SearchBrowseAboutContactDonate
Page Preview
Page 1255
Loading...
Download File
Download File
Page Text
________________ (२५७६) अग्निधानराजेन्ः वुलभ दुरहि-दुरभि-पुं० । दुर्गन्धे, तं० । किकम, अनेन चोक्तन्यायाल्लोकोत्तरमप्याकितं चेदितव्यमिति, दुरहिगम-दुरनिगम-त्रि० । 'दुरभिगम' शब्दार्थे, स्था० ३ गाथादलाक्षरार्थः। भावार्थः कथानकादवसेयः । तच्चेदममा०४ उ०। " कि कोई तम्बासीओ जालवावरकरो मच्छगवहाए चलि. दुरहिडिय-धुरधिष्ठित-त्रि० । दुराश्रये सेवे, दश०६ भ०। श्रो। धुण भाम-आयरिय! अघणा ते कंथा। सोनण:दुरहियास-दुरध्यास-त्रि० । सोदुमशक्ये दुर्विषहे, न० १५ | जासमेतं । " इत्यादि श्लोकाइबसेयम् "कन्थाचार्याऽघना ते ननु शफरबधे जालमइनासि मत्स्यान्, श । दुरधिसह्ये, भ० ५ श०६ 30 । उपा० । विपा० । ते मे मद्योपदंशाः पिबसि ननु युतं वेश्यया यासि वेश्याम् । दुरहियासय-दुरध्यासक-त्रि। दुरधिसहनीये, प्राचा० १] कृत्वाऽरीणां गलेऽहिं क नु तव रिपबो येषु सन्धि बिनधि. श्रु० ६ ०२ उ० । सूत्र। चौरस्त्वं छूतदेतोः कितव इति कथं येन दासीसुतोऽस्मि ॥१॥" दुरहिसह-दुरधिसह-त्रि० । सोदुमशक्ये, स्था० ०। । इदं लौकिकम । चरण करणानुयोगे तुदुराइ-द्विरात्र-न । द्वयो राज्योः समादारे,स्था०५ ठा०२०।। "श्य सासणस वएणो, जायइ जेणं न तारिसं बूया। दुराएवत्त-दुरानुवर्त-त्रि. । दुःखेनानुवत्ये, व्य० ३ उ०।। वादे वि वहसिज्जा निगमणो जेण तं चेच ॥ १ ॥" उदाहरणदोषता पुनरस्य स्पष्टैवेति । दश०१ अ०। दुराराह-दुराराध-त्रि० । दुःखेनाऽऽराध्ये, कल्प. ३ अधिकए दुरुवयार-दुरुपचार-त्रि.।'दुरुवचार 'शब्दार्थे, तं० । दुरारोह-दुरारोह-त्रि०। पुःखेनाऽऽरुह्यते ऽभ्याम्यत इति पुरा- दुरुढत्त-दुरुद्वेष्टक-पुं० । दुःखनाद्वेष्टने, व्य. १ उ०। रोहः । पुरध्यासे, उत्त० १३ अ०। दुरुहमाण-दरोहत-त्रि । इष्टमारोहति, "सेज्जासंथारए.. दुरालोअ-देशी-तिमिरे, दे० ना०५ वर्ग ४६ गाथा । रूहमाणे।" आचा. २ श्रु.१०२ अ० ३ उ." से भिदुरासय-दुराश्रय-त्रिका दुःखेनाऽऽश्रीयत इति दुराश्रयः। प्रश्न. क्खू वा निक्खुणी वा णावं रुदभाणे।" आचा• २ श्रु ३ श्राश्र• द्वार । दुःखेनाऽऽश्रयन्ति यमतिकोपनत्वाऽऽदिनिरि चू. ३ अ०१०। ति दुराश्रयः । उत्त पाई० १ ० । करे, उत्त०१०। दुरुहियास-दुरध्यास-त्रि.। दुःखेनाधिसह्ये, सूत्र. २ भ्र. दुरासद-त्रि० । दुःखेनाऽऽसाद्यतेऽभिन्यते इति दुरासदम् ।। १.। जं०। दुरभिभवे, दश० २ ० । दुःसहे च । उत्त• २२ म०। दुरूद-दूरूढ-त्रि० । आरुढे, स्था1०। जं.। दुरितारि-दुरितारि-स्त्री०। श्रीसंभवजिनस्व प्रवचनदेव्याम, दुरूव-दूरूप-त्रि० । दुष्ट रूपं यस्य स दूरूपः। सूत्र० २ प्रव० २७ द्वार। क्षु० ३ ०। बीभत्सदेदे, सूत्र०२ ० १ ० विरूपे, शा.१ दुरिय-दुरित-न० । दुमितं गमनं नरकादिस्थानमनेनेति । ६०१०।" पगे पुरुवे।" अमनोरूपे, स्था०१8०।बाच०। पापे, पातु०। स्वनावे च । भ० ७० ६० "दुरूवे पुग्ध । " भ. दुरियारि-पुरितारि-स्त्री०। 'दुरितारि' शब्दा, प्रब०३७द्वार।। १० ८0 स्था। दुरुक-रुक्त-न । दुष्टमुक्तम् । बुटवचने, पाच० । भाचा दुरूवताय-दरूपताक-पुं० । दूरूपनादेतुतया परिणमति इ. २७.१चू. १०८००। रूपतां करोतीत्यर्थ, न.७ श. १००। दुरुत्तर-दुरुत्तर-त्रि० । " स्वरऽन्तरइच" ॥८।१।१४॥- दुरूवभक्खि (ए)-दृरूपभाक्षिण-पुं० । भाच्यादिमाके, त्यस्यव्यम्जनस्य स्वरे परे लुक न । प्रा० १ पाद । दुःखन उ. सूत्र० १ ० ५ अ. १००। सीर्यते । दुर्-त्-तृ-स्थन् । ऽस्तरे, दुष्टमुत्तरम् । प्रा० १ पा. दुरूहण-दरोहण-न० । मारोदणे, मि. सू० १२ १०। द । दुष्टे उत्तरे, न० । वाच । दुले श्ये, सूत्र० १ ध्रु० ३ दुरूहित्तु-वृह्य-भव्य० । समारुह्येत्यर्थे, समारोप्येत्यर्थे । अ०५० । दुर्गमे च । त्रि.। सूत्र० १ ०३०१०। सूत्र० १७०५० २३०। दुरुत्तार-दुरुत्तार-त्रि० । दुःखेनोत्तरणीये, पाव. ३ अ.।। दुरूहिय-बूरुह्य-अव्य० । पारुह्येत्यर्थे, सूत्र.१७० ११० । दुरुक्कर-दुरुद्धर-त्रि० । दुःखेनोतु शक्ये, सूत्र०१४०२० दुरेह-द्विरेफ-पु.। "द्विन्योरुत"॥८१।१४॥ इतीत उव. ५००। म् । 'पुरेहो।' प्रा० १पाद । द्वौ रेफी वाचकनाम्नि यस्य सः। तुरुवचार-दुरुपचार-त्रि०ादुष्टे उपचारे,तहति च । 'दुरुवचारा. भ्रमरे, तच्छब्दस्य रेफद्वयवस्वेन तद्वाच्यमधुकरपदाथै ऽपि ओ।" तं०। पुरुपवारा:-पुष्ट उपचार अपचाराम्बितवचना द्विरेफत्वम् । वाच01 अदिविस्तारो यासां तास्तथा स्त्रियः । तं०। दुली-देशी-, दे. ना.५ वर्ग ४२ गाथा। दुरुवणीय-दुरुपनीत-पुं० । दुष्टमुपनीतं निगमितमस्मिमिति | पु वव-देशी-वखे, दे० ना.५ वर्ग ४१ गाथा। दुरुपनीतम् । उपन्यासदेतुभेदे. दश. १० स्था। वस्नग्ग-देशी--अघटमाने, देना०५ वर्ग ४३ गाथा। दुरुपनीतद्वारं व्याचिख्यासुराहअणमिसगिएहणा निक्खुग, दुरुवपीए उदाहरणं (२) दुल्लन-दुर्लज-पुं० । उर्लन-खम् । कचूरे, दुराललायाम, भवानिमिषा मत्स्याः , तादणे भिक्षुस्दाहरणम, इदं च लौं] श्वेतकण्टकार्यों च । स्त्री । वाच। दुरापे, मि. । प्रश्न ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy