SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ (२५१०) दिदंतपरिणाम अनिधानराजेन्द्रः । दिटुंतानास परोकं. हेतुकं हेतुना लिङ्गेन गम्यं हेतुकम्, अर्थ प्रत्यक्षेण प्र. यद्यपीटपुरुषे रागाऽऽदिमत्त्वं च वक्तृत्वं च साध्यसाधनधाँ स्यकप्रसिकेन रष्टान्तेन साधयन् आत्मबुद्धावारोपयन् यो वर्त सृष्टी, तथापि यो यो वक्ता सस रागाऽदिमानिति व्याप्त्यसिते एष दृष्टान्तपरिणामको जिनराख्यातो, दृष्टान्तम विवक्तितमर्थ केरनन्वयत्वम् (७)॥६६॥ परिणामयत्यात्मबुझाचारोपयतीति दृष्टान्तपरिणामक इति व्यु अनित्यः शब्दः कृतकत्वाद् घटवदित्यपदर्शितान्वय: त्पत्तेः। व्य. १० उ०। (८)॥६७॥ दिढतानास-दृष्टान्ताऽऽभास-पुं० । दुष्टरष्टान्ते, रत्ना। अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथाऽपि वादिना वचनेन न अप दृशान्ताऽऽभासान् भासयन्ति प्रकाशित इत्यप्रदर्शितान्वयत्वम् । यद्यप्यत्र वस्तुनिष्ठो न कश्चि. साधम्र्येण दृष्टान्ताऽऽभासो नवप्रकारः ॥ ५० ॥ होषः, तथाऽपि परार्थानुमाने वचनगुण दोषानुसारेण वक्तृगुणरष्टान्तो हि प्राग द्विप्रकारः प्रोक्तः, साधम्र्येण वैधयेण च । दोघी परीक्षणीयाविति प्रवत्यस्य वाचनिकं दुष्टत्वम् । एवं विपरीतान्वयाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकेष्वपि रुष्टव्यम्। ततस्तदाभासोऽपि तयैव वाच्य इति साधर्म्यष्टान्ताऽऽभास. स्तावत् प्रकारतो दर्शितः ॥ ५० ॥ (८)॥ ६७॥ प्रकारानेय कीर्तयन्ति अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत्कृतकं घटरदि ति विपरीतान्वयः (0)॥ ६८॥ साध्यधर्मविकलः १, साधनधर्मविकन्नः २, नभयधर्मवि प्रसिहानुवादेन ह्यप्रसिद्धं विधेय, प्रसिचाव कृतकत्वं हे. कलः ३, संदिग्घमाध्यक्ष, संदिग्धसाधनधर्मा ए, सं तुत्वेनोपादानात; अप्रसिद्धं त्वनित्यत्वं साध्यत्वेन निर्देशाद; दिग्पोभयधर्मा ६, अनन्वयः ७, अप्रदर्शितान्वयः ७, वि इति प्रसिकस्य कृतकत्वस्यैवानवादसनाम्ना यच्छन्देन परीतान्वयश्व इति ।। ५५ ॥ निर्देशो युक्तः, न पुनरभसिकस्यानित्यत्वस्य; अनित्यत्यस्यैव च इतिशब्दः प्रकारपरिसमाप्ती, एतावन्त एव साधर्म्यदृष्टा-] विधिसर्वनाम्ना यच्छब्देन परामर्श उपपनो, न तु शकत्वस्य म्ताऽऽनासप्रकारा इत्ययः ॥ ५॥ (६)॥६ ॥ कमेणामूदुहरन्ति भय वैधदृष्टान्ताऽभासमाहु:तत्रापौरुषेयः शब्दोऽमूतत्वाद् दुःखकदिति साध्यधर्मवि- वैधयेाऽपि प्रान्ताऽऽभासो नवधा ।। ६७ ॥ काः (१)॥ ६०॥ सानेव प्रकारानुदिशन्तिपुरुषव्यापारामा दुःखानुत्पादेन पुःस्वस्य पौरुषेयत्वात् । असिमसाध्यव्यतिरेकः १, असिसमाधनव्यतिरेकः २, तत्रापौषे यवसाध्यस्थावृत्रयं साध्य धर्मविका कति । (१)। असिद्धोभयव्यतिरेफः ३, संदिग्बसाध्यव्यतिरेक ४, सं दिग्धसाधनव्यतिरेकःए,संदिग्धोभय व्यतिरेकः ६,अव्यतितस्यामेव प्रतिक्षायां वस्मिन्नेव देतो परमाणुचदिति सा रेकः ७, अप्रदर्शितव्यतिरेकः ८, विपरीतव्यतिरेकथए, धनधर्म विकलः (२)॥६१ ॥ परमाणी हि साध्यधर्मोऽपौरुषेयत्वमस्ति, साधनधर्मस्त्वमूतत्वं नास्ति, मूर्तस्वात्परमाणोः (२)॥६१ ॥ प्रथैतान् क्रमेणोदाहरन्तिकलशयदित्युभयधर्मविकलः (३)॥६॥ तेषु भ्रान्तमनुगानं प्रमाणत्वाद्यधुनीन्तं न जवति न तस्यम्मेव प्रतिज्ञायां तमिनेन च हेतौ कलशष्टान्तस्य परुषः । तत्मसाणं यथा स्वमहानमिति,असिछमाध्यव्यतिरेकः स्व. यत्वापूरवाच साध्यलाधनोनयधर्मविकलता (३)॥६॥ प्नज्ञानामान्तत्वस्यानिवृत्तेः (१)॥७१ ॥ रागाऽऽदिमानयं वक्तृत्वादेवदत्तदिति संदिग्धसाध्यधर्मा निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद्, यतु सविकल्पकं न (४)। ६३ ॥ तत्पमाणं यथा लैनिकमित्यसिसाधनव्यतिरेको लैङ्गिदेवदत्ते दि रागाऽऽदयः सदसत्याभ्यां संदिग्धाः, परचेतोवि. कात्प्रमाणत्वस्याऽनिवृत्तेः (२)॥ ७॥ काराणां परोकत्वाकागाऽऽद्यव्यनिवारिसिङ्गादर्शनाच(४)॥३॥ नित्यानित्यः शब्दः सच्चाद्यस्तु न नित्यानित्यः स न सं. परमाधर्माऽयं रागाऽऽदिप्रयान्वदिति संदिग्धसाधनधर्मा स्तद्यया-स्तम्भ इत्यसिदोनयव्यतिरेकः स्तम्भाभित्या(५)॥६५॥ नित्यत्वस्य सच्चस्य चाव्यावृत्तेः (३)॥ ७३ ॥ मैत्रे हि माघनघो रागाऽऽदिमत्त्वाऽऽस्यःसंदिग्धः (५) ॥६॥ व्यक्तमेतत्सूत्रत्रयमपि (३)॥७३॥ नायं सर्वदर्श रानाऽऽदिनवान्भुनिविशेषवदिति संदिग्धो- असर्वझोऽनाप्तो वा कपिलोऽक्षणिकै कान्तवादित्वाद्य: जयधर्मा (६)। ६५ ।। सर्वक प्राप्तो वा स इणिकैकान्तवादी यथा मुगत इति निविर लशिवरागाऽऽदिमश्वाऽऽसौ साध्यसाधनधौं संदिग्धसाध्यव्यतिरेकः सुगतेऽसर्वऊतानाप्तत्वयोःसाध्यधसंदिहोते, तदव्यभिचारिलिङ्गादर्शनात (६)॥६५॥ रागाऽऽदिमान्निक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवादित्यन मयो-वृत्तेः संदेहात् (४) ॥ ४॥ अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव कणिकैकान्तभवयः (७)॥६ ॥ स्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञतानातत्यप्राप्तेः केबल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy