SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ (२६७०) अभिधानराजेन्द्रः। धम्म धम्म प्रवाहोऽविच्छेद इत्यनर्थान्तरम् । स विद्यते यस्य द्वयस्य तदि- राभिशापातिरकस्तेन विजिना विरहिता प्रयत्नातिशयमेव दमनुबन्धि तस्मिन् पुष्टिशुद्धिद्धयेऽस्मिन् प्रत्यकीकृते सति क्रमे- | विधत्तेन त्वौत्सुक्यमिति भावः ॥ ॥ णाऽऽनुपूर्या पुण्योपचयपापलयाच्या प्रवर्कमानाज्यां तस्मिन् अधुना विजयमादजन्मनि भवान्तरेषु वा प्रकृयमाणधीयस्य जीवस्य मुक्तिः विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमास्कृष्टः । परा ताविकी सर्वकर्मकय अक्कणा शेयेति ॥४॥ मार्ग इह कएटकज्वर-माहेजयसमः प्रवृत्तिफलः॥ ६ ॥ कथं पुनरिदमनुबन्धियं न भवतीत्याहन प्रणिधानाऽऽद्याशय-संविध्यतिरेकतोऽनुबन्धि तत् । (विघ्नजयस्त्रिविधः खबु विझेय इति) विघ्नस्थ धर्मान्तराय स्य जयः पराभवो निराकरणं स त्रिविधस्तिस्रो विधा अस्य भिन्नग्रन्थेनिर्मल-बोधवतः स्यादियं च परा ॥ ५ ॥ ति त्रिविधस्त्रिभेदः। खबुशब्दो वाक्यालङ्कारे। त्रैविध्यमेघाऽऽह( नेत्यादि) (प्रणिधानाऽऽद्याशयसंविद्व्यतिरेकत इति) प्रणि हीनमध्यमास्कृष्टः हीनमध्यमाच्यां सहित उत्कृष्ट एको होनो धानादयश्च ते श्राशयाश्च वक्ष्यमाणाः पञ्चास्यवसायस्थानावे. विघ्नजयोऽपरो मायमोऽपरस्तकृष्ट इति । त्रैविध्यमेव निदर्श. शेषास्तेषां सवित्संवित्तिः संवेदनमनुभवस्तस्याव्यतिरेकोऽ. नेन साधम्यगर्भमाह-मार्ग इद कएटकज्वरमोहजयसम इति । भावस्तस्मात्तदाशयसंविय तिरेकेणेतद्वयं पुष्टिशुकिरूपं ना. मार्ग प्रवृत्तस्य पुंसः कण्टकविघ्नजयसमो ज्वरविनजयसमो नुबन्धि प्रवति, तस्मादेतद्द्वयमनुबन्धिक कामेन प्रणिधा मोहविघ्नजयसमः । इदमत्र तात्पर्यम्-यथा नाम कस्यचित्पुरुमाऽऽदिषु यतितव्यम् । श्यं च कस्येत्याह-भिन्नग्रन्थेरपूर्वक षस्य प्रयोजनवशान्मार्गप्रवृत्तस्य करटकाऽऽकीणेमार्गावतीणस्य रणबसेन कृतग्रन्धिभेदस्य तत्प्रभावादेव निर्मलबोधवतो कपटकबिनो विशिष्टगमनविघातहेतुर्भवति । तहिते तु पथि विमलयोधसंपन्नस्य स्याद्भवदियं च प्रस्तुता प्रणिधानाऽऽद्या. प्रवृत्तस्य गमनं निराकुलं संजायते । एवं कण्टकविजयसमः शयसंवित् परा प्रधाना ॥५॥ प्रथमो विजयः । कपटकाश्चेद सर्वे एव प्रतिमाः शीतो. प्रणिधानाऽऽदिराशय उक्तस्तमेष संख्याविशिएं नाममादमाह णाऽऽदयो धर्मस्थानविनदेतवस्तैरनिद्रुतस्य धर्माधिनोऽपि निप्रणिधिप्रवृत्तिविघ्नन-यसिफिविनियोगनेदतः प्रायः। राकुत्रप्रवृत्त्यसिको। श्राशयभेदश्चायं बाह्यकएटकविघ्नजयनाप. धर्महराख्यातः, शुजाऽऽशयः पञ्चधाऽत्र विधौ ॥ ६ ॥ लक्ष्यते। तथा-तस्यैव ज्वरवेदनाऽभिनूतशरीरस्य बिहलपा. प्रणिधिन प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च पत दन्यासस्य निराकुझं गमनं चिकीपारपि, कमशक्नुवतः कपव मेदास्तानाश्रित्य कर्मणिल्यत्रोपे पञ्चमी । प्रविधिप्रवृत्ति- पटकविप्नादभ्यधिको ज्वरविनस्तज्जयस्तु विशिष्टगमनप्रवृत्तिविजयसिद्धिविनियोगभेदतः (प्राय इति)प्राचुण शास्त्रेषु हेतुनिराकुनशरीरवन परिदृश्यते । इहापि ज्वरकल्पाः शारी. धम्म धम्भवदिभिराख्यातः कथितः शुभाऽऽशयः राजपरिणाम रा पब रोगाः परिगृह्यन्ते । तदभिभूतस्य विशिषुधर्मस्थानाऽऽरापञ्चधा पश्चप्रकारः । अत्र प्रक्रमे विधी कर्तव्योपदेशे प्रतिपादि- धनाऽकमत्वात् । ज्वरकल्पशारीरदुःख बिनजयस्तु सम्यग्धर्मताऽऽशयपश्चकव्यतिरेकेण। पुष्टिशुद्धिलकणं यमनुबन्धि नभ- स्थानाऽऽराधनाय प्रभवति । तस्यैवाध्वनि जिगमिषोः पुरुषस्य पतीति ॥६॥ दिम्मोहकल्पो मोहविघ्नस्तेनानिभूतस्य पुनः पुनः प्रेयमाणस्यातत्र प्रणिधानन्त्रणमाह प्यध्वनीन गमनोत्साहः कश्चित् प्रादुर्भवति । मोहविघ्नजयप्रणिधानं तत्समये, स्थितिमत्तदधः कृपानुगं चैव । स्तु स्वयमेव मागसम्यकपरिज्ञानात् परैश्चोच्यमानमार्गश्रकानिरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं च ॥ ७॥ नाम्मन्दोत्साहतापरित्यागेन गमनप्रवृत्तिहतुभवति । इहापि दिमोहगमनविधमकस्पो मिथ्यात्वाऽऽदि जनितो मनोधिनमःप(प्रणिधानमित्यादि) प्रणिधानं विशेध्यं, शेषपदानि विशेष णानि । तत्समये प्रतिपन्नविवक्तितधर्मस्थानमर्यादायां स्थिति. रिगृह्यते। तज्जयस्तु मिथ्यात्वाऽऽदिदोषनिराकरणद्वारेण । मनो विभ्रमापसारकत्वेन प्रस्तुतधर्ममार्गेऽनवरत प्रयाणकप्रवृप्या गममतप्रतिष्ठितमविचलितस्वनावं तदधः कृपानुगं चैव स्वप्रतिप. अधर्मस्थानस्यायोऽधस्ताचे वर्तन्ते जीवा न तावती धर्मपद नाय संपद्यते। एवं कएटकम्बरमोहविघ्नजयसभत्रिविधो वि. बीमाराधयन्ति, तेषु कृपया करुणया अनुरागमनुगतं तेषु करु. नक्षय उक्तः। स एव विशिष्यते-प्रवृत्तिफनः प्रवृत्तिधर्मस्थान विषया फलमस्याऽऽशयावशेषस्य विधन जयसंज्ञितस्येति प्रवृणापरमान तु गुण हीनत्वात्तेषु द्वेषसमन्वितं निरवद्यवस्वविषयं, त्तिफलः॥॥ निरवयं सावधपरिहारेण यद्वस्तु धर्मगतं तद्विषयो यस्य परार्थ निष्पत्तिसारं च परोपकारमिष्पत्तिप्रधानं चैवस्वरूपं प्र एवं तृतीयमाशयभेदं प्रतिपाद्य सिद्धिरूपमाशयमाहणिधानमवसेयम् ॥ ७॥ सिधिस्तत्तधर्म-स्थानावाप्तिरिह तात्त्विकी शेया । ___इदानी प्रवृत्तिमाह अधिकेविनयाऽऽदियुता,ीनेच दयाऽऽदिगुणसारा ॥१०॥ तत्रैव तु प्रवृत्तिः, शुजसारोपायसदगतात्यन्तम् । (सिद्धिरित्यादि) सिकिर्नामाऽशयभेदः,साच स्वरूपतः की. अधिकृतयत्नातिशया-दौत्सुक्यविजिता चैत्र ।। ॥ दशी,तत्तकर्मस्थानावाप्तिरिह तारिखकी झेया तस्य तस्य वि. (तत्रैवेत्यादि ) तत्रैव तु विवक्कितप्रतिपन्नधर्मस्थाने प्रवृत्ति. वक्तितस्य धर्मस्थानस्याऽदिसाऽऽदेरवाप्तिः सिकिरुच्यते । मा स्वरूपा भवति । सा च न कियारूपा कि स्वाशयरूपा, शुभ च तारिखकादं च विशेषणं तत्तधर्मस्थानावाप्रतारिखकरवपरिसारोपायसंगताऽवन्त बाह्यक्रियाद्वारेण विशेषणं सर्व योज हारार्थम् । न ह्यताविकी सा सिर्भिवितुर्महति। सा च सिकिनीयम । शुनः सुन्दरः सारः प्रकृधोनपुण्याम्बितो य उपायस्तेन रधिके पुरुषविशेषे सूत्रार्थोनयवेदिन्यज्यस्ततावनामार्गे तीर्थसंगता युक्ता,अधिकृते धर्मस्थाने यत्नातिशयः प्रयत्नाऽऽशय- कल्पे गुरो विनयाऽऽदियुता विनययावृश्य बहुमानाऽऽदिसमस्तस्मात् सा संपद्यते, औत्सुक्यविवर्जिता चैव औत्सुक्यं स्व. विताहाने च स्वप्रतिपत्रधर्म स्थानापेकया हीनगुणे निर्गुणे वा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy