SearchBrowseAboutContactDonate
Page Preview
Page 1188
Loading...
Download File
Download File
Page Text
________________ (२५०ए) दिगु अभिधानराजेन्डः । दिदंतपरिणाम तिमि गुणाणि तिगुणं, तिमि पुराणि तिपुरं, तिमि सराणि । यदि दृष्टान्तादर्थानां सिद्धिस्तहि माझाग्राह्याणां निगोदभ. तिसरं, तिमि पुक्खराणि तिपक्खरं, तिमि विंदुआणि ति व्यानव्याऽऽदीनामर्थानामसिद्धिः प्रसज्येत. अथ ते तवाऽऽक या तेषां प्रसिस्तितः किं नुरिति वितर्के । किमेवं दृष्टान्त. विंडअं, तिमि पहाणि तिपह, पंच नदीओ पंचनदि, सत्त तोऽर्थसिकिः क्रियते।। गया सत्तगयं, नव तुरंगा नवतुरंग, दस गामा दसगाम, कि चान्यत्दस पुराशि दसपुर । सेत्तं दिगुसमासे । कप्पम्मि अकप्पम्मि य, दिटुंता जेन हॉति अविरुका। "संख्यापूर्वो द्विगुः" ॥२॥१॥५२॥ त्रीणि कटुकानि समाह. तम्हा न तेसि सिझी, विहि अविहि विमोवजोग इव ॥२०॥ तानि त्रिकटुकम् । एवम् त्रीणि मधुराणि समाहृतानि त्रिमधुरं, पत्रादिगणे दर्शनादिह पञ्चमूलीत्यादिषु खियामीप्रत्ययो न दृष्टान्तेन यद्यदात्मन इष्टं तत्सर्व यदृच्छया प्रसाध्यते, तथा भवति, एवं शेषारयप्युदाहरणानि भावनीयानि । अनु । कल्यते हिंसा कर्तुं विधिनेति प्रतिज्ञा, निष्प्रत्यपायत्वादिति दिग्ध-दीर्घ-०।-घञ् । घस्य नेत्वम् । “दोघे वा" ॥८।। हेतुः। यथा विधिना विषोपभोगदृष्टान्तः । अस्य च नावना २१९१॥ दीर्घशब्दे शेषस्य धस्य उपरि पूर्वो वा भवति । यथा-विधिना मन्त्रपरिगृहीतं विषं स्वायमानमदेवाय भ वति, अविधिना पुनः स्वाद्यमानं महान्तमनर्थमुण्ढोकयति । "दिग्यो । दोहो।" प्रा०५ पाद । शाललतावृके, उष्टे, द्विमात्रे एवं हिंसाऽपि विधिना विधीयमाना न गतिगमनाय प्रनवस्वरवणे च । भायते, वाच । स्थूले च। त्रि० । जं०२ धक। ति, अघिधिना तु विधीयमाना दुर्गतिगमनायोपदिष्टा, यतदिच्छा-दित्सा-स्त्री० । दातुमिच्चायाम, अनु० । धमतो निष्प्रत्यपायत्वात् कल्प्यते कर्तु हिंसेति निगमनम् । दिदृ-दि-न दिश-कः । भाग्ये, "न दिष्टमिष्टं कुरुते" इति. पवं कल्पोऽकल्पो वा येन कारणेन दृष्टान्ता अविरुद्धा भ. माघः । काले, पुं० । उपदिष्टे, वाच०। प्रतिपादिते च । त्रि.। वन्ति, कल्प्यमप्यकल्प्यम्, प्रकलण्यमपि कल्प्यम् । यरच्छनयो०। या हटान्तबोन क्रियत इति नावः । तस्माच तेयो हटान्ते. इष्ट- न श-ता। स्वपरचक्रभये पोक्किते, वाच०। दर्शने, भ्योऽर्थानां सिधिर्भवति । गाथायां पञ्चम्यर्थे षष्ठी । विधिनावृ.१००। नि० चू• । स्था । अवलोकिते, पश्चा०७ विव०। विधिना च विषोपभोग श्वेति। प्रशा० । दर्श। प्रअावास्थासूत्राच्या उत्त। इत्यं मोदकेन स्वपके स्थापिते मति सरिराहजपलब्धे, हा. ३१ अष्ट० । अभिमते, अनु० । लौकिके च ।। असिच्ची जइ नाएण, नायं किमिह उच्चते । त्रिवाच । अहते नायतो सिघी, नायं किं पमिसिजाए।२०१॥ पागमतवं ज्ञेयं, तदृष्टेष्टाविरुद्धवाक्यतया ।। (१०) यदिशातेन दृष्टान्तेनार्थानामसिद्धिः, ततस्वया ज्ञातं विषहभागमतस्वं ज्ञेयं भवति, तत्कय केयम् ? । दृष्ट प्रत्यक्वानुमान टान्त इह किमुच्यते किमेवमभिधीयते ? । अथ ते ज्ञाततो प्रमाणोपमधमिष्टमागमेन स्ववचनैरेवाभ्युपगतं, ताभ्यामधि दृष्टान्तसिद्धिः, ततोऽस्मानिरुच्यमानं ज्ञातं किं प्रतिषिध्यते । रुमानि वाक्यानि यस्मिन्नागमतस्थे तद् दृष्टेष्टाविरुरूवाक्य किं चम्, तद्नावस्तया । (१०) षो• १विव० । अंधकारो पदीवेण, क्जए न उ अन्नहा। दित-दृष्टान्त-पुं० । हटोऽन्तो नाशोऽवसानं यस्मिन् । मरणे, तहा दितिओ भावो, तेणेव न विसुज्जति ॥२०॥ वाच । दृप्टमर्थमन्तं नयतीति रटान्तः, अतीन्जियप्रमाणदृष्ट अन्धकारशब्दस्य पुनपुंसकलिङ्गत्वाद् यथाऽन्धकारो रात्री संवेदनं निष्टां नयतीत्यर्थः । दश०१०। प्रा० म० । रष्टोऽ- प्रदीपेनच वय॑ने विशोध्यते, न तु नैवान्यथा । विशोधिते च त. म्तः परिच्छेदो बिक्रितः साध्यसाधनयोः संबन्धस्याविः | स्मिन् घटाऽऽदिकं वस्तु परिस्फुटमुपलभ्यते,तथाऽत्रापि दा. नानावरूपस्य प्रमाणेन यत्र ते दृष्टान्ताः । प्रज्ञा० ३. पद ।। मितको दृष्टान्तग्राह्यो जावः पदार्थोऽधकारवदतिगहनोऽपि ते. साध्यस्योपमानते, नं० । उदाहरणे, विशे०। नैव रटान्तेन प्रदीपकपेन विशुद्ध्य ते निर्मलीभवति, विशुद्धेच दृष्टान्तफलम् तस्मिन् परिस्फुटा विवक्षितार्थप्रतिपत्तिर्भवतीति दृष्टान्तोपदर्शपुबमजिना निन्ना, य वारिया कहमियाणि कप्पंति । नमत्रक्रियते। किञ्च-सौख्यप्रीणिता वयं,स्ववाक्येनेवाजवता यद मुषण आहरणं चोयग!, ण कति सम्बत्थ दिलुतो ॥१६॥ दृष्टान्तेनार्थप्रसाधनमभ्युपगतम., अस्माकमपित्वदीय एव दृष्टा. पूर्वसूत्रे भवद्भिरनिन्नानि भिन्नानि च बारितानि प्रतिषिद्धानि,क न्तः सूत्रस्य सार्थकत्वं प्रसाधयिष्यति । वृ. १ उ० २ प्रक० । थमिदानीमस्मिन् सूत्रे कलपन्ते ?,इति भणत, न युक्तं पूर्वापरब्या प्रा०चूनि चू० विशे० प्राव०(न दृष्टान्तमात्रादर्थहतमीदृशं वक्तुमिति जावः । अत्राचार्यः प्राऽऽह-ए निशम सिकिरिति 'पलंब' शब्दे वक्यते) शास्त्रे, अलङ्कारोक्ते अक्ष. य, आहरणं दृष्टान्तम्.हे नोदक! यथा कल्पते । अत्र नोदको गुरु- कारभेदे च । वाचा कार वचनमनाकण्ये इर्विदग्धतादमातः प्रतिवक्ति-प्राचार्या दिट्रंतपरिणाम-दृप्रान्तपरिणाम-पुoा दृष्टान्तेन श्रद्धापयितव्ये, न सर्वत्राप्यर्थे रष्टान्तः क्रमते, स्टान्तमन्तरेणाप्यर्थप्रतिपत्तेः।। व्य० । तथाहि दृष्टान्तपरिणामकमाहजड़ दिहंता सिसी, एवमसिछी उ आणगेज्माणं । परोक्खं हेनगं अत्यं, पञ्चक्षण न साहियं । ग्रह ते तेसि पसिष्ठी, साहए किंतु दिहता ||१|| जिणेहिं एस अक्खातो, दिटुंतपरिणामगो ॥ ५७॥ ६२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy