SearchBrowseAboutContactDonate
Page Preview
Page 1364
Loading...
Download File
Download File
Page Text
________________ धम्म साम्यतमेतावार्शिक नियुक्या प्रतिपादपाह धम्मो गुणा अहिंसा-या उ ते परममंगलपइचा । देवा लोगपुजा पणमंत सुधयमिह हेऊ ॥ ८ए ॥ प्राग्निशियम व क इत्याह-गु यः श्रादिशब्दात्संयमतपःपरिग्रहः तुरेचकारार्थः मर्दि दय एव ते परममङ्गलं प्रधानमङ्गत्रमिति प्रतिज्ञा तथा देवा श्र पिप्रहारविद्याचर नरपतिपरिग्रहः लोकपूज्या लोक पूजनीयाः प्रणमति न शो व्यवस्थितमित्ययं हेतुरर्थ सुचकत्वाद्धेतुरिति गाथाऽर्थः । दितो अरहंता, अथगारा व बहवो व जिणसीमा । बचते नजर नं नरवणो विपणति ।। ६० ।। शन्तः प्राग्निरूपेतशब्दार्थः स नाशोकाद्याप्रतिहा ssदिरूप पूजा महेन्तीत्यईन्तः, तयानगाराश्च बहव पत्र जिनशि च्या इति । न गच्छन्तीत्यगा वृकास्तैः कृतमगारं गृहं तद्येषां वि द्यत इत्यर्शाऽऽराकृतिगणत्वादप्रत्ययः । श्रगारा गृहस्थाः, न श्रगारा अनगाराः, चशब्दः समुच्चयार्थः, तुरेचकारार्थः, ततः श्च बढ्न एव नाल्पाः रागाऽऽदि जेतृत्वाज्जिनाः, तविष्यास्तद्विनया गीतमा परोदातर मेवाका ते देवादिति इति। उच्यते यत्तावदुक्तम्-परोक्षत्वादिति तद् दुष्टम्, सूत्रस्य त्रिका लगोराव कहा कि वाईबा द्विनिश्वया-वृतमतिक्रान्तमनुवर्तमाना विना ज्ञायते कथमित्यत श्राह यद्यस्मात् नरपतयोऽपि रा जानोऽपि गमतीदानीमपि नासा हादगुणमिति गम्यते । अनेन गुणानां पुज्यत्वमावेदितं जवतीति गाथार्थः । उपसंहारो देवा, जह वह राया चि पण सुधम्मं । तम्हा धम्मो मंगल-मुकिडमि निगमणं ति ॥ १ ॥ उपसंहार उपनयः स चायम्--देवा यथा तीर्थकराऽऽदीतथा राजाऽप्यन्यो ऽपि जनः प्रणमतोदानीमपि सुम्मणमि तिस्तस्मा देवाऽऽपूजितस्यामष्ट मिनिगमनं प्रतिमाथार्थः । - भ मेवायुक्तम् उपनिपानाद्याधिकारोऽपि धर्मप्रशंसा साम्प्रतं दशावयवं तथा स चे हैव जिनशासन इत्ययधिकारं चो. पदर्शयति च दशावयवाः प्रतिज्ञाऽऽप एव प्रतिज्ञाऽऽदि दिसहिता भवन्ति अ कारका प्रतिज्ञादीनामिव जायनीमिय तत्तु नोच्यते गमनिका मात्रत्वात्प्रारम्भस्येति । साम्यनमधिस्तदशायय प्रतिपादनायाऽऽ विजयास सार्हेति सायो प देऊन विष हिंसाइ जयंति ॥ ६२ ॥ द्वितीयापञ्चावयवोपमयनापूर्व मावासी प्रतिका माध (२६८५) अभिधानराजेन्द्र शब्दार्थः क्षेत्र ६७२ Jain Education International धम्म सत्यं प्रतिज्ञानिर्देशः हेतुनिर्देशमाद हेतु स्मार द्भाविकेषु पारमार्थिकेषु निरुपचरितेष्वर्थेष्वत्यर्थः। अहिंसाऽऽदि यादिशब्दवादाऽऽदिविरतिपरिषद अध्यक (सनाविति ) सद्भावने निरुपचरितसक प्रदुःख कृपा येथे त्यर्थः । यतन्ते प्रयत्नं कुर्वन्तीति गाथार्थः । साम्प्रतं प्राधिकाजह जिणसामण निरया, धम्मं पार्लेति साहयो सुकं । न कुतित्यिएस एवं दीसइ परिपाल्लणोवाओ ||३|| यथा येन प्रकारेण जिनशासननिरता निश्चयेन रता धर्मे प्रतिशब्दार्थे पालयन्तिरकृतिस्कः प्रब्रजिताः जीवनका पनि कृतकारितादिपरिजने शुरू मफलान्तरीया या कृतीविद्या साधु परियानोपायः परजीवनिकायपरिज्ञानाद्यमाचा तू, उपायग्रहणं च साभिप्रायक, शास्त्रोतः खलूपायोऽत्र चि पुरुषानं कारुषादि विधकारिणोऽपि सब न्त्येवेति गाथार्थः । अत्राऽऽह- ते दोनच ते पसंति | नाणि सावज्जो कुतित्यधम्मो जिणवरेहिं |४| चितवान्तरीयमेषु किम्यमेश सोफे तथा जेवमेव यथातथं ते प्रशंसन्ति कथमेतदित्यत्रोवनस्य कुमायां भक्ति का पूर्व सा तीर्थश्रादधः के, नरे स्तीर्थकरैः, "ण जिरोहि उ पसन्थो " इति वचनात्, जीवनिकायपरिज्ञानाद्यभावादेवेत्यत्रापि बहु वनो ते प्रम्यविस्तरभवादिति गाथार्थः। तथा.. जो तेसु धम्मसद्दो, सो उत्रारेण निच्चएण इहं | जद सीद्दुसीहे पाहस्पारोऽस्य ॥ ५ ॥ यस्तेषु तन्त्रान्तरीयधर्मेषु धर्मशब्दः, स उपचारेण परमा• चैन, निश्चयेनात्र जिनशासने, कथम ?, यथा सिंहशब्दः सिंहे व्यवस्थित प्राधान्येन, उपचार उपचारेणान्यत्र माणवका यथा सिंहो माणवकः, उपचारनिमित्तं च शौर्यक्रौर्याssदयः, धर्मे त्वहिंलाऽऽद्यभिधानाऽऽदय इति गाथाऽर्थः । एस पद्मासुद्धी, हेड आईसाइ पनि । सम्मा जयंती, देवनिमुद्धी इमा वत्य ॥ ए६ ॥ एषा उतस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुकः देतुरहिंसाऽऽदिषु पञ्चस्वपि सङ्गावेन यतन्त इत्ययं च प्राग् व्याख्यात एवं शुचिमभिधातुकामेन च भाष्यकृता पुनरुपम्यस्त इत्यत वाढद्धिर्हेतु विविषयविभाषाब शुद्धिः, श्मा श्यं तत्र प्रयोग इति गाथार्थः । । भगवा वगरससासणासु नति फासून कय अकारिययादि भोई प || ७| यद्यस्माद्भकं च पानं चोपकरणं च वसतिश्च शयनाऽऽसनाssदयश्चेति समासस्तेषु । किम् ? यतन्ते प्रयत्नं कुर्वन्ति कथमेतदेवमित्यत्राss - यस्मा प्रासुकं चाकृतं चाकारितं चाननुमतं चाबुदिवशी येषां ते तथाविधाः प्रासा For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy