SearchBrowseAboutContactDonate
Page Preview
Page 1354
Loading...
Download File
Download File
Page Text
________________ धम्म / ति ) स कर्मपरिहर्त्ता कायवाङ्मनोभिर्न हिनस्ति जन्तून्, न घातयत्यपरेप्यनुमन्यते पापादानसं यमयति, सप्तदशप्रकारं वा संयमं करोति संयमयति, आचारक्विवन्तं चैतत् संयम इवाऽऽचरति संयमयति । किं च (नो पगन्ज ) 'गल्भ ' धाष्टर्ये, श्रसंयमकर्मसु प्रवृत्तः सन् नभगनत्यमायाति रहस्यको जिद्वेति न पृटनामवलम्बते व उपलक्षणार्थवादस्य नोपयोमुनि मेष्यति न जात्यादिति लुम्पति । किमा कुर्यादिमा सि उत्प्रेक्षमाणोऽवन् प्रत्येकं प्राणिनां वा मनोनुकूलं ना यमुनान्यः सुखीति नापि परखेन दुखतः प्राणिनो नदियात् इति प्रणिनां प्रत्येकं खातमा कि कुर्यादित्यस्यते येन सः साधुकारा शी वर्णाऽऽदेशी वर्णाभिलाषी सन्नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोको यदि वा तपः संयमाऽऽदिकमप्यारम्भ यशः कीर्त्यर्थे नाऽऽरजते, प्रवचनोद्भावनार्थे त्वारभते । सद्भावका धामी ( २६७५ ) अभिधान राजेन्द्रः । - " प्रावखनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धः ख्यातः, कविरपि बोद्भावकास्त्वष्टौ ॥ १ ॥ " यदि यावदादेशी क्रिया श्रारजेत, किंजूतः सन्नेतत् कुर्यादित्याह - ( गप्पमुढे) एको मरहितत्वात् संयमो वा रामरहितत्या प्रगतं मुखं यस्य स तथा, माके तदुपाये वा दत्तैकदृष्टिर्न कञ्चन पापाssरम्भमारभेत इति । किञ्च मोक्ष संयमाभिमुखा दिक् तसोयाविदितां विद्दिक मी स्यात् कुमार्गपरित्यागेन न पा स्वये (नारी) र अनुष्ठानं निधिस्पारो निर्विधावासोतीति चिरीि चेत् ?, यतः प्रजास्वरतः प्रजायन्त इति प्रजाः प्राणिनः, तत्रारतः तदारम्जादू निवृत्तो निर्ममत्वो वा यश्च शरीराऽऽदिष्वपि ममनिवार्ये भवति यदि वा प्रजाः विस्ता स्वरत श्रारम्भेऽपि निर्वेद मागच्छति, कारणाभावे कार्यस्याप्यभावादिति । यश्च प्रजास्वरक्त आरम्भरहितः स किंभूतः स्यादित्याहसे वसुमं सव्त्रसमयागयपच्छा लेणं अप्पाणेणं अकरणि पार्श्व कम्यं तं णो असी में सम्मति पासा तं मोशांति पासहा जं मोणं ति पासहा तं सम्मति पासहा, ए इमं सर्क सिविल अदिजमाएहिं गुणासाहिं कसमाया Jain Education International मत्तहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूदं च सेवंति वीरा सम्मत्तदसिणो, एस दंतरे मुली, तिष्ये मुत्ते विरए वियाहिएत्ति वेमि || १५५|| (से वसुमं) वसु त्र्यं स नात्र संयमः तद्विद्यते यस्य सनिवृ रम्भो मुनिर्वसुमान् (सन् समन्नागय त्ति) सर्वे सम्यगम्बागतं प्रज्ञानं पदार्थाऽऽविर्भावकं यस्याऽऽत्मनस्तेनाऽऽत्मना सर्वसमन्बागतमज्ञानरूपाऽऽपन्नेन यदकर्त्तव्यं पापं कर्म तन्नो कदाचि हृष्यम्प्रेषति, उपलब्धयपरमार्थरूपेणाग्रमना न सायानुविधा यी स्यादिति भावार्थः । यदेव सम्यम्प्रज्ञानं तदेव पापकर्म वर्जनं, तदेव च सम्यग्धानभिस्तत्रत्यागत धम्म सूनेवदर्शनुमा समिति सहचरितम्, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्यासम्मुमोनं संयमानामेत्येतस्य मौन पत त्वम्यग्ज्ञानं नैश्चयिक सम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वा नचरणानामेकताऽध्यवसेयेति भावार्थः । पतश्च न येन केनचि मनुष्ठमित्यादिषयं सम्पष्ठातुं शक्यं, कैः १. शिथिलैः ' अल्पपरिणामतया मन्दवीर्यैः संयमतपसोर्धृतिप्रढिमरहितैरिति । किञ्च (श्रादिज्जमां श्रा पुत्रफलानुषजनितायमानैरेव पूर्वो कमशकयमिति संबन्धः, किड (गुणासादि) गुणाः शब्दा 35दयतेषु स्यादो देखि- पंक समाचारेहि वः समादेषां तथा तैरित्यर्थः (पतेहि विषयकपायाऽऽदिप्रमादः प्रमत्तैरिति । (गारमावसंतेहि सहायारलोप द्वारमित्युकं तदागारमावस ङ्गिः सेवमानः पापकर्म वर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योग्य कथं यमिक (मुखी मोणं समाया पुणे स रगं पंतं ब्रूहं च सेवंति वीरा सम्मतदसिणो ) (मुणी मोणं ति) मुनिजगत्त्रयस्य मन्ता मीन मुनित्यमशेषाद्यानुष्ठानयन रूपं समादाय गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं वा । कथं च तस्य धुननमित्याद प्रान्तं पर्युषितं वलचणकाद्य ल्प वा तदपि रुकं विकृतेरभावान्तर सेवन्ते तदन्यत्र दन्ति, के ते कर्मणिसहिष्णा किता, सम्यन्यदर्शिनः समदर्शि सेवी सगुणस्यादवादपरेणी) विशेषणविि बौघः संसारस्तं तरतीति । कोऽसौ ?, मुनिः " वर्तमानसामीप्ये वर्तमानवद्वा " ॥ ३ । ३ । १३१ ॥ इति तीर्ण एवासौ, स बाह्याभ्यन्तरसङ्गाभावान्मुक्तः, कश्चैवंभूतो १, यः साबधानुष्ठानाद्विरत इत्येवं व्याख्यातः । इतिरधिकारसमाप्तौ । ब्रवीमीति पूर्ववत् । आचा० १० ५ ० ३ ० । इह त्रीणि वयांसि युवा मध्यवया वृद्धश्चेति, तत्र मध्यवयाः परिपक्कबुकित्वाद् धर्माई इत्येतद्दर्शयति मज्जिमेणं वयसा एगे संबुज्जमाणा समुट्ठिता सोचा मेधावी वयणं पंडियाणं विसामित्ता समयाए धम्मे आयरिएहिं पवेदिते ते वखमाणा अतिवाएमाणा अपरिम्यमाणा को परिग्गद्वातिसम्याति चणं लोगंसि विहाय दंमं पाणेहिं अकुव्वमाणे एस महं अगंथे विवाहिए । युवा मध्यवया वृद्धश्चेति । तत्र मध्यमवयाः परिपक्कबुकित्वादोस्तो दर्शयति-मध्यमेन वयसाध्ये संयमाना पचरणाय सम्बरियता इति सत्यपि प्रथमचरमो स्थाने यतो बाहुल्याद्योग्यत्वाश्ञ्च प्रायो विनिवृत्त भोगकुतूहलइति निष्प्रत्यू धर्माधिकारीति मध्यमत्रयो ग्रहणम् । कथं संबुद्धमानाः समुत्थिता इत्याद - ( सोच्चा इत्यादि ) २६ विविधाः संयुज्यमाना भवन्ति तथा स्वबुद्धाः प्रत्येका दधितात बोधितेनेाधिकार इति मे वीस्थित विदादीनां हिता दिनामपरिवर्तत्वापर्व पूर्वे For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy