SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ (२५०५) दावरजुम्म प्रनिधानराजेन्द्रः। दिन वहीरमाणे दुपज्जवसिए । से तं दावजुम्मे ।" भ० १८ श.४दाहिण-दक्षिण-त्रि.।"दुःखदैकिणतीर्थे वा" श७॥ उ०। द्विपयसिते राशौ च । स्था०४ मा ३०। सूत्र०। । पषु संयुक्तस्य हः । 'दाहिणो । दक्षिणो।' प्रा.२पाद । भ. दावापल-दावानन्न-पुं० । वनहुताशने, श्राव० ४ अ०। वामभागस्थे, वाचासु० प्र० । भाचा। दावारय-नुदकवारक-न । जलपात्रे, ज० १५ श.। दाहिणगामुय-दक्षिणगामुक-पु.। दकिणस्यां दिशि गमनशी. दास-दास-पुंगूहदास्याः सजाते,पुर्भिकाऽऽदिश्वाऽऽदिना ले, सूत्र. २ श्रु०२०। वा क्रीते,ऋणाऽदिव्यतिरेके वा अवरुद्ध,ग०१ अधि० ।। दाहिणभरह-दक्षिणाईजरत-पु. । भरतक्त्रस्य दक्षिणा, दाला दासीपुत्राऽऽदयः । स्था० ३०१ उ.। सूत्र।जी। कल्प० १ कण। वृ०। भृतकविशेज्ञा० १ ० २ ०। चेटके, औ• प्रश्न०। दाहिणजरहकम-दक्षिणाईजरतकृट-न । दक्विणार्द्धजरतरा। पं० भा० । पं० चू०। नाम्नो देवस्याऽऽवासभूते कृटे, जं० १ वक। राने कीते अणए, मुब्लिक्खे सावराहरुले वा । दाहिणमाणुस्मखेत-दक्षिणाईमनुष्यक्षेत्र-पुं० दक्षिणामसमणाण व समणीण व, न करपती वारिसे दिक्खा ॥३८॥ नुष्यकेत्रनवेषु, " दाहिणहमाणुस्सखेतारणं बादि चंदा पप्रा. गन्ने ति ओगालिदासो, किणित्ता दासी कतो, रिणं अदेतो | सिसुवा, पन्नासंति वा, पभाविरसंति चा, गवष्टुिं सूरिया तदासत्तणेण पश्ठो, दुभिक्खे ठाति दासत्तणेण पइठो, किमवि विसु वा, तवंति धा, तविस्संति वा ।" स० ६५ सम। कारणे अवराधा दंड अदितो रमा दासो कतो.वंदिगो णिरुद्धो |दाहिणलोगाहिबई-दक्षिणासोकाधिपति-पुं० । लोकल्या. दविणं अदेतो दासो कतो । एते दिखेतुं ण कप्पति । निः | कम लोको दक्विणो योऽर्कलोको दक्षिणाईलौकस्तस्य योऽ. चू० ११ १०। धिपतिः। तस्मिन्, उपा० २७०। कल्प० । दासचेडन-दासचेटक-पुं० । दासस्य भृतकविशेषस्य चेटफः | दाहिणत-दक्षिणत्व-न। सरलत्वे, स. ३५ समः। कुमारकः दासचेटकः । अथवा-दासचासौ चेटकश्चेति दासचेटकः। दासकुमारे, का० १७०२०। दाहिणदारिय-दक्षिद्वारिक-न। दक्षिणं द्वारं येषामस्तिता. दासत्त-दासत्व-न०। गृहदासीपुत्रतायाम्, भ०१२२.७ उ० नि दक्षिणद्वारिकाणि । अश्विन्यादिषु सतनक्षत्रेषु,स्था०७वा.। दक्षिणदिशि येषु गतः शुनं नवति । स० ७ सम० । दासपोरुस-दासपौरुष-न । चेटकचेटीपतिप्रमुखाऽऽदिके, उ दाहिणपञ्चच्छिमा-दक्षिणपश्चिमा-स्त्री० । नैऋत्यकोणे, रा.। स०३०। दासरहि-दासाथि-पुं० । दशरथापत्ये, “तेयाजुगे व दास स्था। रही रामो मीयालक्ख संजुओ पिचप्राणाप वनवासं गओ।" | दाहिणाभुय-दक्किएभुज-पुं० दविणहस्ते, रा० । सू० प्र.। सी०२५ कल्प। दाहिणवाय-दक्षिणवात-पुं०। दक्षिणस्याः दिशः समागमति दासवाय-दामवाद-पुं०। दासोज्यमाचार्य इति वायाम, | चाते, प्रका०११द । स्था० । स्था०६ वा०। दाहिणा-दक्षिणा-स्त्री० । दक्षिणस्यां दिशि, स्था०६०। दासी-दासी-स्त्री० । चेटिकायाम, प्रश्न २ श्राश्र० हार ।। दाहिणायण-दक्षिणायन-पुं०। २० । रयः कर्कसंक्रमादमन्तरं बी0 100 । दास्यो घटयोषितः सर्वापसदाः, ताभिरपि सद| षण्मासात्मके समये, सू० प्र०१० पाहु०।। सम्पर्क परिहरेत् । सूत्र.१ श्रु०४ मा १००। दाहिणावत्त-दक्षिणाऽऽवत-पु.। अनुकूलप्रवृत्तावाचते,स्था. दासीखव्यमिया-दामीकटिका-स्त्री० । स्थविरानोदासानि ४०२०। गतस्प गोदासगणस्थ चतुर्थशाखायाम, कल्प.८क्षण | दाहिणिन-दाक्षिणात्य-त्रि० । दकिणदिग्भवमात्रे, स्था०४ दासीचार-दासीचौर-पुं०। चेटीचौरे, प्रश्न० ३ आध० द्वार । | ठा०२ उ० । प्रसा। दाद-दाह-पु.।" हो घोऽनुस्वारात"।।१।२६४ ॥ इति समानतीया।"भेदि०-101३॥३६॥ इत्यादिना स्वया इत्य. सूत्र क्वचिदननुस्वारादिति वचनादु हस्य घः। 'दाहो । दाघो।' | यमधानेन इत्यादेशः । प्रा०३ पाद । मा०१पाद । बाह्ये संतापे, प्रा० म०१०२खएम। प्रस्मी- नादिजायते जन-मः। वृत्ती संख्याया वाराधत्व करणे, निवृ० १ उ. रोगजेदे, जी. ३ प्रति. ४०० । म्। वाच० "सर्वत्र सवरामचन्द्रे"॥८1। ७६ ॥ इति विपा ज्ञा० । आ. म. । "महोत्था चिजलो दाहो, संयुक्तस्याधः स्थितस्य वकारस्य लुक । द्विजः । दिओ।प्रा. सधगत्तेसु पस्थिवा!" (१५) २०२० अ० । गात्र २पाद । “द्विन्योरुत्" ॥८।१।९४॥ इति सूत्रे क्वचिति सन्तापे च । वाच। वचनाद्न उत्वम । दियो । प्रा० १पाद । ब्राह्मणे, मानदाहवकंतिय-दाहव्युत्क्रान्तिक-त्रि० । दाहो व्युत्क्रान्त उत्पन्न णाऽऽदिवर्ण त्रये, "जन्मना जायते शूधः.संस्कार द्विज अच्यते।" वस्याऽसौ दाहव्युत्कान्तः, स एव दाहव्युत्क्रान्तिकः । दाहोत्प. | दन्ते, अएमजे विदगाऽऽदी, तुम्बुरुवृके च। चाच.. तो, भ०६ श०३३ उ०।का। दिप-पुं० । द्वाज्यां मुखशुण्डाच्यां पिबति ।पा-काहस्तिनि, दाहा-दाहा-स्त्री०। प्रहरणविशेष, ज्ञा० १७० १० प्र.। | वाच । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy