SearchBrowseAboutContactDonate
Page Preview
Page 1254
Loading...
Download File
Download File
Page Text
________________ (२५७५) भमिधानराजेन्द्रः। दुमोदन दुरस दुभोक्ख-दुर्मोक्ष-त्रि० । दुःखेन मुध्यते इति दुर्मोकः । दुरुत्तरे, | दुय्या-दुर्जेन-पुं० । “जद्ययां यः" ।।४। २१२ ॥ मागध्यां सूत्र० १ श्रु० १२ अ०। जधयां स्थाने यो भवतीति जस्य यः । प्रा० ४ पाद । दुष्टो दुम्मा-दुर्मति-त्रि० । अष्टा पापोपादानतया मतिर्यस्य सो 5.| जनो यस्मात, यदाचरणेन साधुरपि दुष्यति । खले, वाचा मैतिः । सूत्र. १ श्रु० ११ १० । विपर्यस्तबुद्धौ, सूत्रः १ ७० | दुर-दुर-अव्य० । अभावे, व्य. २००। २०२उ०। दुरकम-दुरतिक्रम-त्रि० । दुःखेनातिक्रमो सङ्घन विनाशो येदम्मणी-देशी-कलहशीवायां खियाम् । दे० ना० ५ बग ४७ बांते तथा आचा०१ २०२०५०। दुरतिक्षाहनीये, गाथा। आचा०१ श्रु०५ अ०४०।। दुम्मण-दुर्मनस-त्रि० । दैन्याऽऽदिमति, द्विष्ट प्रत्यर्थः । स्था० ३ दुरंत-दुरन्त-न० । सुष्टोऽन्तो विनाशः प्रान्तो वा यस्य तद् दुरग० २ उ० । " दुम्मणजणदश्यवज्जियं।" कल्प० १ अधिo न्तम । दुविनाशे, दुष्प्रान्ते, तं० आचा। पुरनान्तः पर्यन्तो यस्य तद् पुरन्तम् । उत्त.॥अ दुम्मणिय-दौमनस्य-न0 । दुष्टमनोभावे, दश.अ. ३००। ष्टपर्यन्ते, बा.१७०८ अ०। पुरवसाने, प्रइन०३ श्राधद्वार । विपाकदारुणे, प्रश्न उम्मय-दुर्मद-पुं०। पुणे मदो धर्मद। दुष्टेमदे,तवति च। त्रि.। २भाश्रद्वार । "दुरतपतलक्षणो।"पुरन्तानि दुष्टपर्यवसाआचा. १ श्रु० १ ०२ उ०। नानि प्रान्तान्यसुन्दराणि लवणानि यस्य स तथा । उपा०२ 01 भ.। दुम्मुह-दुर्मुख-पुं०। वसुदेवस्थ-धारण्यांजाते पुत्रे, अम्त० ३ दुरंदर-देशी-खोत्तीणे, दे० मा०५ वर्ग ४६ गाथा । वर्ग १०। (तक्तव्यता गजतुकुमारस्वब)मर्कटे, दे० ना० ५ वर्ग ४३ गाथा। दुरणुचर-दुरनुचर-नाखा०५० १ उ०। ('तित्थयर' दुम्मेह-दुर्मेधस्-०। मुईया मेधा यस्वासौ दुर्मेधाः । उत्त. शब्देऽस्मिन्नेव भागे २२६२ पृष्ठे व्याख्या) पुःखाऽसेव्ये प्रवचने ७०।दुर्घौ, प्रइम० २ श्राश्र0 द्वार ।दश। विपा० । पुष्टा च । भ६० ३३ उ०। झा । दुःखेनानुचर्यते सेव्यते यास विपर्ययाऽऽदिदोषदुष्टत्वेन मेधा वस्तुरूपाऽवधारणशक्तियां ते। तथा । प्रश्न ३ाश्र•द्वार दःखाऽसेव्ये संयमे,पश्चा०१. दुर्मेधसः | विषयैर्जितेषु जन्तु, उत्त०७ अ.। बिव०। मार्गे, संयमानुष्ठानविधौ च । पुं० । प्राचा.१७०४ दुम्भोय-दुर्गोच-त्रिका दुःकपणीये, विशे। अ०४ उ०॥ दुय-दुत-न । शीघ्र, स्था• ७ ग० । नि० चूतं. नाट्यभेदे। दुरणुपालय-दुरनुपालक-पुं० । दुःखेनानुपाल्यत इति दुरनुपा खः, स एव पुरनुपालकः । दुःखानुपाननीये, उत्त• २३ ०। ज०५ वक-श्रा०चूका पा. मा गेयदोषे,दूतं यचरितं गीयते, पश्चाo त्वरितगाने हि रागपुष्टिरकरव्यक्तिश्च न जवति । जं०१ वक०। दरत्थ-दरस्थ-त्रि० । ग्रामाऽऽदेबहिःस्थे, आचा०१०८० जी० । द्रवत्यूवम्, हु-क्तः । वृके, पुं. शीघ्रतापति, रुवीभूते, पलायिते च त्रि.। बाच। उ०। दय-द्विक-त्रि०। द्विपरिमाणे, भ०० श० १ उ.। दुरप्प (ण)-दुरात्मन्-पुं० । धाऽऽचारप्रवृत्ते पात्मनि, उत्त० टिपद-त्रि० । विपदे, “ एवं यो भेश्रो।" पृथिन्यप्कायप्र २००। श्रोघ० प्रा० म०। प्रश्न। योगपरिणतेचिव द्विको द्विपरिमाणो, द्विपदो बा । भ०८२० दुरभि-दुरंभि-पुं० । मुख्यकृति, अनु। १उ०। दुराभिगंध-दुरजिगन्ध-पु०। दुरभिः सर्वेषामाभिमुख्येन पुष्टो दयम्गा-देशी-द्वावपि दम्पती इत्यस्मिन्नथें, उत्त० । " बहु गन्धो यस्यासौ पुरभिगन्धः । दुर्गन्धयुक्ते, जी. ३ प्रति० २ सो परितप्पंती दुयग्गा वि।" उत्त० १३ अ.। उ०। प्राचा०। दुरभिगंधणाम-दुरभिगन्धनाम-न0 । यदुदयात् शरीरेषु गन्धो दुय चारित्त-दुतचारित्व-न० । असमाधिस्थानभेदे, प्रश्न० ५ | दुरभिरुपजायते तद् दुरभिगन्धनाम । गन्धनामकर्मभेदे, कर्म. सम्ब० द्वार । ६ कर्म । पं० सं०। दुयहाण-द्विकस्थान-न । मूनगुणात्तरगुणस्थाने, पं० चू। दुरानिगम-दुरनिगम-त्रि० । दुःखेनाभिगन्तव्ये, “तो पच्चा तुयविलंषिय-दुतविलम्बिवना विलम्बितानिनये, रा० । प्रा. अदेलोगेणं दुरभिगमे पालत्ते । " स्था० ३ ग०४ उ० । म०। छन्दोभेटे, वाच।। अध इत्यधोखोकमभि समेति, एवं च सामोत्प्राप्तमधोनोको दुयसीलय-दुतशीलत्व-न० । अपर्यानोच्य संभ्रमाऽऽवेशाद हुतं दुरभिगम, क्रमेण पर्यान्ताभिगम्यत्वादिति । स्था० ३ ठा० दुतं भाषणाऽऽदिषु,ध तथाहि तशीलत्वं चाऽपर्या लोच्य सं. ४०० । दुरवबोधे च । स० १० अङ्ग । भ्रमाऽऽवेशाद् द्रुतं दुतं भाषण तथा दुतं दुतं गमनं दुतंदुतं कार्य- सुरवगाह-दुरवगाह-त्रि० । दुष्प्रवेशे, " स्वरेस्तरश्च" ||८ करणं स्वनावस्थितेनाऽपि तीवोद्रेकरशाहर्षेण स्फुटनमिवेति १।१४ ॥ इति पुरन्स्यव्यञ्जनस्य वरपरे सुझन । “पुरवगा. च । ध०३ अधिः । हं।" श्राव. १ अ.। पुष्प्रवेशे, विशे० प्रा० म०। दुःखाध्येये दुया-द्विता-स्त्री। द्वयोर्भावे, पो०१६ विवः। च। स०१० असा दुवाह-द्विकाह-न। दिनद्वये, आचा० २श्रु०१० ३ ०दस्स-रिस-न० । रसद्वये, तद्वति च । त्रि० । भ.१ श.७ १०। | उ०। स्था । द्वारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy