SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ दुपार रूपिणो मुक्ताः सपुजाः कर्माऽऽदि पुञ्जयन्तो जीवाः, अपुगलाः सिद्धाः, संसारं भयं समापनका श्राश्रिताः संसारसमापनकाः संसार वितरे सिद्धा शाश्वताः सिखाः जग्ममरादिरहितत्वात् । अशाश्वताः संसारिणस्तयुक्तत्वादिति । एवं जीवतत्वस्य द्विपदावतारं निरूप्याजीवतत्वस्य तं निरूपयन्नाद - (आ. गासे इत्यादि) आकाशं व्योम,नो आकाशं तदन्यद्धर्मास्तिकायादिधर्मास्तिकादयोऽथमचम ( २५६० ) अभिधानराजेन्द्रः । निकायः स्थिरः सविपक्षबन्धादि तदत्राणि चत्वारि प्राम्यदिति । स्था० २ ठा० १३० । दुपको पार- द्विपत्यवतारयोः प्रत्ययता यस्य द्विप्रत्यवतारम् । स्वरूपवति, प्रतिपक्क्वति च । स्था० २ ० १ उ० । दुपयद्विपद-पुं० द्वे पदे यस्याउसी द्विपद मनुष्ये ० १२ श्रङ्ग । अनु० । गन्ध्याम् ध०२ अधि० । विशे० । सूत्र० । श्राचा० । आव । देवे, पक्षिणि, राकसे च । "मिथुनतुलाघटकन्याः द्विपदा क्या पूर्व नाग" इति ज्योतिष राशिभेदे चावाच । प्रव० नि० ० ० ० । उत्त० । ध० र० । "आसाढे मासे दुपवा दोष पोरिसी ।" परिमिते । उत्त० २६ प्र० । द्रुपद - पुं० । स्वनामवयाते काम्पिल्यपुरराजे ० १ ४० १६ अ० । दुपयच उपयपमाणाइकम-द्विपदचतुष्पदयमाणातिक्रम-पुं० । स्थूत्रपरिग्रहविरमणलऋणस्य पञ्चमस्याऽणुव्रतस्य चतुर्थेऽति. चार तथा परे येषां तानि द्विपानवासी दासकर्मकरदात्यादीनि समयूरकुककूटशुकसारिकाय कोर पारापत्प्रभृतीनि च पदानि येषां तानि चतुष्पदाम गोमहिषमेवाविककरनरास नतुरहसवादी द यति सोऽतिचार इति संबन्धः । यथा किल केनाऽपि संवत्सराऽध्ययनाद्विपचतुष्पदानां परिमाणं कृतं तेषां संवत्सराऽऽद्यवधिमध्य एव प्रसवेऽधिकद्विपदाऽऽदिजावाद अनास्थादिति तद्भवारिकवत्यपि काले गा बतो गर्भद्वादिभावेन दिमा भङ्गाङ्गरूपोऽतिचार इति चतुर्थः । प्रव० ६ द्वार । घ० । उत्त० नि० चू० । भाव० । दुप्पउत- दुष्पयुक्तत्र प्रयोगवति, स्था० १० । अकुशले, स्था० ५ ० १ ० । दुष्पलत्त काय किरिया प्ययुक्तका व क्रिया-स्त्री० पृष्टं प्रयुकं प्र योगो यस्य स कस्तस्य कार्यक्रियायाम्प्रयुको दुख क्तः, स चाऽसौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रियायां च भ० ३ श० १३० । - दुप्पउल्ल - दुष्पक- त्रि० । अस्विन्ने, पञ्चा० १ विव० । दुप्पएसिय- द्विपदेशिक-पुं०।" दुपपसिया संधा । " रुक ssदिषु स्था० २ ० ४ ४० । Jain Education International दुष्प योग-दुपयोग- पुं० दुऐ मनोवा प्रयोगेोदानमा कृणमयोग, बाग्दुष्प्रयोगस्तु दिपा चचनत्रणः, काय दुष्प्रयोगस्तु घावनवल्गनाऽऽदिः । दश० ४ अ० । दुप्पढियार दुप्पञ्च पेक्खिय- दुष्प्रत्युपेक्षित - त्रि० । विभ्रान्तचक्षुषा निरीक्षित, प्रव० ६ द्वार । दुष्पजीवि ( ) - दुष्पजीविन् पुं० खेन च् गोदारोगापेक्षा जानि दश०१०। दुष्पमिकंत- दुष्परिक्रान्त-त्रि० । दुराक्रान्ते, आचा० । गामा गामं दूइज्जमाणस्स दुज्जातं दुष्परिकंतं नवति अविपचस्स भिक्खुणो ।। १५६ ।। गुणानिति प्रामः प्रमादनुपश्चादपरो मा मो प्रामानुग्रामस्तं मानस्यानेकार्थत्वातून विहरत - काकिना साचोयादुग नक्रियाया गां गच्कृत एवानुक्प्रतिकूलोपसर्गसद्भावादबकस्येव कृतांतभेदस्य दुत्यन्तरीजश्वत् मेकाकिनो पतिस्थू पितोरिति यदा तु षित साधोरिव तस्य महासत्वतया भोभेऽपि दुष्पराक्रान्तमेवेति । आचा० १ ० ५ अ० ४ ० । दुःशब्दो ऽजावार्थस्तेन प्रायप्रतिपादिना प्रतिकान्तानामनिवर्तितविपाकानां कर्म्मणि, बिपा० १ ० १ अ० । बुप्पामगर - दुष्प्रतिकर - त्रि० । दुःखेन प्रतिकर्तुमशकवे, धृ० ३८० दुष्परिगह- द्विप्रतिग्रह-न० | दृष्टिवादस्त्र स्वसमय परिपाट्या स्थिते सूत्रविशेषे, स० १२ अङ्ग । दुष्पकपूर - दुष्प्रतिपूर- त्रि । पूरयितुमशक्ये तं दुष्परिणीय दुष्यनीयतमायुष्कं तत् क्षीणं सत् दुष्प्रतिबृंहणीयम, दुरभावार्थो नैव वृनिस्तपालना, अधजीवितं मजीवितं तद्धतिवृंहणीय कामानुपादु खेन निष्प्रत्यूह संयम प्रतिपालय इति । श्राचा०२ ०२ २०५०। दुनिपाद दुष्यत्यानन्दयत्रि बहुरि संतापकाररनुत्पाद्यमानसंतोषे, विपा०१ २० २ अ० । दुःखेन प्रत्यानन्द्यत इति दुष्प्रत्यानन्द्यः । इदमुकं भवति तैरानन्दितेनापरेण केनचित् प्रत्युपकारेण हेतुनानन्दयते यदि वा सत्युपकारे प्रत्युपकाराला उपकारे दोषमेोपादयति तथा चोकम" प्रतिमा, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति मद्गूनामिव चा तः ||१|| " इति । दशा० ६ श्र० । दुष्परियार-दुष्यत्युपकर०1प्रतिक्रिय तोपकारेण पुंसा प्रत्यये दुष्वत्युपकरः । प्रत्युपकर्तुमशक्ये, स्था० । तिएडं दुप्पदियारं समणामो तं जहा अम्मापउणो, जहिस्स, धम्मायरियरस, संपाओ त्रियां केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिनेहिं अनंगेत्ता सुरजणा पट्टणं उपहिता तिर्हि सदगेहिं मनाता सव्वाकार विसिय करेसा पशु पालीपागमुषं अहासर्वजण जो जो आवेता जावज्जीवं पिट्टयासिया ते परिवज्जा, तेणात्रि तस्स अम्मापनस्स दुष्परिपारं भव ।। For Private & Personal Use Only - www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy