SearchBrowseAboutContactDonate
Page Preview
Page 1257
Loading...
Download File
Download File
Page Text
________________ दुवई अनिधानराजेन्द्रः । दुवई सालश्यं पहरालाउयं० जाब नेहावगान नवखमियए तुमं अकाले चेव जीवियाओ ववगेविजसि, तंमा णं तुम एवं संपेदेति, संपेहेता तं सालइयं० जाव गोवेति, गोवे. | देवाणपिया ! इमं सालश्यं० जाव आहारोस, मा णं तुम ता अमं सानइयं महरालानयं नवखहोति, उवक्खमेत्ता अकाले चेत्र जीवियाओ बबरोविज्जसि, तं गच्छह णं तुम तोस माहणाणं एहायाणं जाव सुहासणवरगयाणं तं वि. देवाणुप्पिया ! मं साबश्यं एगंतपणावाए अचित्ते मिउलं असणं पाणं खाइमं साइमं परिवेसे । तए णं ते प्से परिहवेह, परिहवेत्ता अमं फास्यं एसणिजं असणं माहा जिमियनुत्तुत्तरागया समाणा आयंता चोक्खा पाणं खाइमं साइमं पमिग्गाहेत्ता आहारं आहारहि । तए परममुइनूया सकम्मसंपनत्ता जाया यावि होत्था । तए णं णं से धम्मलई अणणारे धम्भघोसाणं थेराणं एवं वुत्ते तामो माहणीओ एहायाजाव विनूसियाओ तं विनवं समाणे धम्मयोसस्स थेरस्स अंतियानो पमिणिक्खमति, असणं पाएं खाइमं साइमं आहारेंति, आहारता जेणेव पडिमिक्खमित्ता सुमिनागाश्रो नजाणाप्रो अदूरसासयाई गिहाई तेणेव नवागच्छंति, नवागच्छित्ता सकम्मसं. मंते थमिले पमिनेहेति, पमिलेहेत्ता तत्तो सालइयापउत्तानो जायाभो । तेणं कालेणं तेणं समएणं धम्मघोसा | ओ एग बिंगं गहाय थंमिलंमि णिस्सर । तए णं नाम थेराजाव बहुपरिवारा जेणेव चंपा णामणगरी जेणेव तस्स सानश्यस्स वित्तालान यस्म बहनेहावगाढस्स गंधेणं सुमिभागे उजाणे तेणेव उवागच्छंति,उवागच्छित्ता प्रहा बहाण पिपीलिगासहस्साणि पाउन्नया, जं जहा णं पिपीपमिरूवं उग्गइं० जाव विहरति । परिसा णिगया,धम्मो क. लिया माहारेति, तं तहा अकाले चेव जीवियाग्रो हिओ,परिसा पमिगया। तए णं तेसिं धम्मघोसाणं थेराएं ववरोविजइ । तए णं तस्स धम्मरुस्स अणगारस्स इमेअंतेवासी धम्मरुई नामं अणगारे नराले० जाव तेपलेस्से यारूवे अब्लस्थिए जाच समुप्पजित्या-जर ताच इमस्स मासं मासेणं खममाणे विहरइ । तए णं से धम्मरुई णाम सामइयस्मजाव एगम्मिबिंदयम्मि पक्खित्तम्मि अणेगाई यणगारे मासखमापारणगंसि पढमाए पोरिसीए सज्झायं पिपीलियासहस्साई ववरोविजंति, तं जाणं अहं एवं करेइ, वीयाए पोरिसीए झाणं जाए, तइयाए पोरिसीए सालइयं यं मलंसि सवं णिसिरामि तए णं बहूणं पाजहा गायमसामी तहेब भोगाद्देश, ओगाहेत्ता तहेव धम्म. पााणं चहणं नपाएं बहणं सत्ता बहणं जीवाणं वहघोस थेरं आपुच्चति,एच्चित्ता जाव जेणेव चंपा नयरी करणं भविस्सति, तं सेयं खलु ममं तं साइयंजाब नेउच्चनीचमजिकमाई कुलाइं० जाव अम्माणाजेणेव नागसि हावगाढं सयमेव आहारेत्तए, पमं येव एएणं सरीरएणं रीए माहणीए गिहे,तेणेन अणुप्पविहे । तए णं साणागसिरी णिज्जान त्ति कह एवं संपेहेति, संपेहेत्ता मुहपोत्तियं धम्मरुईणाम अणगारं एजामा पासति,पासित्ता तस्स सा पमिलेहेति, पमिलेहेता सीसोपरि कार्य पमज्जेई, पमलइयस्स तित्तक मुथस्स बहुनेहाए पमिट्टियाए हहतुवा जेत्ता तं सामइयं तितकडुयं बहुणेहावगादं पिलभिव उठाए नहेति,जगेन भत्तघरे तेणेव उवागच्छा, नवागरिछत्ता पएणगए अप्पाणेणं सव्यं सरीरकोटगंसि पक्विवति। तं सामइयंतित्तालाउयं बहुणेहावगाढं धम्परुइस्स अणगारस्स पडिम्महए सबमेव निस्सरति । तए एं से धम्मरुई अगारे तए तस्स धम्मरुस्स तं सालइयं० जावणेहावगाढं आहरियस्स समापस मुद्त्तरेणं परिणाममाणंसि स. अहापजत्तमिति कडु नागसिरीए माहणीए गिहाप्रो पडि. रीरगांस वेयणा पाउन्नया नजला जाव दुरहियासा, णिक्खमति, पमिणिक्खमित्ता चपाए नयरीए मऊ मज्ोणं तए पं धम्परुई अणगारे अथामे अबले अवीरिए अपुपमिणिक्खमति, पमिणिक्खमित्ता जेणेव मुमिनागे उ रिसकारपरक्कमे अधाराणिज्जमिति कट्ट आयारनंदगं ए. जणे तेणेव नवागरछा, नवागच्छित्ता जेणेव धम्मघोसा गंते ठवेइ, वेत्ता थमिदं पढिलेहेइ, पडिलेहेन्ता थेरा तेणे व नवागच्छड़, उवागच्चित्ता धम्मघोसस्स अ. दब्भसंथारगं संयरेइ, संथरेत्ता दम्नसंथारगं दुरूहाति, सामंते शरियाबहियं पमिक्कमइ, पमिक्कमित्ता प्रहापाणं दुरूहित्ता पुरस्थाभिमुहे संपलियंकणिसएणे करयनपरिपमिलेदेइ, पडिलेहेत्ता अध्नपाणं करयझसि पमिदंसेति । तर ते धम्मघोसा थेरा तस्स सालइयस्स बहुनेहा ग्गाहियं सिरसावत्तं मत्थए अंजील कह एवं बयासी-"णवगाढस्स गंधेणं अनिन्या समाणा ताओ सालझ्याओ मोऽत्यु णं अरुहंतासं भगवंताणं जाव संपत्ताणं,णमोऽत्यु णेहावगाढाओ एग बिंदुगं गहाय करयलंमि भासायंति, एं धम्मघोसाणं थेराणं मम धम्मायरियाणं मम धम्मोवएतित्तगं खारं कमयं अखज्जं अनोज विसनयं जाणेत्ता सगाणं पुब्धि पिय णं मए धम्मपोसा घेराणं अंतिधम्मरु अणगारं एवं बयासी-जाणं तुम देवाणु ए सव्वं पाणाइवाए पच्चक्खाए जावजीचाए जाव सम्वं प्पिया ! एयं सालइयं० भाव बहुणेहावगाई आहारेइ, तो परिग्गहे, इयाणि पि णं अहं तास चेध नगवंताप Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy