SearchBrowseAboutContactDonate
Page Preview
Page 1299
Loading...
Download File
Download File
Page Text
________________ देवदत्ता (२६२०) प्रमिधानराजेन्द्रः। देवदत्ता मुहत्तंसि विनखं असणं पाणं खाइमं साइमं जवक्खमावेश, खलु पूसणांदिराया सिरीए देवीए माइ भत्ते जाव विहर, उबक्खमावेइत्ता मित्तणाई आमतेइ,एहाएजाव पायच्छिते तं एएणं विधाएणं णो संचाएमि अहं असणंदिणा रमा मुहासावरगए तेणं मित्तणाइसद्धिं संपरिक्षी तं विजनं सधि उरालाई जोगजोगाई भुंजमाणे,एवं मंपेहेइ, मंपेहेअसणं पाणं खाइमं साइमं आसाएमाणा ४ । एवं च णं इत्ता सिरीए देवीए अंतराणि य ३ पमिजागरमाणी पविहरड, जिमियनुत्तुत्तरागए आयंते ३ तं मित्तणाई विउलं मिजागरमाणी विहर। तए णं सा सिरी देवी अपया कगंधपुप्फ जाव अबंकारेणं सकारेइ,सक्कारेइत्ता देवदत्तं दा- याइ मज्जावी विरहियसर्याणास मुत्ताजाया यावि होत्या। रियं एहायं० जाव विजूसियं सरीरं पुरिससहस्सवाहिणीयं । इमं च णं देवदत्ता देवी जेणेव सिरी देवी तोणेच उचागसीयं दुरूहेए,पुरूहिएत्ता सुबहुमित्त०जाव सकिं संपरिबुडे जइ, उवागच्चइत्ता सिरीदेवि मज्जावीय विरहियसयसविहीएज्जाव सब्बरवेणं रोहिडगं एयरं मऊं मकेणं णिज्जसि सुहपसुत्तं पास,पामइत्ता दिसामोयं करेइ, करेजेणेव वेसमाणे रक्षो मिहे जेणव वेसमणे तेणेव उवागच्चइ, इत्ता जेणेव भत्तघरे तेणेव नवागच्च,नवागच्छद्धत्ता लोहनवागच्चाइना करयल जाव बसावेड, बद्धावेइत्ता वेसमणे दंग परामुसइ, परामुसइत्ता लोहदंडं नावेइ, तावेइत्ता नत्तं देवदत्तं दारियं उवणेइ । तए ण से वेसमणे देवदत्तं दारियं समजोइनूयं फुखकिंमयमाणं संमासएणं गहाय जेहोव सिरी नवणीयं पास, पासइत्ता हट्ट विउलं असणं पाणं खाइम देवी तेणेव उवागच्छड,उवागच्चइत्ता सिरीए देवीए असाइमं उवक्खमावेइ, उवक्खमावेइत्ता मित्तणाई आमंतेइ, | पाणंसि पक्खेवेइ । तए णं सा सिरी देवी महया यहया स जाव सकारेइ,सम्माणेइ,पूसणंदिकुमारं देवदत्तं दारियं प- देणं प्रारसित्ता काधम्मुपागतए णं से सिरीदेवीए दादृयं पुरूहेड, दरूहेत्ता सेयापीएहिं कलसदि मज्जाबेइ, सचेमीमो प्रारमियमई सोच्चा शिसस्प जव सिरी देमज्जावेश्ना वरणवत्थाई करेइ, करेइत्ता अग्गिहोमं करेइ, | वी तेणेव उवागच्छ३, उवागच्चइता देवदनं देवि तओ पृसणंदिकुमारं देवदत्ताए दारियाए पाणिं गिराहावेह । तए अवकम्ममाणिं पासह, पासात्ता जेणेव सिरी देवी तेणं से वेसमणदत्ते राया पूसणंदिस्स कुमारस्स देवदत्तं दा- व उवागच्चइ, उवागच्उइत्ता सिरीदेवि पिप्या हिरियं सन्नहीए० जाव रवेणं महया इवीसक्कारसमुदरणं पा. चेट्ठ जीवविप्पनढं पास, पामहत्ता हा हा अहो सकनणिग्गहणं करेइ, देवदत्ताए भारियाए अम्मापियरो मि-- | मिति कट्टु रोयमाणी जेगेव पृसणंदी राया तेणेव उ-- स० जाव परियणं च विउलं असणं पाणं खाइम साइम वागड, उचागच्चइत्ता यमणंदिरायं एवं बयासी-एवं वत्थगंधमसालंकारे य सकारेइ० जान पमिविसजे । तए खघु सामी! सिरी देवी देवदत्ताए देवीए अकाले चेव णं से पूसशंदिकुमारे देवदत्ताए दारियाए सहिं उप्पि जीवियाओ ववरोविया । तए णं से पूसणंदी राया तासि दापासायफुट्टवत्तीसं. उपगिज्मइ,उपगिज्मश्त्ताजाव विदग्इ। सचमीणं अंतिए एयमढे सोचा णिसम्म महया माइसोरणं तएणं तीमे बेसमणे राया अएण्या कयाइ कालधम्मु गा अफु समाणे फरमुणियत्ते विव चंपगपायवे धसइ धरणीणीहरणंजाव राया जाए पृसाणंदी। तए णं से पूसाणंदी तबंमि सन्चंगेहिं ममिपमिए । तर णं से फूसणंदी राया मुगया शिरीए देवीए मायाजत्ते यावि होत्था, कबाकाल्लं गे. इत्ततरणं आसत्थे समाणे बहहिं राईसर० जाव सत्यवाणेव सिरी देवी तेणेव नवागच्छ,उवागच्चइत्ता पायपमणं हाहि मितजाव सयणेण य मधि रोयमाणे ३मिरीए दे. करे, करेइत्ता सयपागसहस्सपागेहिं तेढेहिं अब्जिगावेइ, वीए इवीए पीहरणं करंड, करेइत्ता आमुत्ते ६ देवदत्तं अट्ठिमुहाए मंसमुहाए तया सुहाए रोपमुहाए चउचिहाए सं- देविं पुरसेहिं गिराहावे, गिराहावेइत्ता एएए विहाणेधं व. वाहणाई संवाहावे,संवाहावेइना सुरजिणा गंधवट्टएणं उन । हाच सवाहावइत्ता सुरांजणा गंधचट्टराणं उन्न. ज्झं आएवेश एवं खलु गोयमा! देवदत्ता देवी पुराजाहावे,उन्बट्टावइत्ता तिहितिपिपाणीए, एहवराव,नदएहिं व विहर । देवंदत्ता णं ते! देवी इओ काखमाने कामज्जावेड, मज्जावेश्त्ता तं जहा नलिणोदएणं, सीओदएणं, झं किच्चा कहिं गतिहिति,कहिं उववजिहिनि। गोयमा! गंधोदएणं,विउलं असणं पाएं खाइमं साइमं जोयावेड, सि. अमीश्वासाई पर० कालमासे कालं किया इमीसे ग्यारीए देवीए एहायाएन्जाव पायच्छित्ताए० जाव जिमियत्नु- पजाए पुढवीए णेरइय ताए उववो, संसारो वास्सह, तुत्तरागयाए तो पच्छा एहाइ, भुंजेई वा जरालाई माणु. तो प्रणतरं उचट्टित्ता गंगपुरे यरे इंसत्ताए पञ्चाया स्सगाई जोगभोगाई भुनमाणे विहरइ। तए णं तीसे देव- हिति, से णं तस्य साउणिएहिं बधिए समाणे तत्व मेंदत्ताए देवीए आपया पूब्बरतावरत्तकालसमयंसि कुडुंव- गपरे सेहिबोही सोहम्मे महाविदेहेसिफिहितिज्जाव ग्रं. नागरियं करेइ, करेइत्ता इमयारूवे अन्नत्थिर ४ एवं | तं काहिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy