________________
(२५१०) दिदंतपरिणाम अनिधानराजेन्द्रः ।
दिटुंतानास परोकं. हेतुकं हेतुना लिङ्गेन गम्यं हेतुकम्, अर्थ प्रत्यक्षेण प्र.
यद्यपीटपुरुषे रागाऽऽदिमत्त्वं च वक्तृत्वं च साध्यसाधनधाँ स्यकप्रसिकेन रष्टान्तेन साधयन् आत्मबुद्धावारोपयन् यो वर्त
सृष्टी, तथापि यो यो वक्ता सस रागाऽदिमानिति व्याप्त्यसिते एष दृष्टान्तपरिणामको जिनराख्यातो, दृष्टान्तम विवक्तितमर्थ
केरनन्वयत्वम् (७)॥६६॥ परिणामयत्यात्मबुझाचारोपयतीति दृष्टान्तपरिणामक इति व्यु
अनित्यः शब्दः कृतकत्वाद् घटवदित्यपदर्शितान्वय: त्पत्तेः। व्य. १० उ०।
(८)॥६७॥ दिढतानास-दृष्टान्ताऽऽभास-पुं० । दुष्टरष्टान्ते, रत्ना।
अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथाऽपि वादिना वचनेन न अप दृशान्ताऽऽभासान् भासयन्ति
प्रकाशित इत्यप्रदर्शितान्वयत्वम् । यद्यप्यत्र वस्तुनिष्ठो न कश्चि. साधम्र्येण दृष्टान्ताऽऽभासो नवप्रकारः ॥ ५० ॥ होषः, तथाऽपि परार्थानुमाने वचनगुण दोषानुसारेण वक्तृगुणरष्टान्तो हि प्राग द्विप्रकारः प्रोक्तः, साधम्र्येण वैधयेण च ।
दोघी परीक्षणीयाविति प्रवत्यस्य वाचनिकं दुष्टत्वम् । एवं
विपरीतान्वयाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकेष्वपि रुष्टव्यम्। ततस्तदाभासोऽपि तयैव वाच्य इति साधर्म्यष्टान्ताऽऽभास. स्तावत् प्रकारतो दर्शितः ॥ ५० ॥
(८)॥ ६७॥ प्रकारानेय कीर्तयन्ति
अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत्कृतकं घटरदि
ति विपरीतान्वयः (0)॥ ६८॥ साध्यधर्मविकलः १, साधनधर्मविकन्नः २, नभयधर्मवि
प्रसिहानुवादेन ह्यप्रसिद्धं विधेय, प्रसिचाव कृतकत्वं हे. कलः ३, संदिग्घमाध्यक्ष, संदिग्धसाधनधर्मा ए, सं
तुत्वेनोपादानात; अप्रसिद्धं त्वनित्यत्वं साध्यत्वेन निर्देशाद; दिग्पोभयधर्मा ६, अनन्वयः ७, अप्रदर्शितान्वयः ७, वि
इति प्रसिकस्य कृतकत्वस्यैवानवादसनाम्ना यच्छन्देन परीतान्वयश्व इति ।। ५५ ॥
निर्देशो युक्तः, न पुनरभसिकस्यानित्यत्वस्य; अनित्यत्यस्यैव च इतिशब्दः प्रकारपरिसमाप्ती, एतावन्त एव साधर्म्यदृष्टा-] विधिसर्वनाम्ना यच्छब्देन परामर्श उपपनो, न तु शकत्वस्य म्ताऽऽनासप्रकारा इत्ययः ॥ ५॥
(६)॥६ ॥ कमेणामूदुहरन्ति
भय वैधदृष्टान्ताऽभासमाहु:तत्रापौरुषेयः शब्दोऽमूतत्वाद् दुःखकदिति साध्यधर्मवि- वैधयेाऽपि प्रान्ताऽऽभासो नवधा ।। ६७ ॥ काः (१)॥ ६०॥
सानेव प्रकारानुदिशन्तिपुरुषव्यापारामा दुःखानुत्पादेन पुःस्वस्य पौरुषेयत्वात् । असिमसाध्यव्यतिरेकः १, असिसमाधनव्यतिरेकः २, तत्रापौषे यवसाध्यस्थावृत्रयं साध्य धर्मविका कति । (१)। असिद्धोभयव्यतिरेफः ३, संदिग्बसाध्यव्यतिरेक ४, सं
दिग्धसाधनव्यतिरेकःए,संदिग्धोभय व्यतिरेकः ६,अव्यतितस्यामेव प्रतिक्षायां वस्मिन्नेव देतो परमाणुचदिति सा
रेकः ७, अप्रदर्शितव्यतिरेकः ८, विपरीतव्यतिरेकथए, धनधर्म विकलः (२)॥६१ ॥ परमाणी हि साध्यधर्मोऽपौरुषेयत्वमस्ति, साधनधर्मस्त्वमूतत्वं नास्ति, मूर्तस्वात्परमाणोः (२)॥६१ ॥
प्रथैतान् क्रमेणोदाहरन्तिकलशयदित्युभयधर्मविकलः (३)॥६॥
तेषु भ्रान्तमनुगानं प्रमाणत्वाद्यधुनीन्तं न जवति न तस्यम्मेव प्रतिज्ञायां तमिनेन च हेतौ कलशष्टान्तस्य परुषः । तत्मसाणं यथा स्वमहानमिति,असिछमाध्यव्यतिरेकः स्व. यत्वापूरवाच साध्यलाधनोनयधर्मविकलता (३)॥६॥ प्नज्ञानामान्तत्वस्यानिवृत्तेः (१)॥७१ ॥
रागाऽऽदिमानयं वक्तृत्वादेवदत्तदिति संदिग्धसाध्यधर्मा निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद्, यतु सविकल्पकं न (४)। ६३ ॥
तत्पमाणं यथा लैनिकमित्यसिसाधनव्यतिरेको लैङ्गिदेवदत्ते दि रागाऽऽदयः सदसत्याभ्यां संदिग्धाः, परचेतोवि. कात्प्रमाणत्वस्याऽनिवृत्तेः (२)॥ ७॥ काराणां परोकत्वाकागाऽऽद्यव्यनिवारिसिङ्गादर्शनाच(४)॥३॥
नित्यानित्यः शब्दः सच्चाद्यस्तु न नित्यानित्यः स न सं. परमाधर्माऽयं रागाऽऽदिप्रयान्वदिति संदिग्धसाधनधर्मा
स्तद्यया-स्तम्भ इत्यसिदोनयव्यतिरेकः स्तम्भाभित्या(५)॥६५॥
नित्यत्वस्य सच्चस्य चाव्यावृत्तेः (३)॥ ७३ ॥ मैत्रे हि माघनघो रागाऽऽदिमत्त्वाऽऽस्यःसंदिग्धः (५) ॥६॥
व्यक्तमेतत्सूत्रत्रयमपि (३)॥७३॥ नायं सर्वदर्श रानाऽऽदिनवान्भुनिविशेषवदिति संदिग्धो- असर्वझोऽनाप्तो वा कपिलोऽक्षणिकै कान्तवादित्वाद्य: जयधर्मा (६)। ६५ ।।
सर्वक प्राप्तो वा स इणिकैकान्तवादी यथा मुगत इति निविर लशिवरागाऽऽदिमश्वाऽऽसौ साध्यसाधनधौं
संदिग्धसाध्यव्यतिरेकः सुगतेऽसर्वऊतानाप्तत्वयोःसाध्यधसंदिहोते, तदव्यभिचारिलिङ्गादर्शनात (६)॥६५॥ रागाऽऽदिमान्निक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवादित्यन
मयो-वृत्तेः संदेहात् (४) ॥ ४॥
अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव कणिकैकान्तभवयः (७)॥६ ॥
स्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञतानातत्यप्राप्तेः केबल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org