SearchBrowseAboutContactDonate
Page Preview
Page 1326
Loading...
Download File
Download File
Page Text
________________ (२६४७) अन्निधानराजेन्द्रः। घण एलसि नदाए सत्यवाहीए एयमटुं अणुजाणामि । तए विनूसियाओ विपुलं असाणं०४ासाएमाणीयो० जाव णं सा भद्दा सत्यवाही धणेणं सत्यवाहेणं अभणुमाया | परिनुंजमाणीओ दोहसं विणेति, एवं संपेहे, संपेहेतित्ता समाणी हडतुट्ठा जाब हियया विनझं असणपाणखाइ- कवं जाव जलते जेणेव धणे सत्यवाहे तेणेव उवागमप्ताइमं उबक्खमावेड, उवक्खडावेत्ता सुबई पुप्फगंधम- पछड, नवागच्चत्ता धणं सस्थवाहं एवं बयासी-पवं खलु झाझंकारं गिएहइ,गेएहश्त्ता सयाओ गिहाओ णिगइ, देवाणुपिया ! मम तस्स गब्भस्सजाव विणंति, तं इपिग्गच्छत्ता रायगिहं णयरं मज्झं मणं णिग्गच्छइ, च्छामि णं देवाणुप्पिया ! तुब्भेहिं अन्भुमाया समाणी णिग्गच्छत्ता जेणेव पोखरिणी तेणेव उवागच्चइ, उवाग- जाव विहरत्तिए ?। अहासुहं देवाणुप्पिया ! मा पमिपत्ता पुक्खरिणीए नीरे सुबहुं पुष्फगंधमदासंकारं ग्वेइ, बंधं करेह । तए ण सा नद्दा सत्यवाही धणेणं सत्थउबेइत्ता पुक्खरिग ओगाहे, ओगाहेइत्ता जलमजणं वाहेणं अब्जणुएणाया समाणी हट्ठा. जाव दियया करेड, करेइत्ता जलकी करेइ, करेइत्ता एहाया कयवलिक- विनलं असणं. ४ जाव रहाया कय. जाव उसगपम्मा उसपमसामिया जाई तत्थ उप्पलाइं० जाच सहस्स. गसामगा जेणेव णागघरए० जाव धृव महेश, महेइत्ता पपनाई ताई मिएहड, गिएहत्ता पुक्खरिणीओ पचोरुहइ, णामं करेइ, करेइत्ता जेणेव पुक्खरिणी तेणेव नवागच्छइ, तं सुबई पुष्फवत्थगंधमल्लं गिएहइ, गिएहत्ता जेणामेव नवागच्छइत्ता तए णं ताओ मित्तणाइ० जाव णयरमहिणागघरए य जाव वेममणघरए य तेणेव उवागच्छड़, लाओ भई सत्यवाहिं सवालंकारविनृसियं करेंति । तए एं उवागच्कइत्ता तत्थ णं णागपडिमाण य० जाव वेसमण सानदा सत्यवाही ताहिं मित्तणााणियगसयणसंबंधिपरिपमिमाण य आनोए पणाम करेइ, करेइत्ता ईसिं पच्चुम- यणणयरमहिनियाहिं सकिं विपुलं असणं. ४ जाव मइ, लोमहत्थगं परामुसह, णागपमिमाओ य० जाव वेसम. परि जमाणी य दोहनं विणेति, जामेव दिसिं पाउन्नूया पापडिमाओ य लोमहत्थेणं पमजइ, पमजइत्ता उदगधाराए। तामेव दिसिं पगिया । तए णं सा भद्दा सत्यवाही संअब्भुक्खे, अन्तुकवेइता पम्हनसुकुमालए गंधकासाईए | पुराणदोहला० जात्र तं गम्भं सुहं मुहेणं परिवहइ । तए णं गायाई बूढे, बूढेहत्ता महरिहं वत्थारुहणं महारुहणं| सा भद्दा सत्यवाही णवएहं मासाणं बहुपडिपुराणाणं अगंधारुहणं चुममारुहणं वमारुहणं च करेइ० नाव धूर्व महइ । चट्ठमाणं रायंदियाणं सुकुमालपाणिपायं० जाच दारगं प. जाणुपायवमिया पंजलि नडा एवं बयासी-जइ ण अहं दा याया। तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे रगं वा दारियं वा पयायामि तोणं अहं तुम्भं जायं जाव। जाइकम्मं करेंति,तहेवजाब विपुलं असणं नवखमाति, अणुबट्टेमि त्ति कट्ठ उवाइयं करेइ, जेणेव पोक्खरिणी तेणेव तहेव मित्तणाई जोयावेत्ता अयमेयारूवं गोणं गुणनिप्फर्म उवागच्चड, नवागच्चत्ता विउझं असणं वा पाणं वा खाइम णामधिज्जं करेंति-जम्हा णं अम्हं मे दारए बहूर्ण बा साइमं वा आसाएमाणीपजाब विहर,जिमियाजाव सुइ णागपडिमाण य० जाव वेसमणपडिमाण य नवाइयनया जेणव सए गिहे तेणेव उवागच्छइ, नवागच्छइत्ता अ. लके, तं होकणं अम्हं इमे दारए देव दिएणे पाामेणं । दुत्तरं च णं जद्दा सत्यवाही चानदसट्ठमुदिपुलमासिणीसु तए | तस्स दारगस्त धम्मापियरो णामधिज्नं करेंति विपुलं असणं० ४ उवक्खमेश, नवखमेइत्ता बहवे णागा देवदिमे ति । तए णं तस्स दारगस्स अम्मापिय. जाव वेसमणा य उववायमाणी णमंसमाणी नाव एवं यरो जायं च भायं च अक्खयणिहिं च अणुबट्टेति । तए च एंण विहर । तए एं सा नद्दा सत्यवाही एणया क एं से पंथए दासचेडए देवदिस्स दारगस्स बालग्गाही याई केण कालंतरेणं आपलसत्ता जाया यावि होत्था । जाए देवदिशं दारगं कमीए गएहइ, गिएहइत्ता बाहिं तए णं तीसे भद्दाए सत्यवाहीए दोसु मासेसु विइकतेसु त मिंजएहि य किंभियाहि य दारएहि य दारियादि इए मासे वट्टमाणे इमे एयारूवे दोहल्ले पानन्तए-धमा प्रो य कुमारहि य कुमारियाहि य सकिं मंपरिवुमे अजिरमताओ अम्मयाओ० जाव कयलक्खणाओ ताओ अम्म माणे अनिरम । नए णं सा भद्दा सत्यवाही अम्मया क. याभो जाओ णं विउलं असणं०४ मुबह पुप्फगंधमबाल याइ देवदिम दारयं एहायं कयवनिकम्मं कयकोउयमंगल. कारं गहाय मित्तणाइणियगसयण संबंधिपरियाणमहिनाहिं पायच्चित्तं सव्वालंकारविनूसियं करे, पंथयस्स दासचेडया सफि संपरिखुमाओ रायगिह णयरं मऊ मऊोणं पिग्ग स्स हत्ययंसि दल यइ । तए णं से पंथए दासचेमए गिछइत्ता जेणेव पोक्खरिणी तेणेव भोगाहिति, भदाए सत्यवाहीए हत्थाओ देवदि दारगं कमीए गिश्रोगाहितित्ता एहाया प्रो कयवनिकम्माओ सच्चाकार- एड, मिएहइत्ता सयानो गिहाम्रो पमिणिक्खमइ, पमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy