SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ दुगंधियमुह दुधगंधियमुह-देश)- बाले, दे० ना० ५ वर्ग ४० गाथा । दुबजाइ दुग्धजातिख० बाम, जी० ३ प्रति० ४ उ० । बाइकरयां माय दुद्धी - दुग्धाटी-स्त्री०। आम्विलेन युक्ते दुग्धे जातायां किलाटिकायाम् बलाहिकायामित्यन्ये । प्रव० ४ द्वारा घ० । बुर-दुर दुर दर्श०४० गहने, स्था० ६० To | अनुकरणीये, प्रशा० १ पद । दुरधर- दुर्धरधर-त्रि० । दुर्धराणि प्राणतिपाताऽऽदिनिवृत्ति लक्षणानि पञ्च महाव्रतानि धारयतीति दुईरधरः । पञ्चमहाव्रतिके, प्रज्ञा० १ पाद । दुद्धरपड करवेग दुरपयकरवेग दि० दुई पन्धानं सम्बदर्शनादिकं मोकमार्ग करोतीति दुरचकरस्तथा विधो वेगः प्रसरो यस्येति तस्मिन् । बृ० १ ० । करिस-दुईप पुं० चतुःपास ऋषमनन्दने, कल्प० ११ अधि० 9 कृण । अनभिभवनीये, त्रि० नं० । दुकक्लेडिया दुग्धावटिकाखी ग्धे प्रव० ॥ चार । ध० २ अधि० । दुसाडिया दुग्धशाटिकाखीमराजे झुग्थे, दु चूर्णसिके दु (२५५) अभिधानराजेन्द्र स० धारयितुमशक्ये व्य०३ दुपकोआर द्विपदावतारयोः स्थानयोः पर्यवसिते, " गंध शटति गच्छतीति व्युत्पत्तेः । प्रव० ५ द्वार | दुधसामी - दुग्धशाटी-स्त्री० | द्राक्कासहिते पयसि ध० २ अधि० । दुखामी दुग्धाटी - स्त्री० । अम्लयुक्ते दुग्धे, घ० श्रधि० दुनिया देशी स्नेहस्थापना Jain Education International ०५ वर्ग ५४ गाथा | दुकिणी देशी स्थापना दे०मा०५ वर्ग ५४ गाथा । दुबोलणी-देशी या दुग्धाऽपि पृह्यते तस्याम्, दे० ना० ५ वर्ग ४६ गाथा | दुपद्विप पुं०द्वाज्यां मुखेन करेण चेत्यर्थः । पिवतीति द्विपः। "मूलांचभुजा ऽऽदयः” ॥५ । १ । १४४ ॥ इतिकप्रत्ययः । दस्तिनि, जी० ३ प्रति० १ ० । ० म० । " दुपएस - द्विपदेश - त्रि० । छौ प्रदेशावारम्भकावस्येति द्विप्रदेशः । ख्यणुके, उत्तः १ श्र० । द्विवंशी प्रवेश स्मितप्रवेशमबारी प्रवेश, प्रथमो गुरुमनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गत्य प्रविशत इति । प्रब० २ द्वार | - दुपए सिय- द्विपदेशिक- त्रि० । प्रदेशद्वयावस्थिते, ज०५ श० १ ० । दुष्टः पत्रो दुष्पकः । श्रसत्प्रतिज्ञाऽभ्युपदुपकख- दुष्पक- पुं०। गमे, सुत्र० ६ श्रु० ३ ० ३ उ० । दिपकन० डी पोसमात इति द्विपक्षपक संगतकयोः समाहारे, बृ० १० । सुत्र० । रागद्वेषाऽऽत्मके प कन्ये, सूत्र० १० २ ० ३ ० ।" मं दुपक इसमेगप दुपार क्खं, भाइंसु बलायतणं च कम्मं ( ६ ) " द्वौ पक्षावस्येति किम् प्रतिपदेऽनैकान्तिके पूर्वापरविरु र्थाऽभिधायितयाऽविरोधिवचने, ( सूत्र ) कर्मबन्धनिजरणे, सूत्र० १ ० १२० । द्विपकं कर्म सेवन्ते । तद्यथा प्रतश्यामाचा कमित्या सेवा गृहस्थाच राग द्वेषं च ईश्यपथं साम्परायिकं चेत्यादि । श्राचा० २ श्रु० १ ० २ अ० २ ० । स्था० । जदत्थि एं लोगे तं सव्वं पोरं । तं जहा-जीव च्चेव, अजीव क्षेत्र, तस च्चेव, यावर क्षेत्र, सजोणिय क्षेत्र, अ जोणिय क्षेत्र, साउय क्षेत्र, अणाजय चेव, मइंदिय च्चेव, पिदिय चचेत्र, सवेयग च्चेव, अवेयग च्चेव, सरूवि च्चत्र, रूवि च्चेत्र, सपोग्गल च्चेत्र, प्रपोग्गल च्चेव, संसारममावन्नग च्चेव, असंसारसमावन्नग चैव, सामय च्चेव, असासय वेव आगासे व नोगाचेव धम्मे चेव, अप चैत्र, गंधे चेत्र, मोक्खे चेव, पुन्ने चेत्र, पात्रे चैत्र, आसवे चैव संवरे चैव देवया चैव खिचरा चैव ॥ अस्थीत्यादि) संहितादिः पूर्ववत् जीवादिकं वस्तु अ स्ति विद्यते, णमिति वाक्यालङ्कारे। कचित्पाठः - ( जदत्थि चं ति) तनुस्वार श्रागमिशब्दः पुनरर्थः । एवं चास्य प्रयोगात्मादि वस्तु पूर्वाध्ययनतस्वात् यच्चा स्ति मोके पञ्चास्तिकाया 332मके प्रति लोक इति त्यस्था श्रीकालोकरूपे वा तत्सर्व निरवशेषं पदयोः स्थानयोः पयोर्विवक्षित तस्य तद् द्विपाचतारमिति । "दुपडोबा" इति क्वचित्पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तद् द्विप्रत्यचतारमिति स्वरूपवत्, प्रतिपक्षवच्चेत्यर्थः । तद्यथेत्युदाहरणोपन्यासे । ( जीव व अजीव श्चैव त्ति ) जीवाश्चैव श्रजीवाश्चैव, प्राकृतत्यु हस्या चारी समुचयार्थीका ववधारणे । तेन च राश्यन्तरापोहमाह-नोजीवाऽऽख्यं राज्यन्तमस्तीति योजनाजी 44 व पत्र प्रतीयते, देशनिषेधकत्वे तु जीवदेश पत्र प्रतीयते, न च देशदेशियोभयतिरिदिवासाविति इति वा एवकारार्थः । चिय श्रेय एवार्थे इतिवचनात् । ततख जीवा एवेति विवक्तिवस्त्वजीवा एवेति च तत्प्रतिपक्ष इति । एवं सर्वत्र अथवा यदस्तीति यत् सन्मात्रं यदित्यर्थः । तत् द्विपदातारं विविधं जीवाजीवभेदादिति शेष तथैव अथ प्रसंत्यादिना जीवतश्वस्यैव मेान् सतिपक्षान पदर्शयति नामकमखस्यतीन्द्रयाऽऽदयः, स्थावरनामकर्मोदयात्तिष्ठन्तीत्येवंशीलाः स्थावराः पृ चियादयः सह योग्योपनि सयानकाः संसारिणः द्विपर्यासभूता अयोनिकाः सिद्धाः, सहाऽऽयुषा वर्तन्त इतियुपयुषः सिद्धा एवं सेन्द्रियाः संसारिणः, अनिद्र या वेदका दाखि काऽऽदयः, सद् रूपेण मूर्त्या वर्तन्ते इति समासान्ते इन्प्रत्यये सति सविणः संवन्तिःशरीरार्थन " For Private & Personal Use Only 33 www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy