SearchBrowseAboutContactDonate
Page Preview
Page 1263
Loading...
Download File
Download File
Page Text
________________ दुपई (25) अनिधानराजेन्द्रः । दुई याो अंजाओ सुकुमात्रियं अजं एवं बयासी-अम्हे अभिक्खणं अजिक्खणं हत्थे धोवेसिजाव चेतसितं तुम णं अज्जो! समणीओ निग्गंधीमो इरियासमियाअोजाव देवाणुप्पिया! एयस्स गणस्स आलोएहिजाब पमित्र ज्जागुत्तबंभयारिणीओ, नो खलु अहंकापति बहिया गामस्स हि। तए णं सुकुमालिया अज्जा गोवाशियाणं अज्जाणं अंवाजावसभिवेसस्स वा जाव बटुं छटेणंजावविहरित्तए,। तिए एयमहं सोचा नो पाढाइ, नो परियाणइ, प्राणाढाइमाणा कप्पति णं अम्हं अंतो उस्सयस्स वत्तिपरिक्खित्तस्स सं-- अपरिजाणमाणा विहरति । तए णं ताओ अज्जाओ मुकुमाघाडिपद्धियाए णं समतलपइयाए आयावित्तए । तए णं सा लियं अज्जं अनिक्खएं अनिवणं हीतिजाव परिजर्वसुकुमालिया अज्जा गोचालियाए अनाए एयमद्वं नो स- ति, अजिक्खणं अभिक्खणं एयमह निवारैति। तएणं तीसे दहति, नो पत्तियति,नो रोवति,एयमटुं असदहमाणे अप- सुकुमानियाए अज्जाए समणीहिं निग्गयीहिं हीलित्तियमाणे मुत्तूमिनागस्स नजाणत अदूरसामंते उढे ब उजमाणीए० जाव वारिज्जमाणीए इमयारूवे अन्नटेणंजाव विहरति । तत्य णं चंपाए नयरीए ललियनामं स्थिए चिंतिए पत्थिए मणोगयसंकप्पे समुप्पन्जिगोही परिवगड, नरवइदिनवियारा अम्मापिई निययान- त्या-जया णं अहं अगारमज्झे वसामि, तया एणं अहं भिवासा वेसविहारकयरिण केया णाणाविह अविण्यपहा अप्परसा, जया णं अहं मुंमा पवइया. तया णं अहं णा अवा० जाब अपरिजूया। तत्थ णं चंपाए एयरीए परवसा, पुचि च मम समीओ प्रादंति, इयाणं तु देवदत्ता णामं गणिया होत्था सुकमाना जहा अंमणा । तए नो आदति, तं सेयं खलु ममं कवं पाउन्नूया गोवालियाणं णं तीसे अनियए गोडीए अम्पया कयाइ पंच गोहिलगपु अजाणं अंतियाो पमिणिक्खमेत्ता पाडिएकं नवस्सयं रिसा देवदत्ताए गणियाए सछि सुनूमिनागस्स उज्जा उवसंपज्जित्ता 4 विहरित्तए त्ति कट्ट एवं सपेहेति, णसिर पञ्चभवमाणा विहरति । तत्य णं एगे गोहिल्सपु संपेहेत्ता कल्लं गोवालिया अजाणं अंतियाओ पमिनिरिसे देवदत्तं गणियं उच्छगे धरेश, एगे पुरिसे पिट्ठो पाय- क्खमंति, पडिनिक्खमित्ता पामिएकं उस्मयं उपसंपन्जिवत्तं धरेइ,एगे पुरिसे पुप्फपूरियं स्यति, एगे पुरिसे पाए रए, ताणं विहरति । नए सा सुकुमानिया अज्जा आणाहट्टिया एगे पुरिसे चामरुक्खेवं करोति । तए एणं सासुकुमाझिया अज्जा अणिवारिया सच्छंदमई अनिक्खणं अभिक्खणं हत्थं धोवदेवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सकिं नराहिं तिजाव चेएति । तत्य वि य णं पसत्या पासत्यविहारिणी माणुस्सगाई जोगभोगाईगंजमाणी पासति, पासेत्ता इमेया- श्रोसमा ओसमविहारिणी कुसीला कुसीनविहारिणी संसरूवे अब्नत्यिए चिंतिए पत्थिर मणोगयसंकप्पे समुप्प- तासंमत्तविहारिणी बहूणि वासाणिसाममपरियागं पाउणज्जित्था-अहो णं इमा इत्थिया पुरा पोराणाणंजाब बि त्ता अफमासियाए संदेहणाए तस्स ठाणस्स अणास्रोश्यहरति । तं जइ णं मे इमस्स मुचरियस्स तवनियमबंजचे-1 पमिकता काममासे कानं किच्चा ईसाणे कप्पे अप्लायरसि वि. रवासस्म कलाहो फन्नवित्तिबिसेसे अस्थि , तो णं अहमवि माणंसि देवगणियत्ताए नववष्या। तत्येगश्याएं देवीणं नवआगमिस्सोणं नवम्महणेणं इमयारूवाई नरालाई माणु- पनिनोवमाइं विती पपत्ता। तत्थ एं सुकुमाझियाए देवीए स्सगाईन्जाव विहरेज्जामि त्ति कहणियाणं करेड, करे- नवपलिओवमाइं ठिती पम्पत्ता । तेणं काझेणं तेणं समएणं इहेव ता पायावणमीए पच्चोरुहः । तए णं मा सुकुमानिया | जंबुद्दीवे दीवे जारहे वासे पंचालेमुजणवएसु कंपियपुरे णाम अज्जा सरीरपानसिया जाया यावि होत्था। प्रजिक्रवणं णयरे होत्या । वायो । तत्य एंवए णामं राया होत्या । अजिक्रवणं हत्ये धोबेइ, अनि पाए धोवेइ, अनि. वाओ। तस्स ण दुवयस्स रसो चुलपी णामं देवी होत्या, सीसं धोवेह, अभि. २ मुहं धोवेइ, अजि०२थणंतराई सुकुमामाजाव मुरूवा । तस्स दुवयस्स रप्लो पुत्ते चुलणीए धोवेइ, अभि.२ कक्खंतराई धोवति, अभि. गुज्झतगई। देवीए अत्तए धज्जु णामं कुमारे जुबराया होत्था । तए णं धावेति । जत्थ एणं ठाणं वा सेज्नं वा निसीहियं वा चेएइ, सा सुकुमानियादेवी ताो देवोगाओ पाउक्खएणं भवतत्थ वि यण पुधामेव उदएणं अन्मुक्वित्ता तो पच्छा। क्खएणं विइक्खएणं प्रणतरै चयं चश्ना इहेब जंबुद्दीचे दीये गणं वा सिज्ज वा णिसीहियं वा चए । तए एं ताओ जारहे वासे पंचालेसु जणवएस कंपिल्लपुरे नगरे दुवयस्स गोवालियाओ अज्जाओ सुकुमान्नियं अज्ज एवं बयासी- रामो चुक्षणीए देवीए कुच्छिसि दारियत्ताए पयाया । तए एवं खञ्ज अज्जे ! अम्हे समणीओ निग्गंधीओ रियास- एं सा चुनाणी देवी नवएहं मासाणं बहुपमिपुशाणं अमियाजाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं छहमाणं राइंदियाणं वइक्वंताणं सुकुयालपाणिपाय - सरीरपाउसियाए होत्तए, तुमं च णं अज्ने सरीरपाउसिया हीणपडिपुमपंचिंदियसरीरं दारियं पाया । तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy