SearchBrowseAboutContactDonate
Page Preview
Page 1325
Loading...
Download File
Download File
Page Text
________________ ( २६४६ ) अनिधानराजेन्द्रः । धण होत्या, सुकुमानपाणिपाया अहीणपकिपुष्पंचिंदियसरीरा लक्खणर्वजणगुणोत्रेया मालुम्माणपमा परिपुष्पसुजायसब्बंग सुंदरगी ससिसोम्मा कारकंतपियदंसणा सुरूवा करयल परिमिवतित्रलियमज्जा कुंमलुल्लिदियगं मलेहा कोमुइयश्वशियरमा सोम्पत्रया सिंगारागारचास्त्रेसा० जाव पाडवा बंजा अभियानरी जाणुकोप्परमाया यानि होत्या । तस्स णं घणस्स सत्यवाहस्स पंथर णामं दासचेडर होत्या, सव्वंगसुंदरंगे मंसोबचिए बालकीलावणकुससे यात्रि होत्या । तए णं से घले सत्यवादे रायगिहे णपरे बहू नगरगम मेडिसत्यवाहाणं अट्ठारसएह य सेपिसणीणं बहु कज्जेसु य कुइंवेसु य०जाव चक्खुजुए यावि होत्था, नियमस्स वि य ग बहुसु कुकुंबे य बहुमु गुज्जेसु य० जाव चक्खजूए यात्रि होत्या । तत्थ णं रायगिहे जयरे बहिया विजए ग्रामं तकरे होत्या, पात्रे चंमानरूत्रे श्रीमतररुद्दकम्मे रूसियदित्तरत्तणयले खरपरुसमहलत्रिगयत्रीभच्छदाढिए असंपुमियउट्ठे उज्जयपालतमु मरहुब मिरणुकोसे पिस्नुताचे दारुणे पइजए एिस्संसइए णिरणुकं श्रहीत्र एतदिट्ठीए खुरेव प्रगधाराएं गिदेव आमिमत्तमित्ते अग्गमिव सव्वजक्खी जन्नमिव सव्वग्गाही उकं चणचणमायाशियमकूडकवममाइसंपयोग हुने चिरगरविलउडसीझायारचरिते जूयपसंगी मज्जपसंगी मंसपसंगी भोज्जपसंगी दारुण हिययदारए माहसिए संधिच्छेयए उबहिए विस्संभघाई आजीवगतित्य भेय सहहत्यसंपत्ते परस्स दव्वहरणे शिच्चं अणुबद्धेति ववेरे रायगिहस्स णयरस्स बहूणि अतिगमणाणि य शिग्गमणाणि य दाराणि य अवदाराणि य बिडिओ यमीय रागरणिचमणाणि य संवदृणाणि य व्विहणाणि य जूयखञ्जयाणि य पाणागाराणि य वेमागाराणि य तक्करठाणाणि य तक्करवराणि यसिंघाडगाणि यतियाणि य चउकाणि य चच्चराणि य पागघराणि य न्यधराणि य जक्खदेउनाणि यसनाणि य पव्वतापि य पणियसाक्षाणि य सुष्मघराणि य आनोरमाणे मग्गमाणे गवेसमाणे बहुजणस्स छिदे य सिमेसु य विहुरेस य म य अब्भुद एस य उस्सवे य पसवेमु य तिहीसु य छऐसु य जोसु य पव्वणीस य जुळेसु य मत्तमत्तस्स य व क्वित्तस्स य वाउलस्स य सुहियरस य दुहियस्सय विदेसत्यस्य विष्पवसियस्स यमग्गं च बिदं च विहरं च अंतरं च मग्गमाणे गवेममाऐ एवं चणं विहर, बहिया वयां रायगिहस्स रायरस्स आरामेसु य उज्जाणेसु य सुस्राणेसु य वाविपोक्ख Jain Education International For Private धण रिणीदी हियागुंजालियासु य सरेमु य सरपंतियासु य स - रसरपंतियासु य जिज्जाणेसु य जग्गकृत्रेसु य मालुयाकच्छएमु य सुमासु य गिरिकंदरायणनवट्टासु य ब - दुजणस्स बिदेसु य० जाव एवं च णं विहर‍ । तए तीसे नदाए भारियाए अया कयाई पुञ्चरत्तावरतकालसमयंसि कुकुंबजागरियं जागरमालीए अयमेयारूबे अभस्थिर ० जाव समुप्यज्जित्था - अहं धणेणं सत्थवाहेणं सद्धिं बहूणि वासाणि सफरिसरसगंधरूत्राणि माणूसगाई कामभोगाई पच्चन्भवमाणी विहरामि । यो चैत्र अहं दारगं वा दारियं वा पयायामि । तं घण्णा गं ताो अम्मयाओ ०जाब सुलद्वेणं माणुस्मए जम्मजीवियफले, तासि अम्मयाणं जासिम नियमकुच्चिसंतूयाई थणद्धलुटयाई महरसमुल्लावगाई मम्मापयंपियाई मूल कक्खदेस जागं असिरमाणाई मुद्धयाई थणियं पिवंति, तओ य कोमलकमलोमेहिं हत्थेहिं गिरिहऊणं - च्छंगे णिवेसियाई देतिं समुझावए पिए समहुरे पुणो पुणो मंजुल प्रभणिए, तंं हं अण्णा अम्मा अलक्खणा पुणा एतो एगमवि एण पत्ता, तं सेयं मम कपाउपजाए रयणी ए० जात्र जलते घाणं सत्यवाई आपुच्छित्ता धणें सत्यवाद्देणं अब्भणुमाया समाणी सुबहु विपुलं अस पाणं खाइमं साइमं उक्क्खकावेत्ता सुबहुपुष्पवत्य गंधमहालंकारं गहाय बहुमित्तणाइरिणयगसयण संबंधिपरियणमहिलाहिं सच्चिसंपरिवुडा जाई इमाई रायगिहस्स एयरस्स बहिया णागाणि य नूयाणि य जक्खाणि य इंदाणिय खंदाणि य रुद्दाणि य सिवाणि य वेसमणि य, तत्थ एणं वहूणं परिमाण य० जाव वेसमणपरिमाण य महरिहं पुष्पचणियं करेला जागृपायव किया एवं वइत्तए - जड़ सं अहं देवापिया ! दारगं वा दारियं वा पयायामि, तो णं अहं तु जायं च दायं च जायं च अक्खयाणिहिं च प्र हेमित्तिक उवाध्यं उवयाइत्तर एवं संपेहेइ, संपेढेइत्ता क० जाव जलते जेणामेव धणे सत्यवाहे तेणामेव उवागच्छइ, उबागच्छइत्ता एवं बयासी एवं खलु अहं देवापिया ! तुब्नेहिं सद्धिं बहूणि वासाई० जाव विहरति सनाव सुमरे पुणो २ मुमंजुलप्पनथिए तेणं अहं अधमा अपुष्पा अकयलक्खणा एतो एगमविया पत्तो, तं इच्छामि देवापिया ! तुमेहिं अन्नभाया समाणी विपुलं असणं वा पाणं वा खाइमं वा साइमं वा० जाव अणुत्रट्टेमि वाइयं करित्तए । तए णं धणे सत्यवाहे भदं जारियं एवं बयासी - मंपियां खलु देवापिए ! एस चेत्र मणोरहे, कहं णं तुमं दारगं वा दारियं वा पया Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy