SearchBrowseAboutContactDonate
Page Preview
Page 1363
Loading...
Download File
Download File
Page Text
________________ घरम (२६७४) अभिधानराजेन्द्रः। धम्म धर्म इति स्मृतः ॥ १॥" मङ्गयते हितमनेनेति मङ्गलमित्यादि नकं च-" रागावा हेषाद्वा. मोहाद्वा वाक्यमुच्यते धनुतम् । पूर्ववत् । उत्कृष्ट प्रधानम, न हिंसा अहिंसा, प्राणातिपातविर- यस्य तु नैते दोषा--स्तस्यानृनकारणं किं स्यात् ॥१॥" :तिरित्यर्थः। संयम अाश्रवद्वारोपरमः, तापयन्स्यनेकभवोपात्त. त्यादि । तथापि तथाविधश्रोत्रपेकया तत्रापि भएयते कचिदुमष्टप्रकारं कर्म इति तप,अनशनाऽऽदि । दीव्यन्तीति देवाः,क्री- दाहरण, तथाऽऽश्रित्य तु श्रोतारं हेतुरपि कचिद्भण्यते,न तुनिमन्तीत्यादिभावार्थः। अपिः संभावने, देवा अपि, मनुष्यास्तु योगतः,तुशब्दः श्रोतृविशेषणाथैः । किंविशिष्टं श्रोतारम ?, पटुसुतराम। तमित्येवंविशिष्ट जीवं नमस्पन्तीति प्रकटार्थम् । यम्य धियं, मध्यमधियं च, न तु मन्दधियमिति । तथाहि-पटुधियो जीवस्य किम् । धमें प्रागभिहितस्वरूपे, सदा सर्वकालं मन हेतुमात्रोपन्यासादेव प्रनुतार्थावगविर्भवति, मध्यमधीस्तु तेनैव इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्त परस्परापे बाध्यते,न वितर इत्यर्थः। तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शवसमासभाकत्वेनेह निधन्धनाजावान प्रदर्शित इति चानना. नमुदाहरणमुच्यते दृधान्त इत्यर्थः । साध्यधर्मान्वयव्यतिरेकप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टावक्ष्यामः ।। सकप्पश्च हेतुः । इह च हेतुभुलय प्रथममुदाहरणानिधानं, (२०) प्रवृत्तिः पुनस्तयोरमुनोपायनेति प्रदर्शयन्नाह- न्यायानुगतत्वात्तबलेनैव हेतोः साध्यार्थसाधकरवोपपत्तेः । क. कत्थइ पुच्छ सीसो, कहिँ वि अपुछा कहंति मायरिया । चिकेतुमननिधाय दृष्टान्त एवोच्चत शति न्यायप्रदर्शनार्थे वा। यथा गतिपरिणामपरिणतानां जीवपुलानां गत्युपष्टम्नको ध. सीसाणं तु हियट्ठा, विपुलतरागं तु पुच्चाए ॥ ३७॥ आस्तिकायश्चकुष्मतो ज्ञानस्य, दीपवत् । उक्तं चकचित् किश्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदितीयमेव "जीवानां पुफलानां च, गत्युपष्टम्मकारणम। वासना, गुरुकथनं प्रत्यवस्थानम,श्त्थमन यो प्रवृत्तिः। तथा क्वचि. धम्मास्तिकायो ज्ञानस्य, दीपश्चकुष्मतो यथा ॥१॥" दपृष्टा एव सन्तः पूर्वपकमाशङ्कय किश्चित्कथयन्त्याचार्याः तत तथा कचितुरेव केवलोऽभिधीयते, न रष्टान्तः, यथा मदीप्रत्ययस्थानमिति गम्यते। किमर्थ कथयन्त्यत आह-शिष्याणामेव योऽयमइयो, विशिष्टचिह्नोपनम्यन्यथानुपपत्तेरित्यलं प्रसनेने. हितार्थ,तुशब्द एषकारार्थः,तथा विपुलतरं तु प्रभूततरंतु कथ. ति मायार्थः ॥ ४॥ पन्ति। (पुरुछाए त्ति) शिष्यप्रश्ने सति पटुप्रझोऽयमित्यवगमा तथादिति गाथार्थः। "एवं तावत्समासेन, व्याख्या लक्षणयोजना । कतेवं प्रस्तुते सूत्रे, कार्यबमपरेवपि ॥१॥" प्रन्यविस्तरदोषान्न कत्या पंचावयव, दसहा वा सबहान पमिसिर्फ । पक्ष्यामः, उपयोगे तु वदयामः प्रति सूत्र,यतः सत्रस्पर्शकोऽधुना न य पुण सम्बं भाइ, हंदी सविआरमक्खायं ॥५०॥ प्रोच्यते । अनुगमनियुक्तिविनागश्च विशेषतः सामायिकहना. प्याज यः तत्रोदितं यतः श्रोतारमेवाङ्गीकृत्य क्वचित्पञ्चावयव, दशधा वेति क चिदशावय, सर्वथा गुरुश्रोत्रपेकया, न प्रतिषिमहाह" होइ कयत्थो वोत्तु, सपयच्छेनं सुअं सुप्राणुगमे । रणाभिधानमिति वाक्यशेषः । यद्यपि च न प्रतिसुत्तालावगनासो, जामादिमासविणियोग ॥१॥ विद्धं तथाप्यविशेषेणैव, न च पुनः सर्व जण्यते, उदाहरसुतप्फासियणिज्जु-त्तिणि प्रोगा सेसो पयत्या। पाय सोचिय णेगम-णयाइमयगोयरो हो॥२॥ णादि । किमित्यत पाह-(हंदी सवियारमक्खायं ति) हन्दी त्युपप्रदर्शने, किमुपदर्शयति-यस्मादिहान्यत्र च शास्त्रान्तरेसएवं सुत्ताणुगमो, सुत्तालावगको अनिक्वेचो। विचारं सप्रतिपकमाख्यातं, साकल्यत उदाहरणा-ऽधभिधानसुत्तफासियणिज्जु-त्तिणया अवचंति समग तु ॥३॥" मिति गम्यते । पञ्चावयवाश्च प्रतिझाऽऽदयः । यथोक्तम्-"प्रतिइत्यलं प्रसनेत गमनिकामात्रतत् । दश. १ श्र.। काहेतदाहरणोपनयनिगमनाः । अवयवा दश पुनः प्रतिझाविभधर्मो मङ्गलमुत्कृष्टमित्यादौ धर्मग्रहणे सति अहिंसासंयमत त्यादयः। वक्ष्यति च-" ते उ पइयविहत्ती" इत्यादि । पोग्रहणमयुक्तं, तस्याऽहिंसासंयमतपोरूपत्वाव्यत्रिचारित्वादि प्रयोगांश्चैतेषां लाघवामिहेव स्वस्थाने दर्शयिष्यामीति गा. तिनच्यते, नाहिंसाऽऽदीनां धर्मकारणवाद्धम्मस्य च कार्य थार्थः। दश०१०। स्वात्कार्यकारणयोश्च कथञ्चिद् भेदात्. कथञ्चिदभेदश्चेति, तस्य द्रव्यपर्यायोभयरूपत्वात । उकं च-“णस्थि पुढवीविसिहो,घमो "धम्मो मंग" इत्यादिलक्षणमधिकृत्य निर्दिश्यते-अहिंसात्ति जतेण जुमामा संयमतपोरूपो धर्मों मङ्गलमतकृष्टमिति प्रतिक्षा, श्व च धम्मै जे पुण घत्ति पुत्र, नासी पुढवी इतो.मी ।।" इत्यादि। गम्यादिधर्मव्यवच्छेदेन तरस्वरूपचाप इति धर्मनिर्देशः,दिसा संयमतपोरूप इति धर्मविशेषणमुस्कृष्ट नाय वा,महिंसाऽऽदिग्रहणमदुष्टमित्यविस्तरेण । माह-अहिं. मङ्गलभिति साध्यो धर्मः धमिधर्मसमुदायः प्रतिज्ञा, श्यं भ सासंयमतपोरूपो धर्मो मनसमुत्कृष्टमित्येतद्वचः किमाशासिक श्लोकानोक्तेति।देवादिदेवपूजितत्त्वादिति हेतुः,श्रादिशब्दा सिविद्याधरनरपतिपरिग्रहः । अयं च श्लोकतृतीयपादेन ख. म, पाहोस्विटुक्तिसिकमपि ?.अत्रोच्यते-उभयसिद्धम्, कुतः !, लूक्तोऽयसेय,महदादिवदिति दृष्टान्तः। अत्रापि चाऽऽदिशब्दाजिनपचनत्वात्,तस्य च विनेयसचामेवयाशाअदिसिद्धत्वात् । माधरादिपरिग्रहः । अयं च श्लोकचरमपादेनोक्तो चेदितव्य आह च नियुक्तिकारस जिणवयणं सिकंचे-व भाई कथई उदाहरणं । शति । न च भावमनोधिकल्याहद्दधान्ते भस्ति कश्चिविरोध इति । शह यो यो देवाऽऽदिपूजितः स स सत्कृष्ट मङ्गलं यधाई. श्रासज्जा सोयारं, हे वि कहिं वि मज्जा ॥४ ॥ दादयस्तथा च देवाऽऽदिपूजितो धर्मम इत्युपनयः, तस्मादेवाजिनाः प्राग्निरूपितस्वरूपा, तेषां वचनं तदाशया सि. 55दिपूजितम्वादुत्कृष्ट मायामिति निगमनम् । इदं चावयवस्य कमेव सत्यमेष प्रतिष्ठितमेव, अविचार्यमेवत्यर्थः कुतः जि. | सूत्रोक्तावयवत्रयाविनाभूतमिति कृत्वा तेन सूचितमवगन्तव्यमानांरागादिरहितत्वालायाऽऽदिमतश्च सत्यवचनासंभवात् ।। मित्यवं विस्तरेण । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy