SearchBrowseAboutContactDonate
Page Preview
Page 1353
Loading...
Download File
Download File
Page Text
________________ धम्म ( २६७४ ) अनिधानराजेन्द्रः । स्वीकारद्वारार्थमाह शिवाय मुशणा पयोदेवं वह आणाखी पंडिते आणि, पुवावरायं जयमाणे, सया सीलं संपेहाए सुपि• या भने कामे इमेज व जुकादि, किं ते जु जेण बज्जओ १ ।। १५३ ।। (द) स्थाननिपातादिकं प्रामुपन्यस्तं तत्के नावलोकनेन (याति) झारवा मुनिना सीता प्र बेदिनं कचितम् इदं द स्मिन्मौनी प्रवचने व्यवस्थितः सन् आज्ञां तीर्थकृतोपदेशमाकावितुं शीलमस्येत्याज्ञाकाक्षी आगमानुसारप्रवृत्तिकः, कर्वभू तः पथिमतः सदसद्विवेकशोऽस्निहः स्नेह रहितो रागद्वेषविप्रमुनि गुरुनिर्देश यज्ञवान् स्यादित्येतदाह-पु. म्यावर इत्यादि) पूर्व के प्रथमो यामोऽपररात्रं रात्रेः पाश्चात्य एतद्यामद्वयमपि यतमानः सदाचारमाचरत् मध्यवर्त्तियामद्वयमपि यथोक्तविधिना स्वपन् वरात्रादिकं वि • , त्रियातिपादनेन चापि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यं जावित्वात् । किञ्च - ( सया सीलं इत्यादि ) सदा सर्वकालं शीलम अष्टादशभेदसहस्रयं, संयमं वा । यदि वा चतुर्धा शीलम् -महाव्रतसमाधान तिम्रो गुप्त पञ्चेन्द्रदमाकपायनिग्रह संत्रे मोनुपातमा कामो यात् शीलस्यादित्याह यो दिवशी संप्रेक्षणफलं निःशीच निर्वतानां च नरकाssदिपातविकारोऽगमात् भवेत् स्यात् काम इच्छामदनकामरहित इति । तथा नास्य भंभा माया, लोभेहा विद्यत इत्य कामकाप्रतिषेधाच मोदीदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्थादिति, पतदुकं नवतिया स्वाद अकामोऽभम्भबेत्यनेन बोल गुणा गृहीता, उपवाहत ततः स्याद् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यम् । ननु चान्यनानायुकस्यानिदीतलीश्व परा क्रममाणस्यादसी सहारिणोऽपि मे यथेापदेशं प्र वर्त्तमानस्यापि नाशेष कमला पगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचव, येनाहमाश्येवाशेषमसकलरहितः स्याम् च भवदुपदेशादपि सिदेनापि सह युद्ध, मेवा प्रदिपस्त सूत्रवाद - मेवे इत्यादि अनेनैवोदारिकेण शरीरेपोन्योन्यात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व इदमेव समाचितारो वशीकुरु किमपरेण वा हातस्तेन है, अन्तराषि कर्मा सबैति तो नतोऽपरं करमस्तीति ॥ १३३ ॥ किं वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि दुष्प्रापेति दर्शयतुमाह जुकारिहं खलु दुख्नहं जहित्यकुसलोहं परिष्ठाविवेगे जासिते, चुने हुनाले गम्पाति रज्जति, अस्सि चे प तिरूवंसि वा छांसि वा से हुए चिपडे सुकी, हा लोग इस कम्म परिक्षाय सव्वसो से हिंसति संजमती यो गम्मती, वेदमाणो पचेयं सायं Jain Education International घम्म छापसी पारभे कंचणं सम्झोए एगप्पमुद्दे विदिसपतिष्ठेपिविष्टचारी आरए पयासु ।। १५४ ॥ (काहिं इत्यादि) पतीदारिकं शरीरं भावयुद्धा खरवधारणे । स च मिश्रक्रमो दुर्लजमेव दुष्प्रापमंच, उ - ननु पुनरिदमतिदुर्लन-मगाधसंसारजलधिविष्टम् । मा नुष्यं स्वद्योतक - तद्धिताविलसितप्रतिमम् " ॥ १ । इत्यादि । पायान्तरं वायुरियं च झतानायें संग्रामयुद्धंपरीबहाऽऽदिरिपुयुद्धं स्वार्ये, तद् दुर्लभमेव तेन युध्यस्व ततो भवतोशेषको मोक्षो भावीतिनाषार्थ जावाई शरीरं कवि वेशेषकर्म विध स्वामिनी कति सप्तभिरहनियां नयेर्भरत श्चिदपार्द्ध पुन परावर्सेन, अपरो न सेत्स्यत्येव, किमित्येवं यत श्राह (जहाकुलेदि इत्यादि ) यथा येन प्रकारेणात्रास्मिन् संसारे कुराले परिका विवेकः परिज्ञानविशिष्टता करवोऽध्यवसायः संसारवैचित्र्य देतु भांतिः प्रातः सच मतिमता तथैवाभ्युपगन्तव्य इति तदेव परिज्ञाननाना दर्शयन्नाह - ( चुप इत्यादि ) लब्ध्वाऽपि दुर्लनं मनुजावं प्राप्य च मोकैकगमनहेतुं धर्मे पुनरपि कर्मोदयात् तस्मात् तो गर्ना गर्न आदियां कुमारयौवनावस्थाविशेषाणां से गर्भावः तेष्वेव गायेमुपयाति यचैनिः सार्द्धं मम वियोगमा हायेतदा भवति । यदि वा धर्मात् युकोषिषु यातनास्थानेषु सङ्गमुपयाति ।" रिज्जर ति " वा क्वचित्पाठः, रीयते गच्छतीत्यर्थः । स्यात् क्वोक्तमिदम् ?, यत्प्राग् व्यावर्णितमित्याह( अस्ति चेयं पबुच्चा रूवंसि वा कूणांस वा से हु ए संविद्धप मुणी, अन्नदा ढोगमुवेहमाणे, श्य कम्मं परित्राय सव्वलो से हिंसति संजमती यो पगन्जर ) अस्मिया प्रवचने तत्पूर्वी कोयते प्रयत मामय इति दर्शया-रूपे चरिद्रयविषये श्रध्युपपन्नो, वाशब्दादम्यत्र वा स्पर्शरसाऽऽदौ क्षणे प्रवर्तते, ''दिसायलो दिसा प्रवादय चानृतस्तेयाऽऽदाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाध रु पोपादानम्, आश्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच तदुपादानमिति पालो रूपादिविषयनिधिस गर्भादयते मार्गे (मुच्यते यस्तु पुनर्गर्माssदिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रमद्वारेज्यो निवर्त्तते स किंभूतः स्यादित्याह स जितेन्द्रियो दुधापक अद्वितीयो मुनासंविप सम्यग्विद्धस्तारितः क्षुः पन्था मोक्षमार्गों ज्ञानदर्शनचारित्राssख्यो येन स तथा । ( संविद्धन ति) वा पाठः संविजयो स्वर्थ यो दिसादिज्यो निवृत्तः स एवमुनिः मार्गः इति प्रायार्थः । किञ्च सम्येन प्रकारेसान्यचाविवयवायाभिनृतं हिंसादिकर्मसु प्रवृतं लोकम गृहस्थ लोकं वा पाखएिकश्लोकं वा, पचनपाचनौदेशिक सचि हाराssदिप्रवृत्तमुत्प्रेक्ष्यमाणोऽन्यथा वाऽऽत्मानं निवृत्ताशुजन्यापा संस्यादिति ए कि कुर्यादित्याह इति पूर्वोके तु कर्मदुपादानं च सर्वतः परा परिया प्रायायानपारायापि सर्वतः परिहरेत् । कथं परिहरतीत्याह - ( से ण हिंस For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy