SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ (२५३६) दिसा प्रन्निधानराजेन्द्रः । दिसा यो, ततो पर मून, अगावपारंचियाए पच्चित्त बियाणमाणेण तिण्डं-मातु पितु धम्मायारयस्स य, पते परमोवकारिणो, संचिम्मो गीयत्थो उद्दिसियचो ॥१४॥ द्राणविरहियं सदोस। एतेसिं दुक्खेण पच्चुवकारो का सकति । किं चान्यत, जो संविगं गीयत्थं सदोसं जति उद्दिसति, तो चउगुरुगा पाय- जेण धम्मावदेसप्पदाणादिणा दंसणे बरणे वा गवितो, सो चित, श्राणादिया य दोसा नवंति । तं गुरुं दसणचरणहिंतो चुयंते देवदंसणचरणेसु नाविलं 'छठाणविरहिय त्ति' (१४३) अस्य व्याख्या णिग्गयरिणो नवति, कृत्युपकारेत्यर्थः। लट्ठाण जाणि तेहिं, तविरहित काहिया चउरो। न मायरियउबज्माया गणपरिखुमा अण्णायरियं उपसंपजते चिय उद्दिममाणा, ढाणगयाण जे दोसा ॥१४॥ | ति, तदा श्मो विधीपासत्यो, ओसयो,कुसीलो,संसत्तो अदाबंदो,णितिो य, पते. मिक्खिवणे चिय अप्पणो, परे य संतस तस्स ते देति । दि छहि ठाणेहिं विरहितो सदोसोको भवति ? भन्मति-का. संघाड देयऽसंतो, सो विण वाबारेणापुच्छा ।।१५१॥ हियादिया च उरो-कोवाप, ममाए, संपसारप, पासणिए । अहवा-काहिए, पासणिए, मासाए, अकयकिरिए। एते उहिसमा जया तेहिं आयरिओवज्काहिं प्राखोयणप्पदाणेण अप्पा चजस्स ते चेव दोसा, जे छठाणगते नणिया। ओसरणेत्ति गयं। वणिक्वित्तो जवति, तदा भणंति-इमे य भे साहू,पस पणिइदाणि श्रोहाइयकालगते ति दो दारा क्खेबो, तेण वि आयरिपण अप्पणो संतेसु साहुसु ण घेत्त वा, तस्स चेव ते देति, अह बत्यवायरियस्स असति साहुणं ओहानियकालगते, जाविच्छा ताहे उद्दिसावेनि । ता सम्वे घेतु पामिच्चायरियस्स एगसंघामगं कप्पगं देति, अन्चत्ते तिबिहे वी, नियमा पूण संगहहाए । १४५॥ सो वि अपाडिच्छायरियो बत्थब्बायरियस्स प्रणापुच्चाए तीसुवि दीवितकजा-सि पन्जिया जति य तस्मतं पत्थि। | ते सिस्से ण यावारेति एसणाऽऽदिसु । निक्खिविय वयंति दुबे,गिरव किंदाणि णिक्खिवितुं १५६ सुत्तदोएहऽद्वाए दोएह वि,णिक्खमणा होति उज्जमंतेसु । जे निक्खू दिसं विप्परिणामेइ, दिसं विप्परिणामंतं वा सीयंतेमु तु सगणो, पचति मा ते विणासेजा॥१७॥ साइज्जइ ॥ १४॥ इमो सुसस्स सुत्तेण सह संबंधः । गाहावत्तम्मि जो गमो खबु, गणवच्छे सो गमोन पायरिए। सयमेव य अवहारो, होति दिसाए ए मे गुरू तो से। णिक्खमणे तम्मि चत्ता, जमुदिसे तम्मितेपच्छा ॥४॥ महं भणिता विपरिणा-मा। उ अमोसिमा होति ।१५। ओहातियोमरणे, भणति अणाहा वयं विणा तुकं । सयभिति स्वयम अतिक्रान्तसूत्रे विपरियामणा प्रारमकमसीसमसागरिए, दुप्पमितरगं जतो तिएई ।।१४॥ | गता अनिहिता। जो जेण जम्मि गण-म्बि गवितो दंसणे व चरणे वा।। इमा पुण वक्खमाणसुत्ने अएणे अमरस दिसाविप्परिसोतं ततो सुयं त-म्मि चेव का भवे पिरिणो॥१५॥ णामणं करोतजति वि आयरियो ओहातिओ। ओहावणं च दुविध-सारूचिं. रागेण व दोसण ब, विपरिणामं करेति जो जिक्खू । यत्तणेण, गिदत्यत्तनेण वा । कागते आयरिए जो पढमिसु दुविहं तिविह दिसाए, सो पावति भाषामादीधि १५३। तिसु भंगेसु अवत्ता तिमि भणिया,तेसिं जाहे इच्छा श्रायरि- दिसं विपरिणामेति रागेण वा दोसेण बा,रागेा-तम्मि सेहे यवफा एमु श्मो विधी ।। वत्तम्मिगाहा । इह गणायच्छतितो अज्कोषवातो गाढं, ताहे तेण रानेए विपरिणाम अपणो सयज्झाओ, जया उवज्झाओ आयरिश्रो चा अशं प्रायरियं उ- अंते आकति, दोसेण-मा तस्स सीसो भवति वि विप्प. दिसति तादे जो उभयवनम्मि भिक्खुम्मि विधी,सच्चेष ग-। रिणामेति, आयरिशा नवज्झाया दुविदा दिसा साहणं, मागावच्छेए प्रायरिए य विधी दध्यो, णवरं गमणिक्खेवं काउं| यरियुवज्झाए वत्तिणी यतिविहा संजतीण दिसा, एया दिसा ययति सगणे, जे अमे मायरियनबज्झाया संविम्गा गायत्था | विप्परिणामेंतस्स प्राणादिया दोसा । तेनसिं गणणिक्वेव करोति, असंधिमा अगीतेसु तेसु जति णि सो पुण इमेहि विष्परिणामेति । गाहाखति तो तेण णिक्विपमाणा चत्ता भवंति, तम्हा असं. महरो अकुलीणो त्ति य, दुम्भेहो दमग मंदबुधित्ति। विग्गा गीतेसु णिक्नेवे अप्रभवे सगणा चेवं बच्चति, जमु. दिसति आयरिओ (तम्मि त्ति) तस्य ते सर्वे शिष्या भवंति, प. अवि य सपनाभनवी,सीसो परिभवति आयरियं ।१५४ चित्तअणुवसंपकालाश्रो पच्छा, उपसंपजणकालादारज्यो महरो एस तव गुरू,तुमं च थेरोन जुज्जते जोगो। त्यर्थः। ओहाश्यगाहा । ओहाइयं प्रोसम्म चा पायरियं जत्थ अविपकबुद्धि एसो, बए करेजा वि जं किं वि ॥१५॥ पासत्ति उत्थिमं भणति-तुज्झहिं विणा अणाहा वयं, चयमि. कोई सेहो परिणयवतो तरुणायरियस समीपे पञ्चतितुत्यात्मनिर्देशे । असागारिए पदेसे तस्स ओसराणो धाबित्ता | कामो अमेण भष्मति-महरो एस तव गुरू, तुमं च परिणयवमायरियस्ल कमेसु पदेसुमीलेण णिवमति. जणइ-एहि पसा- ओ,ण एस आयरियसीससंजोगो जुजति । कहं पुत्तण अस देण अन्जुहासगादी करहे, अम्हे भो सुयमाच्यमिभयं पि माणस्स सीसो भविस्ससि?,कई वा विणयं काहिसि,किं च ते व इश्रो तश्रो मुलुउसेमो॥ सजणादिजणो जणिहिति त्ति?। अहवा भणाति--सो महरो सीसो पुति-तस्स गिडीनूतस्स अचारित्तिणो कि पा- अविपकबुझी, अविपकूबुझित्तणेण अकसं पि कज्जं चयति, देसु णियडिजति ? । प्रायरिओ जणात दुप्पामतरग जो अविपकवद्धि सणातो कि विदोस कलेज्जा। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy