SearchBrowseAboutContactDonate
Page Preview
Page 1300
Loading...
Download File
Download File
Page Text
________________ (२६२१) देवदत्ता अभिधानराजेन्छः। देवमिनमा ( अम्भुम्गय ति) इदमेवं दृश्यम्-" अनुगायमूसियप युगपदेतद्विशेषेणाऽऽह-(संखपणचपडहभेरिफचरिखरमुहि हुहसिए विच।" अच्युतोवृतानि अत्यन्तोचानि प्रहसिता मुक्कमुरवमुइंगमुहिनिग्योत्सनाश्यरवेणं) तत्र शक्खादीनां नीव हसिमारब्धान वेत्यर्थः। " मणिकरण गरयणचित्ते।" नितरां घोषो निर्घोषोमहाप्रयत्नोत्पादितः शब्दः नादितं भवनिइत्यादि । “एग च ण मदं नवग्ण करेति भणगखंभसयसंनिवि- मात्रमेतद्वयलक्षणो यो रवः स तथा तेनेति । (सयापीपहिति) ट्रं।" इत्यादि भवनवर्ण कसूर्य दृश्यम् । (पंचसया उदाउ ति) रजतसुवर्णमयरित्यर्थः। (सिरीए देवीए मायाभत्ते याचि होहिरण्यकोटिसुवर्णकोटिप्रनृतीनां प्रेपणकारिकान्तानां पदा स्वसि)श्रिया देव्याः, मातेति बहुमानबुबा भक्तः मातृभक्तर्थानां पज पश्च शतानि सिंहसेनकुमाराय पितारी दत्तवन्ताजि. श्वान्यनूदिति । (कल्ला कवं ति) प्रातः ५ (गंधवट्टपणं ति) त्यर्थः । स च प्रत्येक स्वजायाभ्यो दसवानिति । "महया" 5. गन्धचूर्णेन (जिमियनुत्तुत्तरागयाए त्ति) जेमितायां कृतभो. स्यनेन " मयाहिमचंतमहतमलयमंदरमहिंदसारे " इत्यादि जनाय तथा नुक्तोत्तरमागतायां स्वस्थानमिति भावार्थः। पदाराजवर्णको दृश्यः। (भीया जेत्ति)"भीरा तथा जेणेव।" इत्यर्थः। राममनोज्ञान् नोगान् भुजानो विहरति । (पुम्वरत्तावरससि) ४ यावत्करमादिदं रश्यम्-(ओहयमणसंकणा मिगयदिट्टी- पूर्वराजापररात्रकारसमये, रात्रेः पूर्वभागे पश्चाद्भागे चेत्यमा करयलपल्दत्यमुही अ णावमय सि)(सफेण उपफेणिय | धः । (मज्जाइय त्ति) पीतमद्या (विरदियसपणिज्जंसि त्ति) ति) सकोपोमवचनं यथा भवतीत्यर्थः। तोऽन्तरवाक्यस्यैके. विरहिते बिजनस्याने शयनी विरहितशयनीयं तत्र (परा. कमकरं पुस्तकेषूपलभ्यते.तश्चैवमवगन्तव्यम्-"एवं खलु सामी! मुसति) गृह्णाति ( समजोनूयं ति) समस्तुल्यो ज्योतिममं एगणगाण पंचएहं सबत्तीसयाणं एगणं पंचमाईसयाई पाऽग्झिना भूतो जातो यः स तथा । ( रोयमाणीच ति) अधुमोसे कहाए नस्टाईसवणयाए अनमन्नं सदावेति,सदावेनि. विमोचनात् । इहान्यदपि पदवयमध्येवम् । तद्यथा-(फंदसा एवं बधामी-एवं खलु स्वीहसेफ राया सामाए देबीर मुछि. माणिो ) आफन्दशब्दं कुर्वन्यः ( विलवमाणीओ ति) ५४ अम्दं धूवागीणो प्रादाद, नो परिमाणह, अपाढायमाणे बिलापान् कुर्वन्यः (मासुरुत्ते त्ति ) प्राशु शीघ्रं रुपः अपरियाणमा विहरद जावेति ! यावत्करणाचे दृश्यम्-"से कोपेन विमोदितः । इहान्यदपि पदचतुष्कं दृश्यम् । तद्यथा सेयं खलु अम्हं सामं हेवि अभिगोगेण वा विसरोगेण ( रुकेत्ति ) वितरोधः ( कुविए ति) प्रवृद्धकोपोदयः वा सस्थपोगेण वा जीवियाओ वघरोवित्त एवं संहि- (चंडिशिप ति) प्रकटितरूपः (मिसिमिसेमाणे त्ति) ति, संपेदित्ता ममं अंतराणि पडिजागरमाणीमो विहरति तं न कोपामिना दीप्यमान इव । विपा० अ० । ब्रह्मसोकानजाण सामी! म केणइ कुमरणेणं मारिस्सतीति कटु दुपरि कि सम्यग्रहो देवा अधिका नत मिश्यादृशोऽधिका भीया।।" याबरकरणात्-" तत्य रासिया उठिकमा मोहयमा इति प्रश्ने, उत्तरम- पञ्चमदेवकात्परतो युक्त्या बिचा संकप्पा भूमिगयदिष्टिया।" इत्यादि दृश्यम् । (वत्तिदामि यमाणे मिथ्याधिज्यः सम्यग्दृष्टयो देवा अधिकाः संभाति) यतिष्ये । (नस्थिति)न भवत्ययं पको, यदुत (कत्तो व्यन्त इति । २१२ प्र० । सेन उल्ला•। चतुरिङ्गदेवा भूमि त्ति) कुतश्चिदपि शरीरकस्य आबाधो वा प्रवाधो वा भ. जम्पृशस्तीति यदुच्यते, तत् कुत्र स्थल इति प्रसाद्यमिति प्रविष्यति, तत्र पाबाध ईचत्पीमा, प्रवाधः प्रकृष्टा पीडेव । (ति श्ने, उत्तरम्-मदीतलं कुत्रापि न स्पृशन्तीति संग्रहणीवृश्याध. कट्टु ति) पवमामघाय (गणेगखंजति) अनेकस्तम्भशतस निप्रायः। १६ प्र. सेन०३ उल्लाल देवानां जवधारणीयेनात्रिविष्टमित्यर्थः। "पासा' इत्यनेन "पालाश्यं दरिसणिजं अ... पिचक्या कदाचित्कुत्रापि गमनं संभवति, न बेति प्रश्ने, उत्त. भिक पडिरू" ति रश्यम् ।(जनविय सा सरजसुकत्ति) रम-संगमकसुरसंबन्धाद्यनुसारेण देवानां भवधारणीयेनापि वचपि सा स्वकीयराज्यशुल्का, स्वकीयराज्यलभ्येत्यर्थः । (जुत्तं वपुषा कदाचिदत्राऽऽगमनं ज्ञायत इति । ३५२ प्र०। सेन० ३ वत्ति) संगतम्। (वत्तं वति) पावा, कायसराप्तं बा। (समा. उन्ला । देवो देवी मूल शरीरेण भुके. उत बैक्रियेण वेति हणिज्ज व त्ति) श्लाध्यमिदं (सरिसो बलि) सन्तितः संयोगोय. प्रइने, उत्तरम-उभयथापि भोगी भवतीत्यकराणि श्रीभगधूबरयोरिति। (प्रायंत ति) बाबान्तो बलग्रहणात् (चौक्स्से त्ति) पतीप्रमापनाजीवाभिगमराजप्रश्नीयप्रमुखग्रन्थेषु सन्तीति । चोकः सिक्थलेपाऽऽद्यपनयनात्। किमुक्तं भवति-(परमसुरभू ३५ . सेन.३ उल्ला० । देवा मूलशरीरेण नमास्तित्ति) अत्यन्तं शुबीभूत इति (गहायं ति)यावत्करणादिरश्यम सि, किं वा वस्त्राणि परिदधतीति प्रश्ने, उत्तरम्-मूलश"कयबक्षिकम्मं कयकोउयमंगल पायचित्त"(सम्बासकारे सि) रीरेण वस्त्रपरिधाननिषेधो ज्ञातो नास्तीति । ३६१ प्र० । 'सुबहुमित्त' इत्यत्र यावत्करणात्-"भित्तणाणियगसयणसंबं. सेन०३ चला। धिपरिजनेण।" इति रश्यम् । “सचिठीप" इत्यत्र यावत्करणा- देवश्विनमण-देवदिनमन-न० । श्रीकल्पसूत्रस्य स्थविरावलीदिदं दृश्यम्-"सम्बईए" सर्वात्याऽऽभरणाऽऽदिसंबन्धिम्या | प्रान्ते "देवक्कुिगणिं नमसामि।" इति गाथा पुस्तकाऽऽढकालीसर्वयुक्त्या वा नाचतेष्टरस्तुघटनालकणया, सबबलेन सबसे- ना, उत प्राकालीना?। यदि पुस्तकाऽऽरुदकालीना तहिं देवर्षि. न्येन सर्व समुदायेन पौराऽऽदिमाननेन । (मत्रायरेण ) सचों- गणिकृतत्वे स्वस्य नमस्करणमनुचितम् अन्यकृतत्वे तु सर्वा अपि चितरुत्यकरणरूपेण । (सम्बबिन ईए) सर्वसंपदा । (मब्यवि. स्थविरावलीगाधा अन्यकृताः कथं न भवन्ति, इत्यारेका । यदि भूसाए) समस्तशोभया । (सन्जसंभमेणा) प्रमोदकस्यौत्सुक्येन प्राकालीना तदाउप्रेतनानां नमस्करण कयमुचितमिति प्रश्ने, (सधपुष्फगंधमद्वालकारेण सम्बतूरसहसंनिनापण) सर्वतर्ष- उत्तरम्-इयं गाधा देवर्किगणितमाश्रमणशिष्येणान्येन वा पाशम्दानां मोलने यः संगतो नितरांनादो महान् घोषस्तानित्य- इचात्येन केनापि स्थविरेण कृतेति संजान्यते, तथैवं सर्वा यः। प्रत्येम्वपि वादिषु सर्वशन्दप्रवृतिईप्पा । भत माह- अपि ततकता: संभावनीयाः, अनुपपद्यमानत्वाभावात्। गतिस्त “ महता कीप महता जुईप महया बलेणं माया समुदएणं | स्थितस्यैव चिन्तनीया, प्रशमरतिवत्, यतस्तत्राप्युमास्वाति. महया वरतुभियजमगसमगपवारपर्णी" (जमगसमग ति) वाचककता प्रान्तगाधाकदम्बके तन्नमस्कारो दृश्यते, तेन Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy