SearchBrowseAboutContactDonate
Page Preview
Page 1339
Loading...
Download File
Download File
Page Text
________________ धांतरि अभिधानराजेन्छः । धमय पुरा समुजप्रथने,समुत्तस्यौ महोदधेः ॥१॥" इत्युक्ते स्वर्गवैद्यनेदे, गिरी गत्वाऽनयसाधु, निःशल्यं विदधेऽचिरात् ॥ १६ ॥ दिवोदासे काशिराजे, विक्रमादित्यसन्नासदे पण्डितन्नेदे, साधारग्रे शिखित्वाऽऽख्य-सोऽथ प्राग्भवद्यताम। " धन्वन्तरिकपणकामरसिंहशाकु-बेतालभ" इत्यादि । धर्ममा स्यन्मुनिः सोऽधा-नशनेन मृतस्यहात् ॥ १७॥" पाच । वैद्यकशास्त्रप्रणेतरि स्वनामख्याते योगिनि, "जोगीब अथ किं तस्यादित्याहजहा महावेजो।" योगी धन्वन्तरिः,तेन च विभङ्गशानबन्नेनाss. गामिनि काने प्राचुर्येण रोगसंभवं रष्टाऽष्टालाऽऽयुर्वेदरूपं वैद्य "सो वानरजूहवई, कतारे सुविहिप्राणुकंपाए । कशासं चक्रे । ० १ ० २ प्रक० । विजयपुरराजस्य भासुरवरदिधरो, देवो वेमाणिो जाओ॥ १८॥" कनकरथस्य स्वनामख्याते वैद्य, तत्कथा विपाकश्रुतस्याष्टमे अनुकम्पा भक्तिः । वैमानिकः सहस्रारे। अध्ययने इति । स्था० १० म० । (सा च 'लंबरदत्त' "प्रयुज्यावधिमझाक्षी-तद्वपुस्तं मुनि च सः। शब्दे हितीयन्नागे ६०३ पृष्ठे दृश्पा ) जमदग्निपरी- बागेत्यादर्शयद्दिश्यां, देवर्द्धि तां मिजां मुनेः ॥ १६ ॥ कार्थे मनुष्यलोकमुपागते देवलोकस्थे स्वनामसपाते तापसे, ऊचे च त्वत्प्रसादम, प्राप्यत श्रीरियं प्रनो!। "इतश्च जैनमाहेशा-वभूतां द्वौ सुरी दिवि । स्वं स्वं धर्म प्रशंस- तेनाधोत्पाट्य स मुनि-नीतः स मुनिसन्निधौ ॥२०॥ ता-चतुः साधु तापसौ ॥१॥" प्रा.क० मा चू।"श्तो य रास्तेऽस्माहुरागास्त्वं, कथं शल्पमगाच्चते। दो देवा वेसानरो सहो धर्णतरी तावसन्नत्तो।"ति । भा०म०१ सोऽथ वानरवैद्यस्यो-दन्तं तेषामचीकथात् ॥२१॥ प्र. २ खएकाद्वारावतीवास्तव्ये कृष्णवासुदेवस्य स्वनामख्याते वानरः साधुमक्त्येवं, सेभे सामायिकवतम्। बेचे, प्रा० क०। अन्यथोपानदुःकर्मा, स्याद् वराकः स नारकः ॥२२॥" "बारवई वेअरणी, धनंतरि भविअ अभविए बिज्जे । श्रा• क०। कहणा य पुसिम्मी, गनिदेसे असंबोही" ॥१॥ प्रा०का घमंतरिकूव-धन्वन्तरिकूप-पुं० । अहिच्छत्रानगरोस्थे स्वनाम" नगरी द्वारवत्यासी--उपकएवं पयोनिधे । स्याते फे, "धमंतरिकूवस्स यावि पिंजरवम्पाए मट्टियाए गुजोगावतीव पाताला-दागता मापुरेकया ॥१॥ रूवएसा कंचण उप्पज ।" ती ६ कल्प। रत्नान्यतो गृहीत्वैव, सर्वरत्नमयी कृता। धाम-धन्यंमन्य-त्रिका आत्मानं धन्यं मन्यमाने, " धन्यं मपुरीय वेधसाउथोऽनू-दब्धेरेबाधिरेष सः॥२॥ भ्योऽतिभक्तितः।" प्रा० क.। नाम्ना कृतो नृपस्तत्र, चरित्रर्धवाः पुनः । अहिमांशुः प्रतापेन, हिमांशुश्च प्रसत्तितः॥३॥ धमय-धन्यक-पुं० । शालिजानगिर्नापतौ, स्था० १० वा । विद्यते तत्र वैद्यौ हौ, वैद्यविद्याविशारखी। काकन्दीनगरीवास्तव्ये स्वनामख्याते सार्थवाहे, तदक्तव्यताप्रनव्यो बैतरणीमामा, धन्वन्तरिरजव्यकः ॥ ४ ॥ तिबऽनुतरोपपातिकदशायास्तृतीयवर्गस्य द्वितीयेऽध्ययने चिकित्सा मानसाधूनां, नायः प्रासुकनेषजैः। च। स्था०१००। विदधाति प्रदत्ते च, स्युश्चेत्तानि स्ववेश्मनि ॥५॥ दृश्यते तु प्रथमेऽध्ययनेभनव्यो ग्लानसाधूना-मास्यत्सावधषजम्। जंबू! तेणं कालेगणं तेणं समरणं काकंदी णाम नयरी प्रामुकं हि नः किधि-दित्युक्त साधुभिः पुनः॥६॥ होत्था,रिचित्यमियसमिछा । सहसंबवणे उजाणे, ससकचेन मयाऽधीते, वैद्यकं भवतां कृते । एवं तौ द्वौ महारम्नां, चिकित्सां कुरुतःपुरि ॥७॥ म्योपरि य,जियसत्तू राया। तत्थ णं काकंदीए नयरीए भद्दा प्रतुं कृष्णोऽन्यदाऽप्राही धोकाऽनयोगैतिः । नामं सत्यवाही परिवस असा आव अपरिनता। तीसेणं जीवांशौषधिदानम, जीवहिंसाविधायिनो॥८॥ भदाए सत्यवाहीए पुत्ते धमे नामं दारए होत्था, अहीण. स्वाम्यूचे सप्तमी पृथ्वी, पापो धन्वन्तरिर्गमी । जाव मुरूवे पंचधाइपरिगहितो। तं जहा-खीरधातीए. प्रव्यो वैतरणीजीवो, गङ्गाविषयान्तरे हरिः॥६॥ स च तत्र वयाप्राप्तो, भावी यूथपतिः स्वयम् । जहा महाबलो. जाव बावत्तरिकझाओ अहीने जाव अनं गमिष्यन्त्यन्यदा तत्र, सार्थेन सह साधवः ॥१०॥ जोगसमत्थे जाते यावि होत्था। तते णं सा भद्दा सत्यवाही तत्रकस्थ मुनेः पादे, मग्नं शल्यं दुरुचरम्। धनं दारयं जम्मुक्कबालना० जाव भोगसमत्यं विजाततस्तदर्य सर्वेऽस्थुः, सशस्यांहिर्मुनिर्जनौ ॥११॥ णित्ता बत्तीस पासायवमंसिए कारोति, अनुग्गयनूपीए. मदर्थ वो मृतिर्मा नूत, शल्यमेतन्ममान्तकृत् । नचल्योद्धरणाशक्ता, निबन्धात्तेन नोदिताः॥१२॥ जाव प्रणेगखंभसयसझिविटुं० जाब बत्तीसाए इब्नमुक्त्वा तं स्थपिडले शुरु, सच्छायस्य तरोस्तले। वरकमयाणं पगदिवसेणं पाणिं गिएडावेति, वत्तीसो तेऽपि जग्मुः कथमपि, शोकशख्येन शल्यिताः॥१३॥ दाओ० जाव उप्पि पासाय फुटृति० जाव विहरइ । तेणं तदा च तत्र स भ्राम्य-नागाद् वानरयूथपः। कालेणं तो समएणं सामी समोसदे, परिसा निग्गया, राया पुरोगैस्तुमुनश्चके, साधु तं वीक्ष्य वानरैः॥१४॥ यूथपस्तमयोऽपश्य-ग्नूहापोहेन तत्क्षणात् । जहा कोणि ओतहा निग्गतो । ततेणं तस्स धम्मस्स दारगस्स जातजातिस्मृतिः सर्वे, प्राग्भवं स्मरति स्म सः॥१५॥ तम्मि महे जहा जमाली तहा निग्गते,नवरं पायचारहां जाव एटा शक्यं मुनेः शल्यो-दरणी शक्यरोदणीम्। नवरं अम्मयं भदं सत्यवाहिं आपुकामि । तते पं अई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy