________________
धम (ग)य
प्रनिधानराजेन्डः ।
धम (ग) य
देवाणुप्पिए ! अंतिए जाव पव्वयामि जाव जहा जमाली चिट्ठति,घसस्स णं अणगारस्स पाणं अयमेयारूवे तवरूतहा आपुच्छति,पुच्चिया बुत्तं पडिबुत्तिया जहा महाबले० वसावले होत्था-से जहानामए रुक्खछबी ति का कट्टपाजाव जाहे नो संचाएति जहा थापच्चापुत्तस्स जियसत्तू आ-| अोया ति वा जरग्गाओ वा पहेति वा एवामेव धम्मस्स अपुच्छति, छत्तचामरामो सयमेव जितसत्तू निक्खमणं करे- णगारस्स पाया मुक्का निम्ममा अडिचम्मविरत्ता ते पणाति, जहा यावच्चापुत्तस्स कए हेम्जाव पवइए अणगारे जाए | यंति, नो चेव ण मंससोणियत्ताए धर्म अणगारयं ति पायं इरियाममिते जाव गुत्तबंभयारी। तते णं से धम्म प्रणगारे। अयमेयारूवे से जहानामए कलसंगलिया ति वा मुग्गमाजं चेव दिवसं मुंमे नबित्ताजाव पवइत्तए,तं चेव दिवसं | ससंगझिया ति वा तरुणिया मा उएहे दिना मुक्का ममासमयं जगवं महावीरं वंदति,नमंसति, नमसतित्ता एवं ब-1 णा गिनायमाणी चिट्ठति, एवामेव धम्मस्स पायंगुन्निनाए यासी-एवं खलु इच्छामि णं भंते ! तुब्भेहिं अन्नगुमाए मुक्कामोजाब सोणियत्ताए धस्स जंघाणं अयमेयारूवे से समाणा जावज्जीवाए छटुं छट्टेणं अणिक्खित्तेणं आयंबि- जहाणामए ककजंघा ति वा केकइजंधा ति वा मिणियाति वा सपरिग्गहिएणं तवोकम्मोणं अप्पाणं जावमाणस्स विहरि. जंघायं ति वाजाव सोणियत्ताए,धामस्स जाणणं अयमेतए, छट्ठस्म वि य णं पारणयसि कप्पति से आयंबिलं यारूबे, से जहानामए कानिपोरेइ वा मरपोरे वा डिणि. पमिग्गहित्तए नो चेवणं अणायविज्ञ, तं पिय संसटुं नो यानियापोरोति वाजाव सोणियत्ताए,धमस्स उरू अयमेचेत्र णं असमर्ट, तं पि यणं नजिकयधम्मियं नो चेव | यारूबे,से जहानामए सामकरिडोडवा नोरिकरिशवेवासअणुज्यिधम्मियं,तं पि य एंज अहो बहवे समणमाहण- लासामलितरूणं ते छिपिकणि जाव चिट्ठति, वामेवध. अतिहिकिवणवणीमगा नावकं खति। अहासुहं देवाणुप्पिया! | मस्स उरू वा सोणियत्ताए,घसस्स कडिपट्टस्स इमेथारूवे, मा पमिबंध करेह । तते णं से धधे अणगारे समणेणं भग- स जहानापए उट्टयाए ति वा उरूगपाए ति वा पहिसपावया महावीरोग अब्जणुमति समाणे हट्ठ जावजीवाए छटुं देइ वा० जाब सोणियत्ताए, धस्स उदरत्नाण यस्स इमेढणं अणिक्खियेणं तबोकम्मेणं अप्पाणं नावेमाणे वि. यारूवे, मे जहानामए मुक्कवसदित्तेइ वा भजणयकवलेइ हरति । तते णं से धो अणगारे पढमछट्टममणपारण यम्मि| वा कट्ठकोलंबथोमे व उदरं मुक्कं, धम्मस्स पांसुलियकंम्याणं पढमाए पोरिमीए सज्मायं करेति, जहा गोयमसामी तहेव इमेयारूवे,से जहानामए वंसयावली ति वा पाणावली तिवा आपुच्चति,जेणेव काकंदी नगरी तेणेव नवागच्छइ,उवाग- रूमावती तिवा,धस्स पिटकरंमयाणं इमेयारूचे,से जहामुत्ता काकंदीए नगरीए उच्चनीच जाव अडमाणे आय-| नामए चित्तयकमरेति वा वायपीपत्तेश्वा तासीय टपत्तेड़ वा, दिलं जो अणायविनं० जाव नावखति । तते णं से धरले एवामेव धम्मस्स बाहाणं इपेयारूवे,से जहानामए समिसंगअणगारे ताए भन्भुजतपवत्ताए परिगाहियत्ताए एसणाए झियाइ वा पहायासंगलिया ति वा अगच्चियसंगन्निया तिवा, पसमाणे जति णं जलभति,तो पाणं न लभति जति पाणं एनामेव धस्स हत्थाणं अयमेयारूवे,से जहानामए सुकनगा सनति,तो भत्तं न लभति । तते णं सेधले अणगारे अदीणे अ. णियाइ वा वमपत्त वा पलासपत्तेइ वा.एवामेव धास्महदीएमणे अकबुसे अविसाई अपरितंतयोगी जयणघमण- त्यंगुलीयाणं अयमेयारूचे,से जहानामए कुलसंगलियाति वा नोगचरित्ते अहापजत्तसमुदाणं पमिगाहिति,परिगाहिति- मग्गमासतरुणियाच्छिए प्रायवेदिणा सुक्का सपाणी,एवामव त्ता काकंदीनगरीतो पडिनिक्खमति जहा गोयमो तहा प- धम्मस्स गीवा,से जहानामए करगगोवाइवा कुंमियागीवाइवा मिदंति। तते णं से घझे अणगारे समणेणं जगवया अ- उवत्थवणाए वा,एवामेव धाम्स इणुयाए से जहानामपलाभन्नणुप्माते समाणे अमुच्छिए जाव अणकोवव विल. उफलेइति वा होवफलेइ वा अंबगट्टियाए वा,एवामेव घमित्र पएणगएणं अप्पाणं श्राहारं आहारेति, श्राहारेति- मस्स उट्ठाणं से जहाणामए सुक्कजसोया ति वा सेनेमुगनिया त्ता संजमेणं तवसा जाब विहरति।तरण से समाणे जगवं ति वा अलतंगगुलिया ति बा, एवामेव धास्स जिम्माए,से महावीरे आमया कया वि कादीनयरीतो सहसंववाणाओ जहा वडपत्तेति वा उंबरपत्तेति वा सागपत्तेति वा, एवामेव पमिनिकमति,बहिया जण वयविहारं विहरति । तए णं सेधी धामस्स नासियाए,से जहाणामए अंकगसियाइ वा माउभणगारे समणस्त भगवो महावीरस्मतहारूवाणं थेरा- खंगपसियाइ वा तरुणिया, एवामेव धायरस अच्छीणं, से एं अंतिए सामाइयमाश्याई एक्कारस अंगाई अहिज्जति, सं- जहानामए वीणाछिद्द त्ति वा पजाश्यतारगा तिवा, नमेणं तसा अप्पाणं जावेमाणे विहरति । तए ण मेधमे| एनामेव धएणस्स करणाणं, से जहाणामए सीसमझा अणगारे जहा खंदओ० जाव उवसोभेमाणे उसोभेमाणे | ऋद्धियाति वा बालुकबी वा करेक्षयागल्लेबाइ वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org