SearchBrowseAboutContactDonate
Page Preview
Page 1350
Loading...
Download File
Download File
Page Text
________________ धम्म (२६७२) धम्म माभिधानराजन्तः । सामान्यन प्रारिण गरणे दयाऽऽदिगुणसारा दयादानव्यसनपति- स्तु पतदिह प्रस्तुतं भावस्वरूपं धर्मतत्वं नान्यत् परमा योग सदुःखापहाराऽदिगुणप्रधानाधिकहीनगुणग्रहणाद् मध्यमोप- इति । अयं भावः-परमो योगो वर्तते,सच कीरग-विमुक्तिरसः कारफलवत्यपि सा सिद्धिरित्युक्तं भवति ॥१०॥ विशिष्ट मुक्तिविमुक्तिस्तहिषयो रसः प्रीतिविशेषो यस्मिन् एवं सिद्धिमभिधाय तत्फबजूतमेव विनियोगमाह योगे स विमुक्तिरसा, विमुक्तौ रसोऽस्येति वा गमकत्वात स मासः। अथवा-पृथगेव पदान्तरं न विशेषेणं,तेनाध्य भावोवि. सिक्केश्चोत्तरकार्य, विनियोगेऽवन्ध्यमेतदेतस्मिन् । मुक्ती रसः प्रीतिविशेषो विमुक्तिरस उच्यते । एतदुक्तं भवतिसत्ययसंपल्या, मुन्दरमिति तत्परं यावत् ।। ११ ।। भाव पव धर्मतत्वं भाव एव च परमो योगो नाव एव च वि. सिकेश्नोत्तरकार्य विनियोगः सिरुत्तरकालभावि । कार्य मुक्तिरस इति ॥१३॥ विनियोगो नामाऽऽशयभेदो विज्ञेय इति संबन्धनीयम्। प्रवन्ध्यं ननु च नावाच्बुवन्तोऽवाप्यते इत्युक्तं, शुद्धिश्च पापक्षयण मफसंन कदाचिनिएफसमेत स्थानमहिसाऽऽदि,एतस्मिन् वि. प्रागुक्ता कथं पुनः पापमतीतेऽनादी काले यद् यो नूय प्रानियोगे सति संजानेऽस्वयसपल्याऽविच्छेदसंपरया हेतुनूतया सेवितं तस्यक्त्वा जावमेवाभिलपति न पुनः पापं बहु मन्यते सुन्दरमेतत्पूर्वोक्तं धर्मस्थानम्। इतिशब्दो भित्रक्रमः। परभित्य ने इत्याहन संबम्धनीयो यावत् (तत्परमिति) तकर्मम्थानं परं प्रकृएं अमृतरसाऽऽस्वादः,कुभक्तरसनालितोऽपि बहकालम् । पावसंपन्नमनेन विनियोगस्याऽनेकजन्मान्तरसन्तानक्रमेण प्र. त्यक्त्वा तत्क्षणमेनं, वाञ्कृत्युच्चरमृतमः ॥ १४ ॥ कृष्धर्मस्थानाचाप्तिहेतुत्वमावेदयति । इदमत्र हृदयम् अहिंसा. दिनकणधर्म स्थानावाप्तौ सत्यां स्वपरयोरुपकारायाऽविच्छेदेन त. (अमृतेत्यादि) अमृतरसस्याऽऽस्वादस्तं जानातीत्यमृतरसाऽऽस्यैव धम्मस्थानस्य विनियोगो व्यापारः स्वात्मतुल्यपरफलकर्तृ स्वादः कुभक्तरसलालितोऽपि कुजक्तानां कदशनानां यो रसस्वमनिधीयते । एवं हि स्वयं सिद्धस्य वस्तुनो विनियोगः सम्य स्तेन सालितोऽप्यभिरमितोऽपि पुरुषो बहुकाल प्रभूतकालं नैर न्यवृत्याऽत एव" कालावनोरत्यन्तसंयोगे" ॥ २५॥ कृतो जवति । यदि परस्मिन्नपि तत्संपद्यते विशेषेण नियोगो नियोजनमध्यारोपणमिति कृत्वा प्राशयभेदत्वाच्च विनियोग इति द्वितीया । त्यक्त्वा परित्यज्य ततकणं तस्मिन्नेव कणे,शीस्थाऽबन्ध्यत्वाप्रतिपादनप्रक्रियया स्वरूपोपकारदेतुत्वं दर्शयति घ्रमेनं कुभक्तरसममृतरसत्वेन वाकृत्यभिजपत्पुरमृतमेव सु. सूत्रकारः ॥११॥ रभोज्यममतमभिधीयते। तद्धि सर्वरससंपन्नत्वात् स्पृहणीयमएवमेतामणिधानाऽऽदीननिधाय कथञ्चित् क्रियारूपत्वप्राप्ता. तितरां भवति ॥ १४॥ वेगामाशयविशेषत्वसमर्थनायाऽऽह एवं त्वपूर्वकरणात्, सम्यक्त्वामतरमा इद जीवः । आशयनेदा एते, सवऽपि हि तत्वतोऽवगन्तव्याः । चिरकामाऽऽसेवितमपि,न जातु बहु मन्यते पापम् ।।२।। जावोऽयमनन विना, चेष्टा व्यक्रिया तुच्छा ॥ १२ ॥ (पवं वित्यादि) एवं स्वपूर्वकरणात् । एवमेवापूर्वकरणाद. पूर्वपरिणामात् सम्यक्त्वामृतरस रह जीवः सम्यक्त्वामृतर. आशयभेदा आशयप्रकारा पते पूर्वोक्ताः सर्वेऽपि हि सर्व एव । समनुभवद्वारेण जानातीति तज्ज्ञ नुच्यते । चिरकामाऽऽसेवित. कथञ्चित् क्रियारूपत्वेऽपि तमुपलक्ष्यतया ततः परमार्थना मपि प्रभूतकामाभ्यस्तमति न जातुचित् न कदाचित् बहु मन्यते वगातव्या विज्ञेयाः परिणामविशेषा एते इति । शुनाऽऽशयः प. बहुमानविषयीकरोति पापं मिथ्यादर्शनमोहनीयं तत्कार्य बा अधा त्रिविधो वेत्युक्तं स किंजावादपरोऽथ भाव पवेत्याशङ्का. प्रवचनोपघातादि । इह च कुजक्तरसकल्पं पापमिथ्यात्वाऽऽदि। यामिदमाह-(भावोऽयमिति) अयं पश्चप्रकारोऽण्याशयोजाव अमृतरसाऽऽस्वादकल्पो भावः सम्यक्त्वाऽऽदिरवसेय इति ॥१५॥ इत्यभिधीयते। अनेन भावेन विना चेटा व्यापाररूपा कायवाडा. सम्यक्त्वामृतरसको जीवः पापं न बहु मन्यते इत्युक्तम् । नःसङ्गता व्यक्रिया तुच्छा नावविकला किया द्रव्यक्रिया तु तत्र सम्यग्दृष्टिरपि विरतेरजावात पापं कुर्वन् दृश्यत एवे. ग असारा स्वफला साधकत्वेन ॥१२॥ कस्मात्पुन व्यक्रियायास्तुच्छत्वाऽऽपादनेन भावप्राधान्यमाश्री. त्याशङ्कयाह यद्यपि कर्मनियोगात्, करोति तत्तदपि नावशुन्यमबम् । यत इत्याहअस्माच सानुबन्धा-च्छुच्यन्तोऽवाप्यते द्रुतं क्रमशः । अत एव धर्मयोगात, क्षि तसिछिमामोति ।। १६॥ एतदिह धर्मतवं, परमो योगो विमुक्तिरसः ।। १३ ।। यद्यपि कथञ्चित् कर्मनियोगात् कर्मव्यापारात् करोति वि. (अस्माश्चेत्यादि) अस्मात् पूर्वोक्ताद्भावादाशयपञ्चकरूपात् सानुब. दधाति तत् पापं तनावशून्यमलं तदपि क्रियमाणं पापं भावधात् अनुबन्धः सन्तानस्तेन सह वर्तते यो नावः म सानुब शून्यमिह पापवृत्तिहेतुभावः विष्टाध्यवसाथस्तेन शून्यमनमधस्त दविनाभूतः,स चाव्यवच्छिन्नसन्तानस्तस्मादेवंविधाद्भावा त्यथै सम्यग्दृष्टिहिं पापं कुर्वाणोऽपिन भावतो बदु मन्यते । यबुद्धेरन्तःप्रकर्षः शुद्धयन्तोऽवाप्यते प्राप्यते दुतमविलम्बितं धेदमेव साध्विति । अत एव पापाऽबहुमानद्वारेण । धर्मयोगाकप्रभूनकासात्ययविगमेन क्रमशः क्रमेणाऽनुपूा तस्मिन् ज म्मत्सिाहाद्धर्मसंबन्धाद्वा क्किप्रमचिरेण ततसिकिमानोति ध. मन्यपरस्मिन्या कर्मक्कयप्रक| बम्यते । ननु चैष एव भावो मनिष्पत्तिमवाप्नोतीति ॥ १६ ॥ षो०३ विव०। धर्मपरमार्थ पाहोस्विदन्यहम्मतत्वमित्यारेकायां परस्य नि (११) अस्य स्ववकणमिदं धर्मस्यत्युक्तं प्राक तत्रास्यैव ध. चचनमाह-एतदिह धर्मतत्वम् । अत्र यद्यपि भावस्य प्रस्तुत मर्मतस्त्रस्य विस्तरेण सिङ्गान्याहस्वारेतदित्यत्र पुंद्विङ्गतायामेष इति निर्देशः प्राप्नोति तथाऽपि सिकस्य चास्य सम्यग, लिङ्गान्येतानि धर्मेतत्वस्य । धर्मतत्वमित्यस्य परस्य प्रधानापेकया नपुंसकनिर्देशोऽर्थ- I विहितानि तत्वविद्भिः, सुखावबोधाय भव्यानाम् ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy