SearchBrowseAboutContactDonate
Page Preview
Page 1183
Loading...
Download File
Download File
Page Text
________________ (१५) दार्षिम अनिधानराजेन्द्रः। दावरजस्म दारपिंड-द्वारपिएह-पुं० । द्वारशाखायाम्, जे. १ वक्त । जी भयानकरसे, ब्राच । रौत्र । झा० १ ०२ भ० प्र । दारपिहाण-द्वारपिधान-नाद्वारकपारस्थगने, (तत्रद्वार-| दारयन्ति मन्दसरवानां संयमविषयां धृतिमिति दारुणाः । भाषायाम्, स्त्री०। उत्त०२०। भयानके, सूत्र० १६०२ पिपाने दोषाः । कारणे तत्कर्तव्यता च 'बस' शब्दे वक्ष्यते)। अ०२२० । असो, आचा० १ श्रु०४० ४००। भयावडे, पो पिहे ण यावपंगुणे, दुःसहे, भीषणे, भयहेतौ च । वाच० । दारं मुमघरस्स संजए। दारुणनाव-दारुणभाव-पुं०। रौद्राभ्यवसाये, पृ० ३ उ.। पुढे ण उदाहरे वायं, दारुणमति-दारुणमति-स्त्री०रोधमती, प्रश्न० १ भाद्वार। ण समुच्छे णो संथरे तणं ॥१३॥ केनचिन्छयनाऽऽदिनिमित्तेन शून्यं गृहमाश्रितो भितः, तस्य | दारुणविवाग-दारुणविपाक-पुं०। नरकाऽऽदिदुःखकारणत्वेन गृहस्य द्वारं कपाटाऽऽदिना न पिदधीत न स्थगयेनापि तचा. घोरोदये, पञ्चा० ८ धिवः । रौषफरे, पञ्चा० १५ विव० । ती. बयेत । यावत् (ण यावपंगुणे सि) नोद्घाटयेत्, तत्रस्थोऽन्यत्र व्रविपाके कर्मणि, पो. १ विव०। घा केनचिमादिकं मार्ग वा पृष्टः सन् सावधां वाचं नोदाह- | दारुपासहाव-दारुणस्वभाव-त्रि० । दारुणः क्रोधान्वितः स्वजा. रेद नयात् । माभिमहिको जिनकस्पिकाऽऽदिनिरवद्यामपि न वो यस्याऽसौ दारुणस्वभावः। क्रोधान्वितस्वनांचे, व्य०१ उ01 चूगात्। तथा न समुच्छिन्द्यात तृणानि कचवरं च प्रमार्जनेन ना | दारुदंम्य-दारुदएमक-न । रजोहरणस्य काष्ठमयेऽल्पदण्डे, पनयेत, नापि शयनार्थी कश्चिदाभिप्राहिकस्तृणाऽऽदिकं संस्त. यत्र दारुमयस्य दरमस्याग्रभागे कर्णिका दशिका वध्यन्ते तदा रेत्, तृणैरपि संस्तारकं न कुर्यात, किं पुनः कम्बलाऽऽदिनाऽन्यो रुदण्मकम् । वृ०५ उ०। षा शुषिरतुणं न संस्तरेदिति ॥१३॥ सूत्र०१ श्रु.२ ० २७०। दारुपचय-दारुपर्वत-पुं० । दारुनिर्मापित इष पर्वतविशेष, दारवाल-द्वारपाल-पु. । हाररतके, मा० म०१ म०१ सएम। | जी० ३ प्रति.४ उ० । रा। दारविलजोग-द्वारविझयोग-पुं० । स्थगने, पं० व• द्वार। दारुपाय-दारुपात्र-न० । काष्ठमये पात्रे, स्था० ३ ठा० ३.। दारमंतनेय-दारमन्त्रभेद-पुंगदाराणांकलत्राणामुपलक्षणत्वा. प्राचाo1 मित्राऽऽदीनां च मन्त्रो मन्त्रणं तस्य नेदः प्रकाशनं दारमन्त्र- | दारुय-दारुक-पुं०। वसुदेवस्य धारिपयां जाते स्वनामख्याते पु. भेवः । खदारसन्तोषस्य द्वितीयव्रतस्य तृतीयेऽतिचारभेदे, प्र. त्रे, तद्वक्तव्यता गजसुकुमारस्येव । मन्त०२ ७० ३ वर्ग १ अ.। धामस्य चानुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारत्वं घटते, तथाऽपि विश्रधभाषितार्थप्रकटनजनित लज्जाऽऽदितः दारुसंकम-दारुसंक्रम-पुं० । जले सेत्वादिकरणे, स्थले गालकल त्रमित्राऽऽदेमरणाऽऽदिसंभवेन परमार्थतोऽस्यासत्यत्वात् नादिके च । भाचा. १९०५ ० १ उ० । कथचिद्भारूपत्वेनातिचारतैव । रहस्यदक्षणे दि रहस्यमाका. दालण-दारुण-न । विदारणे, प्रश्न०१ भाश्र द्वार । राऽऽदिना विज्ञायानधिकृत पव प्रकाशयति, व तु मन्त्रयितैव दालि-दालि-स्त्री० । मुहाऽऽदिद्विदले, प्रव० ३८ द्वार । स्वयं मन्त्र भिनत्तीत्यनयो दः। प्रथ. ६ द्वार। उत्त० । ध०। दारावती-द्वारावती-स्त्री० । सौराष्ट्रदेशप्रतिषमायां राजधान्या- दालिअ-देशी-चक्षुषि, दे० ना०५ वर्ग ३८ गाथा । म्, प्रज्ञा० १ पद। दालिद-दारिक-न। "हरिद्राऽदौलः"॥७।११२५४॥ ति दारिश्रा-देशी-वेश्यायाम् दे. ना० ५ वर्ग ३० गाथा। असंयुक्तस्य रस्य लः । 'दालिहं।' धनराहित्ये, प्रा० १ पाद । दारु-दारु-म० | काठे, सूत्र० १ ०२५. ३ उ० । स्था० ।। दालियंत्र-दालिकाम्न-नादाल्या मुझाऽऽदिमस्या निष्पादिते. शा० । नि• चू। उम्ले, उपा० १ ० दाग-दारुक-पुं० । वासुदेवस्य धारिण्यां देव्यामुत्पने पुत्रे, सदानिमरसिय-दामिमरासिक-त्रि० । दामिमरससंसृष्टे, विपा० चारिटनेमेरन्तिके प्रवज्य सिद्ध इत्यन्तकृशानां तृतीयवर्गस्य | १५०००। द्वादशेऽध्ययने चितम् । अन्त०३ बर्ग १०। दारुकोऽनगा. रो वासुदेवस्य पुत्रो नगवतोरिष्टनेमिनाथस्य शिष्योऽनुत्तरी-दा दाव-दाव-पुं० । दवानले, भाव०४०। पपातिकोक्तचरित इति । स्था० ना० । कृष्णसारीवादावग्गि-दावाग्नि-पुं० ।'दबगि' शब्दार्थे, जी। झा० १ श्रु०१६ अ० दारु-स्वाथे कन । देवदारुवृक्के, पाच ।। दाबद्दव-दावधव-पुं० । समुन्नटवृत्तविशेषे, शा. १ धु. १ काष्ठे, न । भाचा.२७.५चू०३० प्रा० म०प्रावन । स०। प्रश्न । श्राव. श्रा० चू।( 'श्राराहग' शब्दे उत्त। द्वितीयभागे ३७७ पृष्ठेऽस्थ वक्तव्यता) दारुघर-दारुगृह-न० करपत्रस्फाटितदारुफलकमये गहे. व्य. दावर-द्वापर-न । यदा प्रत्येकस्यापि प्रधमो भलो न प्राप्यते ४ उ०। तदा द्वापर इति। समयपरिभाषया द्वितीये, वृ० १ उ० । दारुण-दारुण-पुं० । '' भये उनत्। दारयति विदारयति चि. दावरजुम्म-द्वापरयुग्म-न । द्वान्यामादित एव कृतयुग्माद्वोपतमिति दारुणः। चित्तके, वाचकादारयन्ति जनमनांसि इति रिवर्तिभ्यां यदपरं युग्म कृतयुग्मादन्यत्तन्निपातनविधेद्वापरयुदारुणाः । चिलपिताऽऽकन्दिताऽऽदिषु, मुत्तक ६ अरोरसे, मे, ना "जेणं रासीच उकएणं अवहारेणं अवहीरमाणे प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy