SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ (२५७५) अभियानराजेन्रुः । दुवई अंतियं सब्ध पाणातिवायं पच्चक्खामि जान सव्वं परि- गसिरीए माहणीए अहमाए अपुमाए. जाव निंबोलियाए ग्गहं पच्चक्खामि जावज्जीचाए जहा खंदी० जाव चरिमे- जहणं तहारूवे साहूणं साहुरूचे धम्मरुई णामं अणगारेमाहिं उसासेहिं वोसिरामि" त्ति कट्टालोइयपमिकंते समा- सखमणपारणगंसि सालइएवंजाब णेहावगाढणं अकाले हिपत्ते कालगए । तर ते धम्मघोसा थेरा धम्मरुइं अ- चेर जीवियाश्रो ववरोविए । तए णं ते समणा निग्गंगा पागारं चिरगयं जाणेत्ता समणे निग्गंथे सदाति, सद्दावे- धम्मघोमाणं येराणं अंतिए एयपटुं सोचा णिसम्म चंपाए 'ता एवं वयासी-एवं खबु देवाणुप्पिया ! धम्मरुई णामं एयरीप सिंघाडगतिग. जाव बहुजास्स एक्माश्क्खंति० अपागारेमासखमण पारणगंसि सालइयस्स० जाव गाढस्स ४ घिरत्यु पं देवाणुपिया! णागसिरीए माहणीए० जाव निसरपट्ठयाए बहिया णिग्गए चिरगए, तं गच्छह णं तु- निंबोलियाए, जाए णं तहारूवे साहूर्ण सादुरूये सालश्रणं बन्ने देवाणुप्पिया! धम्मरुहस्त अणगारस्म सन्चो स- जीवियाओ ववरोवेति । तएणं तेसिं समयाणं अंतिए एयमद्वं मंता मग्गणगवेसणं करेह । तए णं ते समणा निग्गंया जाव | सोचा णिसम्म वहुजणो अमममस्स एवमाइक्वंतिवधिपमिसुगति, पमिणेत्ता धम्मघोसाणं थेराणं अंतियाओ रत्यु णं णागसिरीए माहणीए० जाव ववरोविए । तए णं पमिणिक्खमंति, पमिणिक्खमइत्ता धम्मरुश्स्स अणगारस्स ते माइणा चंपाए नयरीए बदुजणस्स अंतिए एयमटुं सोचा सन्चो समंता मग्गणगवेसणं करेमाणा जपत्र मिले। णिसम्म आमुरुत्ता जाव मिसमिसेमाणा जेणेव रणागसिरी तेणेव उवागच्छति, नवागच्चित्ता धम्मरुइस्स भणगार- माहणी, तेणेव नवागच्चंति, नवागच्छत्ता णागसिरिं माहस्स मरीरगं णिप्पाणं णिचहें जीवियाओ विप्पजदं पा- णि एवं वयासी-हं लोणागसिरी! अपत्थियपत्थिए तुरंसंति, पासइत्ता हा हा महो अज्जमिति कद्द धम्मरुस्स तपंतसक्खणे हीणपुमचाउद्दसे घिरत्यु णं तव अधपाए अ. अणगारस्स परिनिव्वाणवत्तियं काउस्सरगं करोति, धम्मरुइ- पुष्पार निंबोनियाए० जाव णं तुमं तहारूवे सादणं साहरूवे स्स आगारस्स भायारभमग गेएहति, गेएिहत्ता जेणेष मासखमाणपारणगंसि सालइएणं ० जाव ववरोविए, उखावधम्मघोसा थेरा तेणेव उवागच्छति, नवागच्चइत्ता गमणा- याहिं नकोसणाहिं अकोसंति, जच्चावयाहिं नसणाहिं उ. गमणाए पमिकमंति, पढिकमत्ता एवं बयासी-एवं खनु छति, उच्चावयाहिं निब्भत्यणादि निन्नत्यति, उच्चावयाहिं अम्हे तुम्दं अंतिया ओपमिमिक्खमाणा मुनूमिभागस्स उ. निच्हणाहिं निच्चूहेंति, नचावयाहि निच्छोमणाहिं निच्छोजाणम परिपरंते णं धम्मस्स अणगारस्स सम्बं० जाव टेति, तज्जेति, तालेति, तन्जित्ता तालित्ता साओ गिहाओ करेमाणा जेणेव थमिले तेणेव उवागच्छइ, उवामनसा निम्भाग्छेति । तए णं सा नागसिरी माह सयाोगिहाम्रो जाच हं हन्त्रमागया, तं कानगएणं ते! धम्मद अह- निच्छूदा समाणी चंपाए नयरीए सिंघाडगतिगचउक्कचच्चरगारे,इमीसे आयारनंमए । तएणं ते धम्मघोसा थेरा पुबमए चउम्भुहेमु बहुनयेणं हीलिजमाणी खिसिज्जमाणी निंदिन. उवणं गच्छति, नव भोग गच्छित्ता समणे णिगंथेणिग्ग- माणी गरहिज्जमाणी तज्जिज्जमाणी तालिजमाणी वहिथीमो य सदावेंति, सहावेत्ता एवं वयासी-एवं स्वसु जमाणी पव्यहिजमाणी धिकारिज्जमाणी युक्कारिन्नमाणी अज्नो ! मम अंतेवासी धम्मरुईणाम अणगारे पयइभदए कत्थइ चि गवं वानिलयं वा अलनमाणी दंमिखंडनिव जाब विणीए मासं मासेणं अणिक्खित्तेयं तबोकम्मेणं० सणाखंडमायखंघद्गदत्यगया फुट्टामाइडसीमा मच्छियाजाव णागसिरीए पाहणीए गिई अणुप्पवितु । तर म सा चमगरणं अभिजमग्गा जाव गेहे गेहे णं देवलियाए णागसिरी माहणी जाव णिसिरह । तए णं से धम्मरूई वित्ति कप्पमाणी विहरति । तए णं तीसे नागसिरीए णाम अणगारे अहापज्जत्तमिति कहा जाच कामं प्रणव माहणीए तम्जवसि चेव सोलस रोगायंका पानन्नया । कंखमाणे विहरति, सेण धम्मरुई णाम आएगारे बहणि तं जहा-“सासे १ खासे ५ जरे ३ दाहे ४, कुच्चिसूले वासाणि सामासपरियाग पाउणित्ता पालोइयपमकतेसमा- नगंदरे ६। अरसा ७ जोणिसूले जाव कोढे १६।" तए हिपत्ते कालपासे कालं किच्चा उ, सोहम्मेजाव सन्मट्ठ- णं सा नागसिरी माणी सोलसहि रोगायंकेहिं अनिन्सिमहाविमाणे देवत्ता नववस्मे । नत्थ णं अजहममाणु- या समापी अट्टदुइववसट्टा कालमासे कालं किच्चा छडीए कासेणं तेत्तीसं सागरोवमाई ठिई पसत्ता । तत्थ णं धम्मरु- पुढवीए उकासेणं बावीसं सागरोवमहितीए नेरइयत्ताए इस्स वि तेत्तीसं सागरोवपाइं ठिती पत्ता।से पं धम्मरुई नववष्या। सा गं तोऽणंतरं उबट्टित्ता मच्छेसु उववरण। देवेताओ देवसोगाऔजाव महाविदेहे वासे सिफिहिति, तत्थ णं सत्थवजा दाहवकंतीए कालमासे कानं किच्चा बुकिहितिजाव अंतं काहिति । तं धिरत्यु णं अज्जो ! ना. अहे सत्तमाए पुढवीए नकोसोणं तेनीसं सागरोवमहिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy