयोक्खा परिव्यय ||२२|| . संख्यायेति सम्यक् ज्ञात्वा स्वसंमत्या, अन्यतो वा श्रुत्वा (पे मोक्षगमनं तचारि दृष्टिमा सम्पन भूतः परिमित था। उपकृतिल स्य नियम्याधिसह्याऽऽमोक्काय मोकं यावत् परि समन्ताद् घजेत् संयमानुष्ठानेन गच्छेदिति ॥ २२ ॥ सूत्र० १ ० ३ श्र० ४ उ० । " अपि चधम्मस्स य पारए मुखी, आरंजस् य अंतर दिए । सोपंति ममाणो णो समेति नियं परि धर्मस्य 1 ||||| चारित्रनेदभिन्नस्य, पारं गच्छतीति पारगः सिद्धा तपारगाम। सम्यक् चारित्राऽनुष्ठायी वेति । चारित्रमधिकृत्याssह-आरम्भस्य सावधानुष्ठानरूपस्यान्ते पर्यन्ते तदभावरूपे, स्थि तो मुनि पुन अ सेवासमुषितानं चन्ति समिति द्वारे यदि च मरणाऽऽदावर्धनाशे वा ( ममाणो ति ) ममे मह मस्य स्वामीत्येवमध्यवसायिनः शोचन्ति शोचमाना अप्येते निजमात्मीयं परि समन्ताद् गृह्यते श्रात्मसात्क्रियत इति प रिमोदिरिदियान । 1 प्राप्नुवन्तति । यदि वा धर्मस्य पारगं मुनिमारस्तस्याऽन्ते व्यवास्थतमनमागत्य स्वजना मातापित्रादयः शोचन्ति सभ Jain Education International धम्म स्युः स्नेाचमन्ते जिमयात्मीपरिषद गृहीतमितितार्जुनीया "सो त केहि विडिया। धम्मम्मि अत्तरे मुण, तं पि जिपिज्ज इमेण पंडिए || १ || " सूत्र० १ श्रु० २ श्र० २उ० । किं चान्यत् जेतपमिममणेति । असिस . वाणं तस्स जम्पका कओ ।।२।। ये महापुरुषा वीतरागाः करतलाऽऽमनकवत्सकल जगदुष्टरस्त पर्वत पर सर्वो दम, धर्ममाख्यान्ति प्रतिपादयन्ति स्वतः समाचरन्ति च । प्र तमाचारिपूर्ण यथास्या । अनीशमन द स्यानन्यसदृशस्त्र ज्ञानचारित्रापेतस्य यत् स्थानं सर्वद्वन्द्वो परमरूपं तदवाप्तस्य कुतो जन्मकथा - जातो मृतो वेत्येवंरूपा कथा, स्वप्नान्तरेऽपि तस्य कर्मबी जाजावात् कुतो विद्यत ३ति । तथोक्तम्-" दग्धे बीजे यथाऽस्यन्तं प्रादुर्भवति ना कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः " ।। १ ।। इत्यादि ॥ १६॥ कान्यत् को कमाइ मेधावी, उप्पज्जेति तागया 1 तागया अप्पडना, चक्खू ओोगस्सऽणुत्तरा ॥ २० ॥ कर्मबी जाजावात्कुतः कस्मात्कदाचिदपि मेधाविनो ज्ञानाऽऽम कास्तथा पुनरावृत्याऽऽगतास्तथागताः पुनरस्मिन् संसारेऽशुसत्यते, न कथञ्चित्कदाचित्कमपादानामाचानुत्पद्यन्त इत्यर्थः । तथा तथागनास्तीर्थ कृणधराऽऽइयो न विद्यन्ते प्रतिज्ञामिदान 6 3 राशंसाः सत्यहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तर लोकस्य जन्तुगणस्य सद्सदनिरूपणकारणतर्भूतादितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ।। २० ।। सूत्र० १ ० १५ ० । ( आपत्सु दृढधर्मता दृढता योगसंपदा आई शदे द्वितीयभागे १४५ पृष्ठे गता ) धर्माऽऽख्याने तु यथा पित्रादीनामुपकारस्तथा नान्यथा' (बोगंतिय ' शब्दे वेदं वक्ष्यते) केवलिप्रप्तश्रमंस्य श्रवणता दुर्लभा । यतोऽवाचि "सुबहा सरलोयासेरी मेला महीला भिरसुद जणिरु, जिएचयसुई जर डुला ॥ १ ॥ " इति । श्रुतस्य वा श्रद्धानता दुर्लभा । उक्तं च-" आहन्त्र सबणलजुं. सहा परमदुलहा । सोच्चा नेयाउयं मग्गं, बद्दचे प रिभस्तर " ॥ १ ॥ इति । स्था० ६ वा० | उकं च “ लग्भइ सुरसामित्तं, लब्ज पहुअत्तणं न संदेहो । इको नयनिनदेसि धम्मो ॥ १ ॥ धम्मो पत्रित्तियो, लब्भर कइयाचि निग्यमुक्ख भया । जो सुहायो सोमो लोए ॥ २ ॥ नियवन्धुधम्मसवणं, वह वुत्तं जिणिदत्राणाय । अंत फासणमेग त हुंति केसिबि धीराणं ॥ ३ ॥ " अनु० २ 이 For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy