SearchBrowseAboutContactDonate
Page Preview
Page 1262
Loading...
Download File
Download File
Page Text
________________ दुवई अभिधानराजेन्द्रः। दुवई हा एयं णं अहं तव नारियत्ताए दलामि, भदियाए भ- तिव्रता पतिमनुरक्ता भर्तारं प्रति रागवतीति । (मारामुक्के विव इंजवेज्जामि। तए णं से दागपुरिसे सागरदत्तस्स सत्थ- कागए सि) मायन्ते प्राणिनो यस्यां शालायां सा मारा शूना, वाहस्स एयमई पमिसुणेति, पमिसुणेत्ता सुकुमानियाए तस्या मुक्तो यः स मारामुक्तो माराद्वा मरणान्मारकपुरुषाद्वा मुक्तो विच्छुट्टितः, काको वायसः । (बहुवरस्स त्ति ) बदारियाए सदि वासघरं अणुप्पविसति, सुकुमानियाए धूइच वरश्च वधूवरं, तस्य, (कुलाणुरुवं ति) कुलोचितं, दारियाए सछिततिमंसि निवज्जति। तए णं से दमग पु वणिजां वाणिज्यमिव (कुलसरिसं ति) श्रीमद्वणिजां रत्नरिसे सुकुमानियाए दारियाए मछि इमेयारूवं अंगफासं प. वाणिज्यमिव (अदिदोसवमियं ति) न दृष्टे उपलक्ष्यस्वरूप मिसंवेदेति, सेसंजहा सागरस्म जाव सयाणिज्जाओ अ- दोषे दुषणे पतिता समापन्ना अदृष्टदोषपतिता तां (खिज्जणि या ति ) खेदक्रियाभिः, रुपटनिकानिः रूदितक्रियानिः, न्टेति, अन्नद्वेत्ता वासघरायोणिग्गच्छति, णिच्छि (मरुपवायं वत्ति) निर्जलदेशे प्रपातं (सत्थावामणं ति) त्ता खंढमहलगं खंडघमगं च गहाय मारामुक्के विव कागए शरणावपाटनं विदारणमात्मन इत्यर्थः । (गिकप ति) जामेव दिसिं पानब्लूए तामेव दिसि पडिगए । तए सा गृध्रस्पृष्टं गृधैः स्पर्शनं कलेवराणां मध्ये निपत्य गृधेरात्मनो सुकुमालिया दारिया० जाव गए णं से दमगपुरिसे त्ति कटु नवणमित्यर्थः । (अतुवगच्छेज्जामि त्ति) अभ्युपैमि।"पुरा पुराणाण " इत्यत्र यावत्करणादेवं इष्टव्यम्-“ पुश्चिमाणं ओहयमण जाव क्रियायति । तए णं सा भद्दा कहनं पा सुप्पमिकताणं कमाएं पाबाण कम्माणं पावगं फल वित्तिउन्नया दामोमि सदावेति, सहावेत्ता० जाव सागरदनस्स विसेसं ति । " भयमर्थः-पुरा पूर्वे भरे पुराणानामतीमत्यवाहस्स एपम निवेदेति। तए एंण से सागरदत्ते स- तकालभाविनां तथा दुश्चीर्ण पुश्चरितं मृपावादस्थवाहे तहेव संजते समाणे जेणेव वासघरे तेणेव वा- नपारदारिकाऽऽदि, तद्धतुकानि कमाएयपि दुश्चीरानि गच्छइ, उवागच्छित्ता सुकुमान्नियं दारियं अंके निवेसेइ, ध्यपदिश्यन्ते, अतस्तेषामेव पराकान्तं प्राणिघातादसा पहारादिकृतानां प्रकृत्यादि भेदेन, पुराशब्दस्यह संबन्धः, निवसेत्ता एवं बयासी-अहो तुमं पुत्ता ! पुरा पुराणाणं. पापानामपुपयरूपाणां कर्मणां ज्ञानाऽऽवरणादीनां पापकी जाव पच्चारुभवमाणी विहरसि, तं मा णं तुमं पुत्ता! ओह- अशुभं फत्रवृत्तिविशेषम्, उदयवर्तनन्नेदं प्रत्यनुभवन्ती विहरसि यमण जाव कियाहि, तुथं णं पुत्ता ! मम महाण संसि वि- वर्तसे । पुलं असणं पाणं खाइमं साइमं जहा पोट्टिना जाव प- तेणं कामेणं तेणं समएणं गोवालियाओ अजाओ ब. रिजाएमाणी विहराहि । तए ए मा सुकुमालिया दारिया हुस्सुयाओ एवं जहेव तेयन्मिनाए सुव्ययाश्री, तहेव समोएयमढें पढिसुणोत, पडिमुणेत्ता महाणसंसि विपुलं सढाओ, तहेव संघामो० जाब गिहं अणुप्पविट्ठो, तहेव० असणं पाणं खाइमं साइमं० जाव दलमाणी विहरति । जाव सुकुमालिया पमिसाभेड़,पडिझालेत्ता एवं बयासी-एवं सुकुमालके कोमले काममत्यर्थ गजतालुकसमामा, गज- खव अज्जायो ! अहं सागरस्स दारगस्स अणिवा जाव तासुकं हत्यर्थ च सुकुमाले भवतीति । "जुतं त्यादि" श्रमणामा,णेच्छा ए सागरदारए मम नाम वा जाव परियुक्तं संगतं ( पत्तं ति ) प्राप्त प्राप्तकालं, पानं या गुणानामेष पुत्रः । श्लाघनीयं वा, सशो वा संयोगो जोगं वा,जस्स जस्स विय दिज्जामि तस्स तस्स वि यणं विबाह्ययोरिति ।" से जहानामए असिपत्नई वा ". अणिहाजाव अमणामा जवामि,तुम्भे य एं अज्जाओबहुत्यत्र यावत्करणादिदं भव्यम-" करपत्तरे वा खुरपत्ते णायाश्रो, एवं जहा पोटिला जाव नवलच्छे, जेणं अहं बा कलं बचीरिकापत्तेइ वा सत्सिअग्गेइ वा कोतमोह बा तोम सागरदारगस्स इट्ठा कंता० जार जवजामि । अज्जाओ रग्गर बा भिमिमालग्गेई बा सूचिकलावएइ या विच्छयकडेश् वा कविकच्छूर बा इंगाबेश वा मुमुरे३ वा अच्ची तहेव भणंति, तहेव साविया जाया,तहेव चिंता, तहेव सागथा जालई वा अलाप वा सुहागणी वा नवे एयारुवे । नो रदतं सत्यवाहं प्रापुच्छति,आपुच्छित्ताजाव गोवालियाइणट्रेसमटे। पत्तो अगिहतराप चेव अकंततराप चेव.अप्पिया। णं अजाणं अंतियं पव्वइया | तए णं सा सुकुमालिया तराए चेव, अमणुमतराव चेव, श्रमणामतराप चव त्ति।" अज्जा जाया रियासमिया जाच गुत्तवं नयारिणी बहीहं तत्रासिपत्रं खङ्गः, करपवं क्रकचं, खुरपत्रं तुरः, कदम्बचीरिकाऽऽदीनि लोकरूढ्या ऽवसेयानि, वृश्चिककण्टकः, कपिकच्चूः चउत्थच्छट्ठम० जाब विहरति । तए णं सा मुकुमालिया खजूकारी वनस्पतिविशेषः,अङ्गारोविज्वरो विज्वानोऽग्निकरण, अजा अप्पया कयाई जेणेव गोवालियाओ अज्जाओ मुम्मुरोऽग्निकणमिश्र जस्म, अविरिन्धनप्रतिबका ज्वाक्षा, स्वा. तेणेव उवागच्छइ,उवागच्चित्ता वंदति, नमसति, नमंसित्ता ता तु इन्धनच्छिना,अज्ञातगलमुकं शुकाग्निरयस्पिरामान्तर्गतो. एवं बयासी-इच्छामि णं अना! तुम्हहिं अभणुमाया सअग्निरिति । (अकामए त्ति ) अकामको निरनिलाषः। (अव माणी चंपाए एयरीए बाहिं सुनूमिभागस्त नज्जास्स मामे ति) अपस्ववशः, अपगतात्मा तन्त्रत्वे इत्यर्थः । (तलिमंसि निवजाति)तस्पेशयनीये निषद्यते,(पईवय ति)प. मदरसामतेणं बटुं कृणं श्रणिक्खित्तेणं तबोकम्मशं स. तिवारं बतयति तमेवाभिगच्छामीत्व नियमं करोतीति। रानिमही पायावेमाणी विहरित्तए । तए णं ताओ गोवान्नि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy