SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ दिसा ( २५३५) अभिधान राजेन्द्रः । सोबतोमो ओस पारि सारेति चोदयतीत्यर्थः क ग सति, श्रहवा श्रोस सयं गंतुं चोदते तं, एस च सयं चा गच्छति । मारिया - गाड़ा गाह पण पक्खे, चमासे वरिसें जत्थ वा मिलति । चोदेति पोदती, अणिच्छे बाएँ सयं तु ॥ १३२ ॥ एगो चिसो दिने दिणे गंतुं सारेति, एगाहो वा एगंतर पंचपदं पंचराई दिणाण वा सारेति एवं पक्खे, चाटमासे, परिसंते य, जत्थ वा समोसरणादिसु मिलति, तत्थ वा सारेति सम्माणिच्तं वयमेव यद्वायेति । श्रं च अणं च उद्दिमात्रे, पत्रेयणट्टा ए संगहडाए । जति णाम गारवेात्रि, मुएज्जऽपिच्छे सयं गति । १३३ । सोन वा परियं हिसति स्यात्किमर्थं १, पवेयणा ण गच्छस्स संगहड्डा वग्गल गहणट्ठा, स्व. यमेव शक्तत्वात् मम जीवंते चेव असमायरियं उद्दिसंति, जति नाम एरिसेण गारवेण श्रसालणं मुएज, तहा वि साधू सन्वा णिच्छे, सयमेव आयरियपदे वायति । गतो पदमभंगो । इमिंगो तो वाहूसुबवतो वयडवतो, जगति गणं तेऽहं धारितौ। सारेहि सगणमेयं, असं याम परियं ।। १३४।। जो सुत्तेण बत्तो वरण अवत्तो सो तं आयरियं भणतिएयं ते गणं अहं पहुष्पवयत्तणाओ य धारिलं असतो, एहि तुम एयं सगणं सारोदे, श्रहवा ण सारेहि तो अम्छे अपं आयरियं वदामो इत्यर्थः । आयरियगाहा आयरियमुकायं पुच्छेने अपणो व असमस्ये । तिगवच्चरम, कुलगणसंघे दिसाबंधो ||१३|| यादुपजातो गणं बद्धा वेडमसमरथो असे आ पनि उसिमियायरियं भवति अम्दे अस्स आयरियस्स खो उवसंपजामो, सो गं जबसंपणापण म्हं सचित्तादी हरति, तुमं जति सगणंण सारेति, तो अम्दे दिल ने शायरियं पडिवलामो कुपिं कुलसमचार्थ कुसादे फुलेण जो इस स लेखिि " साणि सवितादि जो इरति एवं गणे संधे यतिषिद्ध परिखाणि । परतो इमा विधी सच्चित्तादि हरंति ण, कुनं पिणेच्छामों जं कुलं तुज्छं । बच्चामा अागणं, संघं वा जति तुम ण ठासि ॥ १३६ ॥ पुत्रायरियस्ल अग्गतो नणितं जं तुइ कुनं तं कुलिन्यो, अहं तिष्द वरिमाणं वरि सचित्तादी हरति, जर तुम्हं अम्हारिण वासितो म्हे तो विपरतो गणं सं वा दूरतरं वयामोता है गणायरियो ण ठासि, तो म्हे तो त्रि परभागेणं संघ वा दूरतरं वयामो, ताहे गणायरियं लहि Jain Education International दिसा सार्वेति, गणलमचाप वा उबड्डायंति, सौ वि संवध्वरं स चित्तादी ण हरति, एवं संघे उठायंसि सो वि बम्मासेसचितादी हरति एवं वितियपदेश दिसावहार करेंति । बादा , एवं विभावेतुं पंचमे रिसे सयमेत्र घरेति गर्ग, अनुलोमन सारेइ ॥ १३७ ॥ चोदा तावेवं अब एवं अयमे परिवार तावे जाहे सो मे परसों व वतीभूतो सयमेव गणं धरेति, जन्थ य पासति तत्थ य पुवायरियं श्रगुलोमेहिं वयणेहिं सारेति चोदयतीत्यर्थः । गाहा अहवा जति प्रत्य येरा, सत्ता परिकविलं ण तं गच्छं । पदमजंगसरिस, तस्स न गमओ मुणेयव्त्रो ॥१३८॥ अयवेति विकल्पवाची, अप्पणा गीयत्थे श्रय से थेरा छपरा स्थित परियं पण उद्दिसंति कन्दा न उद्दिसंति ?, भाति-जतो पदमभंगसरिसो चेघ पक्ष गमो भवति । गतो वितियभंगो । दाणि ततियभंगो । गाद्दाबत्तव्त्रयो अगीयो, जति थेरा तत्य केइ गीतत्था । तेऽति पढ़तो चोदते असति अधस्थ ।। १३५ ।। जो पुण वयसा प्राग्यो स वयोधतो. श्रगीयत्यो पुण जइ सग. च्छे थेरा, गीयत्थो तो सो तेहि थेराणं अंतिए समीवे पढतो गच्छस्स चोदणादि सारणं करोति श्रोसायरियं वा चोदेति, सिगास मां संपति चट्टानं बट्टा गतो ततियमंगो 1 " इदाणि चचत्थो । गादा जो पुसा छजोडतो, बन्दावन असति सो छ उदिमति । सब्वे वि उदिता, मोचू इमे तु उद्दिमति ॥ १४० ॥ जो सुखेण चरण अवतो सो गणबावगरस असत अ सत्य आयरियं उद्दिसति संपद्यतेत्यर्थः । पते चडनंगिठ्ठा सवेत्रि मे मोतुं उद्दिसंति । गाड़ासंविग्गमगीयत्थं, अस्संविग्गं अ गीयत्थं । आपरिपवज्जाया, उदिसमास्स च गुरुमा ॥ १४१ ॥ सत्तरचं तवो होति, तो बेदो पहावति । छेद्रेण निपरियार, तो मूलं ततो दुगं ॥ १४२ ॥ || विरयिं वा विजयपत्यं । चतुरोया तस्य वि भाणादिलो दोसा | १४३ । संदित्थं अवि गोवा पते आयरियजयउझायत्तेण उद्दिसंतस्स चउगुरुगं जवति ॥ १४१ ॥ श्र सत्तदिणे चउगुरु, बेदो, एवं छल्लदु, उग्गुरुगा चि बेदो सत्त दिये वा ततो एक्केकदिणं मूत्र, अणवठा, पारंचिया नवन्ति । अहबा-उग्गुरुपतत्रो परियररागादिभो, वेदो सत्तदिणेसु For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy